________________
નં૦૯૪૩]
निरुक्तिद्वारम् ।
परिजाणितूण जीवे अज्जीवे जाणणापरिणाए । सावज्जजोगकरणं परिजाणति से' इलापुत्ते ॥३३२८॥
વ
परिजाणितूण जीवे इत्यादि । आराधकाः साधवः, जीवाजीवपरिज्ञानानन्तरं
सावधपरित्यागित्वात्, इलापुत्रवत् ॥३३२८॥
पचक्खे वि य दें जीवाजीवे य पुण्णपावं च । पच्चक्खाता जोगा सावज्जा तेतलिसुतेणं ॥ ३३२९॥ ॥ सामायिक[स्य उपोद्घात ]निर्युक्तिः समाप्ता ॥
पच्चक्खे वियद इत्यादि । सम्प्रत्यप्याराधकाः साधवः, प्रत्यक्षीकृतजीवाजीवपुण्यपापत्वे सति सावद्ययोगि (ग) प्रत्याख्यायित्वात्, तेतलिसुतवत् । एवं निर्यु(रु) क्तिद्वारमनुगतम् ॥ तथा चोपोद्घातनिर्युक्तिः समाप्ता भवति ॥ ३३२९॥
१ सो दी हा म । २ तो दी हा म । ३ क्खे इव द० दी म । क्खे द० हा । ४ ददठूणं दी हा ।