________________
वास्तु चिन्तामणि
243
अथाऽहंदीशप्रतिमाप्रतिष्ठा, विधाननिर्विघ्न समाप्त सिद्धयै । ततोऽकुरार्चा दिवसाच्च पूर्वे, दिने क्षपायां विदधीत नांदी।।।।। तत्राऽपि पूर्वविदधीत वास्तु दिवाकसा भेकपदे स्थितानाम्। तत: परे वा विधिवत्सपर्या, कमेण सामान्य विशेष कल्पां।।2।। नत्वा समार्चम्य समेत्य धाम, कृत्वा तदीर्यापथशोधन च। स्तुत्वा च सिद्धान सकलीविधान, कृत्वैकतानो विजनप्रदेशे।।3।। कृत्वा समासाज्जिनराजपूजा, श्रुतं समाराध्य तथा मुनींद्रान्। गुरोरनुज्ञा शिरसा गृहीत्वा दत्वा नियोग परिचारकाणां । 1411 प्रत्यग्रौ तोत्तम शुभावास: कृत् कंतरीय च तथोत्तरीय । है मोपवीतांगदहारमुद्रा किरीट कर्णाभरण विभूषितः।।5।। तद्देवपूजासमये समुक्त मंत्रात्परं वाक्यमभाष्यमाणः । चतुः परिचार विधिज्ञयुक्त: समाहितात्मा यजनप्रवीणः ।।6।। इन्द्रः प्रतीन्दे ण समंविधाय, पदं क्रियार्थे मुखमंडपादौ । पदे ऽत्र दद्यात् पददेवताना, बलि सुयोगगणिकादिनित्यं ।।।।। बलिश्च सामान्य विशेषभेदात सुरादितुष्टो द्विविधः पदेशां। एकस्तु सव्यंजनपूपभक्तः शेणस्तु तत्त्वपृथगिष्ट वेद्यः । 18 | ब्रह्माणामिदाधिवसादिनाथा नर्यादिदेवांश्च सविंद पूर्वान् । पर्जन्य पौरस्त्यदिवौकसोऽपि विचारीकाद्याश्च यजे क्रमेण ।।9।। तदा तु पूजा सकलामराणामुश्चारयन्मानस एव म । तत्र प्रयुक्तं वचनं च यद्योतन्मत्रतः प्राक् पठनीयमेव।।10।।
इति प्रारंभनिरुपणम् विदधामि सलिलमलयजकुसुमैः संपूर्णपाणिपात्रेण।
आह्वाहनस्य करणं स्थितिकरणं सन्निधीकरणं।। ॐ हीं अर्हत्परमेष्ठिन् अत्र अवतर अवतर संवौषट स्वाहा। आव्हानम् ऊँ अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा। स्थापनम् ऊँ अब मम सन्निहितो भव भव वषट् स्वाहा। सन्निधिकरणं
अष्टकम् गंगादितीर्थह्रददिव्यतोयैर्गांगेय मुख्योज्वलकुंभ पूर्णैः ।
शीतांशु शीतैर्भवतापहारैः संपूजयामो जिनपादपद्मो।। ऊँ ह्रीं अईत परमेष्ठिने जलं निर्वपामि स्वाहा।।।