________________
नि० ११२]
कथम् ? इति द्वारम् ।
उष्यते
किं तं ति जातिभावेण तत्थ इध णेयभावतोऽभिहितो । st विसयविस तो तत्थाभेदोवयारो ति || ३२४५ || 'सु' त्ति गतम् । किं तं ति जाति० गाहा । किं तत् ? इति तत्र सामायिक जातिमात्रमुक्तम् “विषयविषयिणोरभेदेन । इह पुनरस्य सामायिकस्य 'किं' द्वारे द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषय उच्यते, विषयविषयि भेदनिर्देशादिति न पुनरुक्तदोषः । 'केषु' इति विषयः सप्तम्यन्ते[न] निर्दिष्टः ॥३२४५॥
कथम् ? इति लाभप्रकाराख्यानम् - माणुस्सखेतजाती कुलरुवारोग्गमायुगं बुद्धी ।
हसद्धसंजय लोगम्मि दुलभाई ॥ ६११॥३२४६॥ चोलग पास घण्णे जूए रतणे य सिमिण चक्के य । चम्म जुगे परमाणू दस दिहंता मणुअलंभे ||६१२|| ३२४७॥ इंदिली वित्तणा य पज्जत्ति' णिरुवहत खेमं ।
रोगं सद्धा गाहग उवओग अट्ठो य ॥ ३२४८ ॥ लपि माणुसतं खेत्तं जोगमतिदुल्लभं भुज्जो । लडुं ते दो वि पुणो सुदुल्लभा सोभणा जाती ॥३२४९ ॥ एवं पुण्यं पुव्वं लडुपि तदुत्तरं पुणो दुर्लभं ।
माणुस्सादीणं सुदुल्लभं तेण [२१४- प्र० ] सामइयं ॥३२५०|| मासादि दुल्लभक्क्कं जध तधेन्दियादीणि । पत्तेयं पत्तेगं दस दितोवणेयाई || ३२५१|| जध समिला पन्भट्ठा सागरसलिले अणोरपारम्मि | पविसेज्ज जुगंच्छिदं कि वि भ्रमंती भमंतम्मि || ३२५२ ॥
६२७
१ 'हियं को हे त । २ सवणो दी हा, सवणु म । ३३२४६ गाथातः ३२७३ गाथापर्यन्ताः अष्टाविंशतिर्गथाः हे प्रतौ न मुद्रिताः परन्तु २७६० गाथाया वृत्तौ पृ० १०९७ तासां निर्देशः कृतः । तथा एता एव अष्टाविंशतिर्गायाः निर्युक्तिरूपा इति त प्रतौ निर्देशः । ४ जुत्ते जे, जुए दी । ५ सुमि को दी हा म । ६ ती दी। इयं ३२४८ गाथा “अन्यकर्तृकी" इति को० ० पृ० ७७९ । ७ निरूषय खें दो । ८ वाता जे । धायं घ्रातम्सुभिक्षम् । ९ दी हा म प्रतिषु इयं गाथा ३२४७ गाथातः पूर्वम् । १० जुग्गछि दी हा म। ११ कह दी हा म । १२ को दो हा म प्रतीषु इयं निर्युक्तिगाथा । तथा दी हा म प्रतीषु इयं गाथा ३२५३ गाथाया अनन्तरम् ।
७९