Book Title: Vastu Chintamani
Author(s): Devnandi Maharaj, Narendrakumar Badjatya
Publisher: Pragnyashraman Digambar Jain Sanskruti Nyas Nagpur

View full book text
Previous | Next

Page 272
________________ वास्तु चिन्तामणि अथ श्रुत पूजा स्याद्वादकल्पतरु मूल विराजमानां, रत्नत्रयांबुज सरोवर राजहंसीं । अंग प्रकीर्णक चतुर्दश पूर्वकायामाहत्य सद्गुणमयीं गिरमाह्वयामि ।। ॐ ह्रीं श्रीं क्लीं ऐं अईं हस्क्लीं हस्क्लीं ह्रौं ह्रः सर्वशास्त्र प्रकाशिनी वद वद वाग्वादिनि अत्र अवतर अवतर संवौषट् स्वाहा । आह्नानं ॐ अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा। स्थापन ॐ अत्र मम सन्निहिता भव भव वषट् स्वाहा। सन्निधीकरणं अष्टकम् वारिताौर्जलौघैश्च सतीर्थानि पवित्रितैः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदे ।। ॐ ह्रीं शब्द ब्रह्मणे जलं निर्वपामि स्वाहा | | | सौगन्धिबन्धुरैः सर्वानन्दनै र्हरिचन्दनैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । । ॐ ह्रीं शब्द ब्रह्मणे गंधं न स्वाहा ! 7 ' अक्षुण्णैः क्षीरवाराशिवलक्षैः कलमाक्षतैः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । । ॐ ह्रीं शब्द ब्रह्मणे अक्षतान् निर्वपामि स्वाहा | 3 | उत्फुल्लैर्मल्लिकामल्यै रतुलैरलि झंकृतेः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । । ॐ ह्रीं शब्द ब्रह्मणे पुष्पम् निर्वपामि स्वाहा | 4 | क्षीराने श्वरकै र्दिव्यै बाष्पमुद्वहमानकैः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । । ॐ ह्रीं शब्द ब्रह्मणे चरुं निर्वपामि स्वाहा 15 | दैदिप्यमानैर्माणिक्यदीपै द्विगुणितातपैः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । ॐ ह्रीं शब्द ब्रह्मणे दीपं निर्वपामि स्वाहा | ४ | 245 दशांगैर्द्वादशांगीयां धूपैस्तुष्ठदिशाधिपैः । श्रीमज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदेः । ॐ ह्रीं शब्द ब्रह्मणे धूपं निर्वपामि स्वाहा 17 1

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306