Book Title: Vastu Chintamani
Author(s): Devnandi Maharaj, Narendrakumar Badjatya
Publisher: Pragnyashraman Digambar Jain Sanskruti Nyas Nagpur

View full book text
Previous | Next

Page 271
________________ 244 वास्तु चिन्तामणि काश्मीर कालागरु पुष्करेन्दु व्यामिश्रितात्युत्तमगंधसारैः । तापापनोदैः सुरभी कृताशैः संपूजयमों जिनपादपद्मौ ।। ॐ श्रीं अर्डत् परमेष्ठिनं गन्धन् निर्वपामि स्वाहा | 2 | शालीय शुभ्राक्षत मंजु पूंजैरावि ष्कृताराधन पुष्य पुंजैः । पाथेय भूतैः सुदृशां सुमार्गे संपूजयमों जिनपादपद्मौ ।। ॐ ह्रीं अर्हत परमेष्ठिने अक्षतान् निर्वपामि स्वाहा | 3 | आध्राणनप्रीणनकरिपुरि सौरम्य संतपितसर्वलोकैः । सत्पुरुष माल्यैः ध्रित पुरपलिभिः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने पुष्पम् निर्वपामि स्वाहा । 4 । सुभक्ष्य संव्यजन सोपदंशैः शेषार्थतालस्थित शालिवदिः । सौरभ्यवभ्दिर्मधुरैः सदुष्णैः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने चरुं निर्वपामि स्वाहा | 5 | कर्पूरधुलिकृतगर्भ सर्पि रभ्याक्तवर्तिज्वलित प्रदीपैः । सदुज्वलैर्धूत तमः समूहैः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने दीपम् निर्वपामि स्वाहा | 6 कर्कोलजातीफल पत्रकादि गंधोल्वण दृव्य कृतोद्ध धूपैः । अंगार संगप्रभवत्रधूपैः संपूजयामो जिनपादपद्यौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने धूपं निर्वपामि स्वाहा ।7। जम्बीर जम्बू कदली कपित्थ नारगंधात्री सहकार पूर्वैः । फलोत्करैः पुण्य फलोपमानैः संपूजयामो जिनपादपद्मौ । । ॐ ह्रीं परमेष्ठिने फलम् निर्वपामि स्वाहा | 8 | वार्गंधपूर्वैर्वरवस्तुजातैः सिद्धार्थ दूर्वादिसु मंगलैश्च । पवित्र पात्रे रचितं महार्घ्यं निवर्तमायाः पुरतो जिनस्य ।। अर्ध्य शांतिं करोतु सततं यतिनां गणस्य। शांतिं करोतु सततं जिन भक्तिकानां । । शांतिं करोतु सततं जनपस्य दांतुः । शांति करोतु सततं कृत शांतिधारा । । शांतिधारा देवेन्द्र वृंदमणि मौलिसमर्चितां देवाधिदेव परमेश्वर कीर्ति भाजः पुष्पायुध प्रमथनस्य जिनेश्वरस्य पुष्पांजलिर्विरचितोऽस्तविने यशांत्यै । । पुष्पांजलि |

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306