Book Title: Vastu Chintamani
Author(s): Devnandi Maharaj, Narendrakumar Badjatya
Publisher: Pragnyashraman Digambar Jain Sanskruti Nyas Nagpur

View full book text
Previous | Next

Page 270
________________ वास्तु चिन्तामणि 243 अथाऽहंदीशप्रतिमाप्रतिष्ठा, विधाननिर्विघ्न समाप्त सिद्धयै । ततोऽकुरार्चा दिवसाच्च पूर्वे, दिने क्षपायां विदधीत नांदी।।।।। तत्राऽपि पूर्वविदधीत वास्तु दिवाकसा भेकपदे स्थितानाम्। तत: परे वा विधिवत्सपर्या, कमेण सामान्य विशेष कल्पां।।2।। नत्वा समार्चम्य समेत्य धाम, कृत्वा तदीर्यापथशोधन च। स्तुत्वा च सिद्धान सकलीविधान, कृत्वैकतानो विजनप्रदेशे।।3।। कृत्वा समासाज्जिनराजपूजा, श्रुतं समाराध्य तथा मुनींद्रान्। गुरोरनुज्ञा शिरसा गृहीत्वा दत्वा नियोग परिचारकाणां । 1411 प्रत्यग्रौ तोत्तम शुभावास: कृत् कंतरीय च तथोत्तरीय । है मोपवीतांगदहारमुद्रा किरीट कर्णाभरण विभूषितः।।5।। तद्देवपूजासमये समुक्त मंत्रात्परं वाक्यमभाष्यमाणः । चतुः परिचार विधिज्ञयुक्त: समाहितात्मा यजनप्रवीणः ।।6।। इन्द्रः प्रतीन्दे ण समंविधाय, पदं क्रियार्थे मुखमंडपादौ । पदे ऽत्र दद्यात् पददेवताना, बलि सुयोगगणिकादिनित्यं ।।।।। बलिश्च सामान्य विशेषभेदात सुरादितुष्टो द्विविधः पदेशां। एकस्तु सव्यंजनपूपभक्तः शेणस्तु तत्त्वपृथगिष्ट वेद्यः । 18 | ब्रह्माणामिदाधिवसादिनाथा नर्यादिदेवांश्च सविंद पूर्वान् । पर्जन्य पौरस्त्यदिवौकसोऽपि विचारीकाद्याश्च यजे क्रमेण ।।9।। तदा तु पूजा सकलामराणामुश्चारयन्मानस एव म । तत्र प्रयुक्तं वचनं च यद्योतन्मत्रतः प्राक् पठनीयमेव।।10।। इति प्रारंभनिरुपणम् विदधामि सलिलमलयजकुसुमैः संपूर्णपाणिपात्रेण। आह्वाहनस्य करणं स्थितिकरणं सन्निधीकरणं।। ॐ हीं अर्हत्परमेष्ठिन् अत्र अवतर अवतर संवौषट स्वाहा। आव्हानम् ऊँ अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा। स्थापनम् ऊँ अब मम सन्निहितो भव भव वषट् स्वाहा। सन्निधिकरणं अष्टकम् गंगादितीर्थह्रददिव्यतोयैर्गांगेय मुख्योज्वलकुंभ पूर्णैः । शीतांशु शीतैर्भवतापहारैः संपूजयामो जिनपादपद्मो।। ऊँ ह्रीं अईत परमेष्ठिने जलं निर्वपामि स्वाहा।।।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306