Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
८०३
नि० ७२४]
सामायिके करणद्वारम् । उभय जहणं समओ इत्यादि । वैक्रियस्य संघात-परिशाटकालो जघन्यः समय एकः । स पुनरौदारिकस्य द्विसमयविक्रियागतस्यानन्तरमायुःक्षयाद् मृतस्य प्रथमसमये संघाते द्वितीये उभयमिति जघन्य एकः समयः, परमुत्कृष्टमुभयस्यावस्थानमिति नपुंसकसम्बन्धः। संघातः(त)परिशाटस्योत्कृष्टः कालः संघातसमयेन हीनानि त्रयस्त्रिंशत् सागरोपमाणि । अतरः सागरः, अतर इवातरं सागरोपममुच्यते ॥४०६१॥
अथ वैक्रियसंघातस्यान्तरम्संघातंतरसमयो समय विउन्वित मतस्स ततियम्मि । सो दिवि संघातयतो ततिए व मतस्स ततियम्मि ॥४०६२॥
संघातंतरसमयो इत्यादि । समयविकुर्वितमृतस्य विग्रहगत्या दिवि देवलोके विग्रहसमयमेकमनाहारस्यानन्तरं समये पूर्वस्मात् तृतीये शरीरं(र)संघातं कुर्वतः एको विग्रहसमयोऽन्तरमिति जघन्यमन्तरम् । अथवा औदारिकस्यैव द्विसमयविकुवितस्य तृतीये समये मृतस्य तस्मिन्नेव वा विग्रहेण दिवि वैक्रिय संघात(त)यतस्तृतीय एकः संघात-परिशाटसमयोऽन्तरं जघन्यमुच्यते ॥४०६२॥
उभयस्स चिर विउन्वित मतस्स देवे सविग्गहगतस्स । साडस्संतमुहुत्तं तिण्ह वि तरुकालमुक्कोसं ॥४०६३॥ दारं ॥ आहारोभयकालो दुविधो अन्तरतियं जहण्णं च । अंतोमुहुत्तमुक्कोसमद्धपरियट्टेदेसूर्ण ॥४०६४॥
उभयस्स इत्यादि । आहारो० इत्यादि । चिरविकुर्वितमृतस्य वैक्रियसर्वशाटं देवेष्वविग्रहगतस्य प्रथमसमये वैक्रियसंघातं च कृत्वा तस्मिन्नेव कृत्वा संघातपरिशाटारम्भ इति संघातसमयोऽन्तरं जघन्यम् । अथ शाटस्यान्तरं जघन्यम् अन्तर्मुहूर्त्तम् औदारिकशरीरी वैक्रियं कृत्वोपरतवैक्रियः सर्वशाटानन्तरमन्तर्मुहूत्त स्थित्वा पुनक्रियमन्तर्मुहूतन परिसमाप्य सर्वशाट इति तत्राहारकस्य संघातं(त)कालः शाट
१ अत्र मूलगाथायाम् 'उभय जहणं समो' इत्येवं पाठः। अत्र 'उभय' पदेन 'उभयम्' इत्येवं नपुंसकलिङ्गि प्रथमान्तं रूपं प्राह्यम् । 'उभ्यम्' इति पदेन संघात-परिशाटोभयं ग्राह्यम् । अत एव अत्र बृत्तिकारो निरूपितवान् “उभयम्' इति जघन्य एक: समयः, परम् उत्कृष्टम् उभयस्य अवस्थानम् इति नपुंसकसंबन्धः"-नपुंसकलिङ्गिरूपसम्बन्धः। अत्र हे. मु. वृ० पृ. १२७१, १३३५ गाथाया वृत्तिस्तुलनीया । २ व्विय म को। ३ वेसु वि को हे। ति को हे त । ५ 'दृमूणं को हे।
१०१

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346