Book Title: Veer Shasan 1922 Pustak 02 Ank 07 Author(s): Keshavlal Dalsukhbhai Shah Publisher: Veer Samaj View full book textPage 3
________________ ॥ अर्हम् ॥ णमोत्थु णं समणस्स भगवओ महावीरस्स. श्री वीर-शासन. :: VIR SHASAN.. पुस्तक २। मार्गशिर्ष. संवत १९७८. वीर संवत २४४८. । अंक २. ... वीर जिनेश्वराष्टकम् .. वीर-श्रीत्रिशलाङ्गजोऽमरगिरौ वीर सुरा मम्रजुवीरेणाऽजयि मोहभूपति चमूर्वीराय पूजां ददे । वीरान्नायकवज्जगच्च चरणे वीरस्य चिन्हें हरेवीरे भक्तिभृतोऽङ्गिनश्च दुरितात् त्रायस्व मां वीर भोः ॥ १॥ वीरो नम्रमुरेन्द्रवन्धचरणो वीरं गुणाः शिश्रियुर्वीरेणाऽतरि भीमसंमृतिसरित् वीराय नस्तानमः। वीरादुःखविनाशनं तनुमतां वीरस्य गौरं यशो वोरे रागवतों सदा शिववधः श्रीवीर मां पाहि भोः॥२॥ बीरः सद्गुणभाम् जिनोऽनुदिवसं वीरं भजन्तेऽङ्गिनो वीरेणाऽत्यजि सम दुःखसदनं स्वस्त्यस्तु वीराय वै । वीरान्निर्मलबोधमेति भवभृत् वीरस्य मोक्षे स्थितिवीरे दूषणपद्धतिर्न वसति श्रीवीर देहि श्रियम् ॥३॥ वीरवाणकरः सदा तनुमतां वीरं तमो नेक्षते वीरेणाऽश्रयि मोक्षसंपदमला वीराय नो कोऽप्यलम् । वीराच्छासनमाप जन्म जनको वीरस्य सिद्धार्थराट् वीरे नैकगुणा वसन्ति भवतः श्रीचीर रक्षस्व माम् ॥४॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36