________________
वास्तु चिन्तामणि
247
शशिप्रमाबीजसमान रोचिर्विनेयपुण्यांकुरजालकांतिः । क्षुधादि दुःखक्षतये मुनींद्र पादाब्जतस्तंडुल राशिरस्तु ।। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर अक्षतान् निर्वपामि स्वाहा ||3|| अक्षतान् ।।
प्रगल्भगंधाहृतषट्पदालिर्विनाकृताशागजगंधभाजः । करोतु योगींद्रपदावतीर्णो मनः समाधिं सुमनः समूहः । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो पुष्पं निर्वपामि स्वाहा || 4 || पुष्पं । ।
सितांबुवाहाहित भक्ष्यभूषं निभर्म यद् योगिपदार्चितं नः । करोति तृप्तं परिणामसद्य सुगंध शालीमयि बंधुबुद्धया । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो चरुं निर्वपामि स्वाहा | 15 || चरुं । ।
मधुव्रतालंबित्त कोटिभाग प्रत्युज्वलच्चंपक कुड्मलश्रीः । सगर्जनो योगिवरार्ध्य दीपः करोति तीतस्तमहापहारः । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो दीपम् निर्वपामि स्वाहा ||6|| दीपम् ||
'चरणेभ्यो
मदन्मयन्विभ्रमभूमिरोहस्तमालनीलः सुरभिः करोतु । विभास्वदंगारविरूढय श्रीगणेश्वराधन धूपधूमः ।।
ऊँ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो धूपम् निर्वपामि स्वाहा | 17।। धूपम् ।।
हस्तद्वये संकरनीरमूर्ध्नि गंधच्छलाब्जांतनभोऽतराणि । मुनीश्वर श्रीचरणार्चितानि स्वयं फलानीष्टफलाय संतु । । ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो फलम् निर्वपामि स्वाहा | 18 || फलम् ||
गुणगणमणिसिंधून भव्यलोकैकबंधून् । प्रकटितजिनमार्गान् तथ्यनित्यात्मवर्गान् ।। परिचितनिजतत्वान् पादकेशषदत्तान् । समरसजिनचंद्रानर्घ्य यामो मुनींद्रान् ।। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्ष गुणगणधर चरणेभ्यो अर्घ्यं निर्वपामि स्वाहा | 19 || अर्घ्यं । ।