Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 276
________________ नि० ७३५] नयानुयोगद्वारविचारः। लोकव्यवहारपरो । ] व्यवहारनयस्य वचनं प्राधान्ये बहुत्वया(त्वे वा) अनुप्रवर्तते,अन्यत् तत्र सम्भवदपि नाङ्गीकरोति सूक्ष्मभेदाऽशक्याभिधानात् । तत एवं ब्रवीति-कृष्णत्वप्रधानः कृष्णो भ्रमरः । नैश्चयिकनयस्तु परमार्थपरः, तत्र सन्निहितं कथमपह्रोतुं शक्यमिति सर्वस्कन्धानां पञ्चवर्णत्वात् पञ्चवर्णो भ्रमरः ॥४३१५:। अधवेगणयमतं चिय ववहारो जण्ण सव्वधा सव्वं । सवणयसमूहमतं विणिच्छयो जं तेधाभूतं ॥४३१६॥ __ अधवेगणयमतं चिय । अथवैकनयमतं सर्व व्यवहारः, तस्याऽसत्यत्वात् , शेषव्युदासेन जात्यन्धगृहीतमुसलाकारहस्तिवचनवत् । सर्वनयसमूहमतं तु नैश्चयिकवचनम् यथाभूतत्वात् , चक्षुष्मत्परिगृहीतयथार्थवादिसर्वावयवाकारहस्तिवचनवत् ॥४३१६॥ णाणाहीणं सव्वं णाणणयो भणति किं व किरियाए । किरिय करणणओ उण तदुभयगाहो य सम्मत्तं ॥४३१७॥ णाणाहीणं सम्वमित्यादि । सर्वे पदार्थाः ज्ञानेन 'तथारूपाः' इति परिच्छियमानाः सन्ति, वन्ध्यापुत्रे ज्ञानाभावादभावत्वमिति ज्ञानाधीनं सर्वमिति ज्ञाननयः । क्रियाऽपि ज्ञायमानैव आत्मानं लभ्य(भ)ते इति ज्ञानाधीना, ततः का क्रिया नाम ! क्रियानयो ब्रवीति-यत् त्वयोच्यते सर्वे पदार्था ज्ञानाद् भवन्ति-पदार्थत्वमनुभवन्ति, नन्वेषा क्रिया 'भवन्ति'(न्तो इत्याख्यातशब्दवाच्या यथा च अस्तिर्भवन्तीपरःप्रथम पुरुषः प्रयुज्यमानोऽप्यस्तीति गम्यते, ज्ञानमपि भावे त्यु(ल्यु), करणे वा, उभयं क्रियाप्रधानम् , कारकत्वात् । तस्मात् क्रियाधीनं सर्वमिति क्रियानयः । उभयमपि परस्परनिरपेक्षमकिश्चित्करं प्रत्येकपङ्ग्वन्धदृष्टान्ताद् । उप(भय)मुभयसापेक्षं सम्यक्त्वम् , पम्वन्धयुक्तिवत्, रथचक्रद्वययोगवत् , उत्तराधरारणिवत् । तदुभयग्रहणं सम्यक्त्वमिति ॥४३१०॥ णातम्मि गेण्डितब्वे अगेण्हितव्वम्मि चेव अत्थम्मि । जतितव्वमेव इति जो उवदेसो सो गयो णामं ॥७३४॥४३१८॥ सब्वेसि पि णयाणं बहुविधवत्तव्वतं णिसामेत्ता । तं सब्बणयविसुद्धं जं चरणगु[२८४-०]णहितो साधू ॥७३५॥४३१९॥ १ जहाभूयं को हे त । २ णाणातीणं जे । ३ किच्छकि जे । किं कि' को। १ किरियाए को। -

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346