Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
एतदुक्तमेव । शेषेष्वपि च नयेषु तेषां समवतारो यथासम्भवमित्यभिहितः । ते च न सन्त्येव द्रव्यार्थिक पर्यायार्थिकव्यतिरिक्ताः । कथमेतदिति ? यत उक्तम्"तित्थयरवयण संगहविसेसपत्थारमूलवागरणी ।
दव्वट्टिओ य पज्जवणयो य सेसा वियप्पा सिं” ॥ [सन्मतिप्रकरणप्र० कां० गा० २] ते चामी संग्रहादयो विकल्पाः समवतारणीयाः येष्वेवेत्येषु समवतरन्ति । ते द्वितयादस्मादन्ये [न] वक्तव्याः, तदूयते [तद्रूपास्ते], सत्यमेतत्, तथापि तु नामविशेषादन्यत्वमिह तेषाम् । ते चामीति अर्पितानर्पितनयश्च अथवा एतावेव तौ द्रव्यार्थिक- पर्यायार्थिको संज्ञामात्रभिन्नौ, तस्मादन्येऽभिधीयन्ते - द्रव्यास्तिकः, मातृका - पदास्तिकः, उत्पन्नास्तिकः, पर्यायास्तिकः इति । ज्ञाननयः क्रियानयश्च अथवा "सप्तनयशतान्यसंख्यातानि वा शतानि " [ ] इति आगमा [त् ] तेष्ववतारणीया यथासम्भवम्, परस्परतो वा तेषामेव संग्रहादीनामवतारः । यथोक्तम् -
“पञ्चानामेकस्मिन्नवरोधोऽन्वर्थपरिणतो (तौ) षण्णाम् ।
संज्ञान्तरे चतुर्णां वाङ्गविशेषे त्रयाणां तु ॥
प्रत्युत्पन्ने षण्णां शब्दस्त्वेवार्थनिश्चितद्वन्द्वः ।
संज्ञान्तरेषूपात्तस्य पश्चिमस्तद्गतसमासः” ॥ ४३१३॥ [ ] इति ।
व्वद्वियस्स दव्वं वत्युं पज्जवणयस्स पज्जायो । अम्पितमतं विसेसो सामण्णमणप्पितणयस्स ॥ ४३१४॥
दब्वट्ठियस्स दव्वं वत्युं । द्रव्यार्थिकस्य नयस्य द्रव्यं सामान्यं वस्तु, अन्यद् अवस्तु । पर्यायार्थिकनयस्य तु पर्यायो वस्तु । एतद्भावितमेव । अर्पितनयस्य म विशेष एव, अनर्पितनयस्य सामान्यमेव । अर्पितमुपनीतं विवक्षितं विशेषितमित्यर्थः । तद्विपरीतमनर्पितम् । अथ चैतन्नयषट्कमपि द्वेषा-व्यवहारनयो निश्चयनयस्ये[श्चे]ति द्विती(त) ये संगृहीतम् ॥४३१४॥
तत्र
लोकव्ववहारपरो ववहारो भगति कालओ भमरो । परमत्थपरो मण्णति णेच्छइओ पंचवण्णोति ॥ ४३१५॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346