________________
244
वास्तु चिन्तामणि
काश्मीर कालागरु पुष्करेन्दु व्यामिश्रितात्युत्तमगंधसारैः । तापापनोदैः सुरभी कृताशैः संपूजयमों जिनपादपद्मौ ।। ॐ श्रीं अर्डत् परमेष्ठिनं गन्धन् निर्वपामि स्वाहा | 2 |
शालीय शुभ्राक्षत मंजु पूंजैरावि ष्कृताराधन पुष्य पुंजैः । पाथेय भूतैः सुदृशां सुमार्गे संपूजयमों जिनपादपद्मौ ।। ॐ ह्रीं अर्हत परमेष्ठिने अक्षतान् निर्वपामि स्वाहा | 3 |
आध्राणनप्रीणनकरिपुरि सौरम्य संतपितसर्वलोकैः । सत्पुरुष माल्यैः ध्रित पुरपलिभिः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने पुष्पम् निर्वपामि स्वाहा । 4 ।
सुभक्ष्य संव्यजन सोपदंशैः शेषार्थतालस्थित शालिवदिः । सौरभ्यवभ्दिर्मधुरैः सदुष्णैः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने चरुं निर्वपामि स्वाहा | 5 |
कर्पूरधुलिकृतगर्भ सर्पि रभ्याक्तवर्तिज्वलित प्रदीपैः । सदुज्वलैर्धूत तमः समूहैः संपूजयामो जिनपादपद्मौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने दीपम् निर्वपामि स्वाहा | 6 कर्कोलजातीफल पत्रकादि गंधोल्वण दृव्य कृतोद्ध धूपैः । अंगार संगप्रभवत्रधूपैः संपूजयामो जिनपादपद्यौ ।। ॐ ह्रीं अर्हत् परमेष्ठिने धूपं निर्वपामि स्वाहा ।7।
जम्बीर जम्बू कदली कपित्थ नारगंधात्री सहकार पूर्वैः । फलोत्करैः पुण्य फलोपमानैः संपूजयामो जिनपादपद्मौ । । ॐ ह्रीं परमेष्ठिने फलम् निर्वपामि स्वाहा | 8 |
वार्गंधपूर्वैर्वरवस्तुजातैः सिद्धार्थ दूर्वादिसु मंगलैश्च ।
पवित्र पात्रे रचितं महार्घ्यं निवर्तमायाः पुरतो जिनस्य ।। अर्ध्य शांतिं करोतु सततं यतिनां गणस्य। शांतिं करोतु सततं जिन भक्तिकानां । । शांतिं करोतु सततं जनपस्य दांतुः । शांति करोतु सततं कृत शांतिधारा । । शांतिधारा देवेन्द्र वृंदमणि मौलिसमर्चितां देवाधिदेव परमेश्वर कीर्ति भाजः पुष्पायुध प्रमथनस्य जिनेश्वरस्य पुष्पांजलिर्विरचितोऽस्तविने यशांत्यै । । पुष्पांजलि |