________________
६२८
विशेषावश्यकभाष्ये [नि० ६१३पुचते होज्ज जुगं अवरते तस्स होज्ज समिला तु । जुगछिद्देम्मि पवेसो इय संसइओ मणुयलंभो ॥६१३॥३२५३॥ सा चंडवातवीयीपणोल्लिता अवि लभेज्ज जुगछिंड्ड । ण य माणुसातो भट्ठो जीवो पडि माणुस लभति ॥३२५४॥
माणुस्स० गाथा । मानुषत्वं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते जीवः, बॅह्वन्तरायान्तरितत्वात् , ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणचोल्लकभोजनवत् , चाणाक्यपास(श)कपातवत् , भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थमेलकवत् , स्तम्भशताश्रिशताष्टशतधारा(वारान्) निरन्तरद्यूतजयवत् , महाश्रेष्ठिपुत्रनानावणिग्देशविक्रीतरत्नसमाहारवत, महाराज्यलाभस्वप्नि]दर्शनकाङ्क्षिप्तृकार्पटिकतादृशस्वप्नवत् , मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तनान्तरितराधावेधवत् , एकच्छिद्रमहाध(च)विनद्धमहासरःसंरु(ह)तकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् , महासमुद्रमध्यविघटितपूर्वापरान्तविक्षिप्तयुगसमिलास्वयंछिद्रानुप्रवेशवत्, अनन्तपरमाणुसंघातघटितदेवसंचूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवत् ॥३२४६-५४॥
इयं दुल्लभलंभ माणुसत्तणं पावितूण जो जीवो । ण कुणति पारत्तहितं सो सोयति संकमणकाले ॥६१४॥३२५५॥ जहँ वारिमझछूढो व्व गयवरो मच्छओं व गलगहितो।। वग्गुरपडितो वे मओ संवदृति तो जधै व पक्खी ॥६१५॥३२५६॥ सो सोयति मच्चुजरासमैत्थतो तुरितणि पक्खित्तो। तातारमविन्दंतो कम्मभरसमोत्थतो जीवो ॥६१६॥३२५७॥ कातूणमणेगाइं जम्मणैमरणपरियट्टणसताई । दुक्खेण माणुसत्तं जति ल[२१४-द्वि०]भति जैतिच्छया जीवो ॥६१७॥३२५८ तं तध दुल्लभलंभं विज्जुलताचंचल मणूसत्तं । लद्भुण जो पमातति सो कापुरिसो ण सप्पुरिसो ॥६१८॥३२५९॥
१ इंमि दी हा । २ छिद्द को, युगछि दी हा। ३ को दी हा म प्रतीषु इयं नियुक्तिगाथा। ४ इदं सर्व कोट्याचार्यवृत्तौ अक्षरशः पृ० ७७९ । ५ स्वय(प)त्का प्रतौ । ६ इह है। ७ सो को। ८ उ व्व को दी हा म । ९ व्व को उ व्व दी हा, यम। १० जहा पंको म। ११ मोत्थं को, मुच्छो म, मोच्छुओ दीहा। १२ "णिहजे। १३ रपणोल्लिओ दी हाम। १४ 'म्मम दीहा म। १५ जहिच्छि' को दी, जहिं हा, जहिच्छियं म । १६ ° लंच मणु को म, माण दी हा । १५ यत्तं म।