________________
वि० ७१८]
अाक्षेप प्रसिडिद्वारे
GR
णामं ठवणा इत्यादि । अतः परं सर्वमपि स्फुटार्थमेवेति माभिधीयते यावत् 'एस पंचणमोक्कारो' [३९२६] इत्यादि । समाप्तः पञ्चनमस्कारः । पञ्चविधस्तु निर्देशात् ॥ ३९०७ - ३९२६॥
अथ आक्षेपद्वारम् -
ण संखेबो णं वित्थारो' संखेवो दुविधो सिद्ध-साधूणं । वित्रतोऽणेगविध पंचविधो ण जुज्जैती जंम्हा ॥७१७||३९२७॥
ण संखेवो ण वित्थारो इत्यादि । इयं गाथा । तस्याश्चांशक्रमनियमात् छन्दोविधितो लक्षणमनेन पाठेन विरुध्यते 'ण संखेवो ण वित्थारो' अत्र चाधे एव पश्चमात्र शव्व (क) इति । अतः अपपाठोऽयमिति । 'अपि' शब्दोऽत्र विद्यमानार्थ एव प्रमादात् कैश्चिन्न पठ्यते । स चायम् 'ण वि' । संखेवो दुविध सिद्ध- साधूणं' । यद्यपि सन्ध्यक्षराणि गुरूणि तथापि अर्द्धमात्रिकाणि सन्ध्यक्षराणि सात्यमुग्रिकाष्ठायनीयानां पाठे सन्तीति छन्दोऽनुवृत्त्या अर्द्धमातृकाणि पठितव्यानीति गाथांशका (क) लक्षण सम्वादिनो भवन्तीति । एवमन्यत्रापि ॥३९२७ ॥
यस्या आक्षेपगाथायाः सूत्र एव प्रसिद्धि [ द्वार] गाथा - अरहंताती नियमा साधू साधू तु तेर्सि' भइतव्वा ।
हा पंचविध खलु हेतुणिमित्तं भवति सिद्धो ॥७१८॥३९२८॥ अरहंताती मियमा इत्यादि ॥ ३९२८ ॥
अनयोः क्रमेण भाष्यगाथा-
roga - संसारिकताऽकतत्थलक्खणविधाणतो जुत्तो । संखेवणमोक्कारो दुविधो" च्चिर्यं सिद्ध-साधूणं ॥ ३९२९ ॥
व्वितसंसारिकताकतत्थ० इत्यादि । यदीदं नमस्कार करणं संक्षेपतः कृतम् ततः एवं संक्षेपो भवति-निर्वृत्ता (ता) नामर्हत्-सिद्धानामेकेनैव 'सिद्ध' शब्देन ग्रहणं पर्याप्तम्, कृतार्थत्वसामान्यलक्षणसङ्ग्रहात्, इतरेषां च आचार्यादीनां संसारस्थानामकृतार्थत्वसामान्यात् 'साधु' शब्देन ग्रहणाद् द्विविध एव संक्षेपनमस्कारः, न पञ्चविधः ॥ ३९२९॥
१ न वि सं को हे त दी हा म । २ व हो । ३६ हा । ४ °विऽह सिं को ( वृ० मु० पृ० ९०० ) हु दी हा म । ५ त्था दी हा । ६ न जुज्जई पंचहा तन्हा म ।
७
'उजए को हे त । ८ तम्हा को हे त दी हा । ९ द्रष्टव्यमत्र - “कादिस्येदोतो उच्चारलाघवम्" सिद्धहे मे ८ ४/४१० । १० य को दी हा म त । ११ तेसु को दी हा म । १२ ° घोऽयं सिद्ध-साहूणं को ( पृ० ९००) हे त । १३ य सघवा जे ।
९७