Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
७८४
विशेषावश्यकभाष्ये । [नि० ७२३तस्साधणमुण्णस्स वि जति वा धम्मो परप्पसादातो। तो जो जस्स पसण्णो स तस्स दे'ज्जा जगदम्म ॥३९८१॥ कुवितो हरेज्ज सव्वं देज्जा धम्म व तध य पावन्ति । अतागमकतणासा मोक्खगताणं पि वा पडणं ॥३९८२॥
धम्माधम्मा ण परप्पसाद० इत्यादि । न हि "परप्रसादाद्धर्मस्य साधनशून्यस्यापि धर्म(मः) सर्वगतधर्मदानप्राप्तेरजक(रकृ)तागमदोषात् । नापि परप्रकोपाय धर्मः सर्वलोकाऽधर्मदानप्राप्तेः कृतनाशात् । मोक्षगतानामपि च पुनः प्रपतनं स्यात् तदीयधर्मस्यान्यत्र केनचित् प्रयत्नेन सञ्चारित वात् ॥३९८०-८२
जति वीतरागदोस मुणि अक्कोसेज कोयि दुटप्पा । कोवप्पसातरहितो मुणि ति किं तस्स णाधम्मो ॥३९८३॥ सवतो तस्साऽधम्मो जति[२६२-५०]वंदन्तस्स तो धुवं धम्मो । कोवप्पसातरहिते तध निणसिद्ध वि को दोसो ॥३९८४॥
जति वीतरागदोसं इत्यादि । यदि परप्रत्ययकोप-प्रसादाभ्यां पुण्याऽपुण्यसम्भवस्ततो वीतरागाक्रोशे कस्यचिदधर्मो न स्यात् कोपरहितत्वात् । यदि पुनः भवतः तस्मा(तस्मै) शपतः-तं वीतरागमाक्रोशतः-अवश्यमेवाधर्मः स्वपरिणामदोषात्। एवं तर्हि वीतरागं वन्दमानस्यापि ध्रुवं धर्माःमः) स्वपरिणामशुद्धेः । एवं कोपप्रसादरहितजिन-सिद्धपूजायामपि धर्म एवेति ॥३९८३-८४॥
हिंसामि सं भासे हरामि परदारमाविसामि त्ति । चितेज्ज को वि ण वि चिंतिताण कोवादिसंभूती ॥३९८५॥ तध वि अधम्मोऽधम्मो दयादिसंकप्पतो तधेहावि । वीतकसाए सवतोऽधम्मो धम्मो य संथुणतो ॥३९८६॥
हिंसामि मुसं भासे इत्यादि । हिनस्मि भूतानि, मृषा भाषे, वर्द(एवम् ) परद्रव्यं हरामि, परदारं गच्छामि इत्येवं चिन्तयतो विनापि हिंसादिविषयकोपेन दुष्टाशयपरिणामादधर्मः । तथैव तद्विपर्ययपरिणामाद् धर्मः दयादिचिन्तनया परप्रसादविरहेऽपि दृष्ट इति । एवं वीतरागशपन-स्तवाभ्यां पुण्यं पापं चेति ॥३९८५-८६॥
१देज्जो जे२ अस्य आशयस्य विशदीकरणाय कोटयावृ० मु०पू०९१५ गतं वाक्यमेतत् तुलनीयम्-'यदि वा धम्मो परप्पसायाओ तो तस्साधणरहितस्स वि जो जस्स पसण्णो स तस्मै जगद्धर्म दद्यात् । कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात् । तथा च एकस्य अकृतागमः सर्वजगद्धर्मलाभात् , शेषस्य तु धर्मनाशात् कृतनाशः" इत्यादि । इममेव भाशयं श्रीमलधारी हेमचन्द्रसरिः गाथात्रयेण स्पष्टितवान् -वृ. पृ० १२१५-१६ गा० ३२५४-५६ । ३ धम्माऽधम्मो हे पम्मेऽयंत

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346