Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 250
________________ विशेषावश्यकभाष्ये [नि०७२६गहितं जिणाति[२७६-५०]सक्खं मई त्ति तल्लज्ज-गोरव-भयातो। सामाइयाऽतियारे परिहरतो तं थिरं होति ॥४१९९।। गहितं जिणाति० । स्फुटार्था ॥४१९९॥ अथवा समानाधिकरणसमासः, अलक्षणश्च तन्मध्ये एकारादेशः, भदन्त च तत् सामायिकं च तदिति भदन्तसामायिकम् । तदर्थमियं गाथा अधवा भतं च तयं सामइयं चेति भंतसामइयं । एत्तमलक्खणमेवं भंतेसामाइयं तं च ॥४२००॥ [अधवा भंतं च] तयं इत्यादिर्गतार्था ॥४२००॥ एतत पुनः किमर्थ विशेषणमुपादीयते ? इति चेत अत आहणामातिवुदासत्थं गणु सो सावज्जजोगविरतीओ। गम्मति, भण्णति, ण जतो तत्थ वि णामातिसम्भावो ॥४२०१॥ __णामातिवुदासत्थं । 'भदन्त'विशेषण यदि नामादिसामायिकव्युदासार्थम् , ततोऽनर्थकम् , यतः सा(ना)मादिव्युदासः सावद्ययोगविरतित एव भावसामायिकस्य कृतः किमनेन भदन्तविशेषणेन ! भण्यते, तत्रापि सावधयोगे नामादिनिक्षेपसद्भावोऽस्त्येव, ततस्तत्रापि सन्देह एव, स भदन्तशब्देन (अति)दिश्यते ॥४२०१॥ अथवा षष्ठीतत्पुरुषोऽयम्मंतस्स व सामइयं भंतेसामाइयं जिणाभिहितं । ण परप्पणीतसामाइयं ति भंतेविसेसणतो ॥४२०२॥ भंतस्स व सामइयं । भदन्ता भगवन्तो जिनाः, तेषामिदं सामायिकम् तैरमिहितत्वात् भदन्तसामायिकम् न परप्रगीतमिति विशेषणाद् गम्यते ॥४२०२॥ एवं भदन्तशब्दनिरूपणा। अतः सामायिकपदनिरूपणारागदोसविरहितो समो त्ति अयणं अयो ति गमणं ति । समगमणं ति समायो स एव सामाइयं णाम ॥४२०३।। रागदोसविरहितो संमो ति | रागद्वेषविरहितः समः, अयन अयः गमन मित्यर्थः, समस्याय समायः स एव-समायः- सामायिकम् स्वार्थिकः प्रत्ययः ॥४२०३॥ .. मए जे । २ 'भन्तेसामाइयं' इत्यस्य समानाधिकरणरूपे कर्मधारयसमासे 'भन्तसामाइयं - इत्येवं भवितुमुचितम् ततः मस्मिन् प्रयोगे एकारः अलक्षण:-व्याकरणलक्षणानुसारी नास्ति किन्तु भाषतया एकारः भागमरूपो बोध्यः, ततः समानाधिकरणेऽपि समासे 'भन्सामाइयं इति सं समुचितं देवम् ।

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346