Book Title: Vidagdha Mukh Mandan Kavyam Author(s): Vasudev Lakshman Sharma Publisher: Pandurang Jawaji View full book textPage 3
________________ प्रास्ताविकम् । आपातरमणीयेऽस्मिन्संसारे निजनिजप्राक्तनानुगुणजनिमतां जातिजराभयक्लेशपरंपरापारवश्येन दुःखोदर्केण वचन विदग्धमुखानामपि मानुषप्राणिनां मुखसंपदमानन्दोद्रेकेण मण्डयतीति विदग्धमुखमण्डनं नाम खनामसदृक्षार्थेनान्वर्थकं काव्यमिदम् । अस्य प्रणेता विद्वदग्रेसरः श्रुतपारदृश्वा श्रीमद्धर्मदाससूरिरासीत् । अयं कविवरः कदा कतमं महीमण्डलखण्डं निजजनुर्निवासाभ्यां मण्डयामास कविच काव्यानि प्रणिनायेति निर्णेतुं प्राचीनेतिहासकोशसाहाय्यमन्तरेण न पारयामः । अनेन तनुतरेऽप्यस्मिन्काव्ये हृद्यैः पद्यैरतीव मनोहारिणी कविचातुरी प्रकटितेति सोल्लुण्ठं कथयामः । अनेन कवयित्रा ग्रन्थोपोद्घाते चेत्थमभाणि - 'किं मेऽथवा हतखलप्रणताविह स्या रस स्वीकरोति सुजनो यदि मां गुणज्ञः । चन्द्रेण चारुचरितेन विकासितं यत्संकोचितं भवति किं कुमुदं तमोभिः ॥ प्रीत्यै सतां तदनुभावगतावसादः संत्यज्य गूढरचनां प्रतिभानुरूपम् । क्षिप्रावबोधकरणक्षममीक्षितार्थं वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम् ॥' इति । अलं प्रशस्त प्रशंसातिशयेन । अस्मिन्काव्ये प्रणेत्रा चतुरः परिच्छेदान्विधाय तत्र क्रमेण व्यस्वजातिः, मेद्यभेदकजातिः, चित्रजातिः प्रहेलिकाजातिः कर्तृगुप्तम्, कर्मगुप्तम्, करणगुप्तम्, संप्रदानगुप्तम्, अपादानगुप्तम्, मात्राच्युतकम्, इत्यादि • विविधकाव्यप्रकारा यथायथं संदर्भिताः सन्तीत्येतत्काव्यं व्युत्पित्सूनां नैकशो भिन्नकाव्यरचनाप्रकारजातबोधनेनातीवोपकारकं स्यादिति निर्विवादम् । नहि कस्यचित्केवलखुतिस्तोत्रवाग्जालेन ग्रन्थप्रागल्भ्यं चेतश्चमत्कृत्युत्पादकं भवति । तच्च प्रन्थालोचनसमकालमेव स्यादित्येतत्सकृत्संग्राह्या लोचनीय मिति काव्यरसिकान्गुणज्ञान्विज्ञापयति , पणशीकरोपाह्रविद्वद्वरलक्ष्मणशर्म सूनुः वासुदेवशर्मा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 56