Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
विशेषावश्यकभाष्यवृत्तौ उद्धृतवचनानि
[अङ्काः पृष्ठसूचकाः] अग्निष्टोमेन यमराज्यमभिजयते [ ] ३९९
आध्यात्मिकाः सङ्घाताः [ ]४३९ अग्निहोत्र जुहुयात् स्वर्गकामः[ ] ३४४,
इड्ढि पत्तपमत्तसंजय [नन्दी. सू. ३०] १५३ ३६५
इंदियपच्चक्खं च नोइंदियपच्चक्ख [नन्दी. अग्नेरूर्वज्वलनम् [वैशे० ५. २, सू० १४]
सू. १०] २५ ७५४
इन्द्र आगच्छ नखि आगच्छ [ ] १२० अच्छन्दा जे ण भुति [दशवै० २. २] १५०
इन्द्रियप्रत्यक्षमेवैकं प्रमाणम् [ ] ४३९ भणंता गमा भणंता पज्जवा [नन्दी• सू०
इन्द्रियार्थसन्नि!त्पन्न न्या.१.१.४] ४२३ ७] ९४
इह दृष्टहेत्वसम्भवि [ ] १३२ . अणु-मनसोश्चाद्यं कर्म [वैशे० अ. ५, आ.२,
उक्थं षोडशप्रमृतिक्रतुभिर्यथाश्रुति [ ] ४२.
अज्जुसुतस्स एगे अणुवयुत्ते भागमतो एग दव्वा
सू. १९] ५११ अणुसमयमविरहियं निरन्तरं गेण्डइ [प्रज्ञापना,
वस्सयं इत्यादि [अनु० सू.१०] २०
उपयोगलक्षणो जीवः ७३२ पद ११, सु. १६९] ७९ अण्णोण्णाणुगयाण [सन्मति. का० २, गा ४७]
ऊर्ध्वमूलमधःशाखम् [गीता १५-१] ३५२
ऋजुसूत्रोऽपि द्रव्यमिच्छति [ ] ६६४ अतीताद्धाऽनागताद्धा च तुल्ये द्वे अपि
एक कल्पितभेदमप्रति हतं [ ] ७११ एक एव हि भूतात्मा [ब्रहविन्दू० १२] ३५२
एकादीनि भाज्यानि तत्त्वार्थ० १-३१] ७१६ अनागतामर्शनं सूत्रम् [ ]८१८ अनुग्रहार्थ स्वस्यातिसरें दानम् [तत्त्वार्थ० ७.
एगे जीवप्पएसे जीवे त्ति वत्तव्वं सिया []
५४४ ३३] ७८७ अनुपयोगो द्रव्यम् ८
एतावानेष पुरुषः । ] १८६, ३११, अनुवर्तन्ते च नाम विधयः [ ] ८५५ अनुबा(वादा)दरवीप्सा [ ] ५३२, ८५७
एवं खलु गोयमा ! मए दुविहे कम्मे पण्णत्ते भनेकधर्मणोऽर्थस्य [प्रमाणसमुच्चय १.५]४२३
[ ] २४६ भफुसमाणगईए एगसमये सिज्झइ [ ] ७४०
कर्म चास्ति फलं चास्ति [ ] १८७ अभिणिबुज्झईइ आभिणिबोहियं इत्यादि
काश्यश्च ऋतुभिः यमराज्यमग्निष्टोमेन यजति [नन्दी. सू ११] २६
[ ] ४२० भर्थानां वाचकाः शब्दाः [ ] ८३७
किमंगमंगाई [अनु० सू०६] १५९। अलियमुवघायजम्य [भाव०नि० गा.८८१- किमत्राह किमनहं [ ] ४३९
८] १८६ केनाञ्जितानि नयनानि [ ] ४२८ अविसेसिया मई मइणाणं निन्दी. सू. ४५]३०
केवली गं भंते ! जं समय जाण णो तं अस्तमित मादित्ये [बृहदा० १.३.६] ३५६
समयं पासइ [ ] ७१७ भस्ति पुरुषः[ ] ३४४
केवलिनः केवलोपयोगेन प्रथमाः नाप्रथमाः आकाशस्यावगाहः । [तत्त्वार्थ० ५.१८] १८.
[ ] ७४६

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346