Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 344
________________ विशेषावश्यकभाष्य-वृत्तिगताः विशेषचन्दाः। ९३१ इंद (ऐन्द्रं व्याकरणम् ) ३२५ इंदभूती (गणधरः) ३१२ इन्द्रभूति (गणधरः) २८३ इला (यवनदेशः) ३०५ इलापुत्त, इलापुत्रः (जैनमुनिः) ६४५ इसिभासित ५३५ उग्ग २९१ उग्गकुल (क्षत्रियकुलम् ) ३२२ उजुवालिया णदी २९८, ३३६ उजिंत (पर्वतः) ३.३ उज्जेणी २०५, ५३३ उण्णाभ (प्रामः) ३३२ उत्तरवाचाल (प्रदेशः) ३२९ उप्पल ३३२ उलुइ (विया) ५६६ उलूम ५७६ उलूक ५३७ उलूकगोत्र ५३७ उल्लुग (नदी) ५६१ उल्लुगातीरं ५३५, ५६१ उवणंद (गृहपतिः) ३३० उसभ (तीर्थकरः) २८९ उसमपुर (नगरम्-राजगृहस्य अपरनाम) ५३७, ५१३ उसभसेण ३०६ ऋषभाजितादि ७७२, ७७३ एक्कारसंगवी (भाचाराङ्गादि-एकादशाझविद् जैनो मुनिः) २८८ पेन्द्र ८३६ ओवाती (विद्या) ५६६ कडपूतणा ३३२ कण्ह (कृष्णः वासुदेवः) ३१० कतपूतणा ५८४ कतलिसमागत (प्रामः) ३३१ कपिल ६४.. कम्मपवातपुन्वं ५७७ कम्मार (लोहकारः) ३२९, ३३१ कम्मारग्गाम (ग्रामः) ३२८ कयंगल (प्रामः) ३३० कलंबुभा (संनिवेशः) ३३१ कविल ३०९, ३१० काकि (विद्या) ५६६ कालग (कालकाचार्यः) ६४३ कालाभ ३३० कालिक १७२, ५३१ कालिकवात (सामुद्रिको झझावातः) ६९३ कालिकसूत्र ५३० कालियसुत (कालिकम्-जैनश्रुतम्) ५३३, ५३५ काश्यप (गोत्रम्) १११ कासव (गोत्रम्) ४६. कुणाल १६२ कुण्डग्गाम ३२३, ३२६ कुंडाग (प्रामः-म०म०वि० स्थानम्) ३३१ कुंथू (तीर्थकरः) ,३१० कुमारा (प्रामः) ३३० कुम्मग्गाम ३३२ कुलकरा २८५ कुवियण्ण (कुचिकर्णः) १२७ कुसुम' (नगरम्) ५३३ कूषणय (कुम्भकारः) ३३. कूविय (प्रामः) ३३१ केचित् (आचार्याः) ३३, ३६, १३,६१,१२९ कोट्टवीर ५८५, ५९६ कोटथार्यवादिगणिन् ४१३ कोट्टाचार्यवादिगणिमहत्तर ८६५ कौडिण्ण ४६० कोडालसगोत्तमाहण ३२२ कोडिण्ण ५९६ कोण्डगाम ३२६ कोण्डिण्ण (स्थविरः) ५५३, ५८५ कोरव्व ३२२ कोल्ला (संनिवेशः) ३२८ कोल्लागसण्णिवेस १५९ कोल्लाय (सन्निवेश:) ३३०

Loading...

Page Navigation
1 ... 342 343 344 345 346