Book Title: Vastu Chintamani
Author(s): Devnandi Maharaj, Narendrakumar Badjatya
Publisher: Pragnyashraman Digambar Jain Sanskruti Nyas Nagpur
View full book text ________________
वास्तु चिन्तामणि
247
शशिप्रमाबीजसमान रोचिर्विनेयपुण्यांकुरजालकांतिः । क्षुधादि दुःखक्षतये मुनींद्र पादाब्जतस्तंडुल राशिरस्तु ।। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर अक्षतान् निर्वपामि स्वाहा ||3|| अक्षतान् ।।
प्रगल्भगंधाहृतषट्पदालिर्विनाकृताशागजगंधभाजः । करोतु योगींद्रपदावतीर्णो मनः समाधिं सुमनः समूहः । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो पुष्पं निर्वपामि स्वाहा || 4 || पुष्पं । ।
सितांबुवाहाहित भक्ष्यभूषं निभर्म यद् योगिपदार्चितं नः । करोति तृप्तं परिणामसद्य सुगंध शालीमयि बंधुबुद्धया । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो चरुं निर्वपामि स्वाहा | 15 || चरुं । ।
मधुव्रतालंबित्त कोटिभाग प्रत्युज्वलच्चंपक कुड्मलश्रीः । सगर्जनो योगिवरार्ध्य दीपः करोति तीतस्तमहापहारः । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो दीपम् निर्वपामि स्वाहा ||6|| दीपम् ||
'चरणेभ्यो
मदन्मयन्विभ्रमभूमिरोहस्तमालनीलः सुरभिः करोतु । विभास्वदंगारविरूढय श्रीगणेश्वराधन धूपधूमः ।।
ऊँ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो धूपम् निर्वपामि स्वाहा | 17।। धूपम् ।।
हस्तद्वये संकरनीरमूर्ध्नि गंधच्छलाब्जांतनभोऽतराणि । मुनीश्वर श्रीचरणार्चितानि स्वयं फलानीष्टफलाय संतु । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो फलम् निर्वपामि स्वाहा | 18 || फलम् ||
गुणगणमणिसिंधून भव्यलोकैकबंधून् । प्रकटितजिनमार्गान् तथ्यनित्यात्मवर्गान् ।। परिचितनिजतत्वान् पादकेशषदत्तान् । समरसजिनचंद्रानर्घ्य यामो मुनींद्रान् ।। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो अर्घ्यं निर्वपामि स्वाहा | 19 || अर्घ्यं । ।
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306