________________
७६२ विशेषावश्यकभाष्ये
[नि० ६८२मुसिरपडिपूरणातो पुव्वागारं ण वा ववस्थातो । संठाणमणित्थंथं जं भणितं अणियतागारं ॥३८२४॥ एत्तो च्चिय पडिसि सिद्धाति[२५२-५०]गुणेसु दीहताकारं । जमणिस्थ स्थं पुवाकार वेक्खाय णाभावो ॥३८२५॥ णामुत्तस्सागारो विण्णाणस्से व ण कुंभणभसो व्व । दिवो परिमाणवतो णेयागारं च विण्णाणं ॥३८२६॥ जीवाणणं 4 जतो देहागारो य सो तहा तं पि । परिमितवत्थुत्तणतो मुत्तं कुंभोवेमागारं ॥३८२७॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा पुट्ठा सब्वे ये लोगते ॥६८०॥३८२८॥ फुसति अणंते सिद्धे सव्वपदे मे हि णियमसो सिद्धो। ते वि असंखेजगुणा जे" पुट्ठा सव्वफासेहिं ॥६८१॥३८२९॥ ण जरामरणविमुक्का जीवत्तणतो मती मणुस्सो व्व । ण हि जीवणविरहातो ण जीवणं कम्मविरहातो ॥३८३०॥ वयसो हाणीह जरा पाणच्चाओ य मरणमातिहा । सति देहम्मि तदुभयं तदभावे तण्ण खस्सेव ॥३८३१॥ एक्कक्खेत्तेऽणंता पतेसपरिवइढिहाणितो तत्तो । होन्ति असंखेज्जगुणाऽसंखपदेसो जमवगाहो ॥३८३२॥ एक्कक्खेत्तेऽणं[२५२-द्वि०]ता किध माता मुत्तिविरहितत्तातो । णेयम्मि व णाणाई दिही उपओगरूवम्मि ॥३८३३॥ मुत्तिमतामवि य समाणदेसता दीसते पतीवाणं । गम्मति परमाणूण य मुत्तिविमुत्तेसु का संका ? ॥३८३४॥" असरीरा जीवघणा उवयुत्ता दंसणे य णाणे य । सागारमणागारं लक्खण"मेत्तं तु सिद्धाणं ॥६८२॥३८३५॥
१ गारऽनहा व कोहे त । २ गित्तत्थं जे । ३ हयाईणं को हे त । ५ णिच्चत्थं जे । ५ स्मैव ण हे । ६ "रिणामव को हे त। ७ च को हे। ८ जु० को हे त। ९ °भो व्व सागा को त भो व सागा है। १० वि को हे त। ११ सव्वओ म। १२ देसपएसेहिं जे पुवा को हे त हाम दी। १३ माइट को हे मातिटुं त। १४ हीमो वेग को हे त । १५ भन्न पुस्तके ३८५५-५६-५७ असाहितं यद् गाथात्रयम् अतः पृष्ठात् पश्चाद् आगमिष्यति तत् को मुद्रितपुस्तके (पृ. ८९२) अस्याः ३८३४ गाथाया अनन्तरं मुद्रितं विद्यते । १६ मेयं को हा मदी। .
-