Book Title: Tattvarthadhigam Parishishtam Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 3
________________ परिशिष्टम्. RROL "शानदर्शनचारित्रोपचारप्रति / अत्र दर्शनस्य प्राथम्य न कृतम् | "भामुहतांतति / अत्र सर्यस्यापि ध्यानम्य वितार्था नाधिकं स्थितिशापिता ।"उपशान्तक्षीणकपाययोथति / अत्र पूर्वधरापराणां भेणिये धम्र्य ध्यान जापितम्। तत् धिगम- त्र्येककाययोगायोगानाम्" इति अत्र चरमवशात पते केष लिनो ध्यानरहिताः / क्षेत्रकालगतिलिशादिसून प्रौलिक नामपि मुक्तिः / इत्यतो नमस्तीर्धाय नमोऽस्तु पाचकमुख्यायेति मुख्यत्वं च उमास्थाते: पूर्वगतकिय द्दूराभ्ये तृत्वात्, तथा चोक्तम,- मिरन्तरमपि त्रिजगजाराजीषराजीप्रयोधकरणकतानाय तीर्थकरमहामार्तण्डाय ... पसमरापमुहपयरणपंचसया सक्कया कया जेहिं / पुग्धगयषायगाणं ते सिमुमासानामाणं // 1 // पडिहयपदिषक्खाणं पयडीकयपणयपाणिसुक्खाणं / पणमामि पायपउमै विहिणा विणपण निच्छउमं // 2 // इति / पूर्षगताऽषस्थानं च चरमपरमेश्वरनिर्वाणावर्षसहसं यावदासीद्भगवत्यायचनप्रामाण्यात् / / (कारिका गाथा.१ली). अधमतम इति पोढा मनुष्था यथाऽधमतमो विमध्यमो मध्यम उत्तम उत्तमोत्तम इति / तत्राऽतिशयेनाऽधमोऽध2 मतमो लोकवयफल विराधको वागुरिकादिषत् / अधमस्त्यिा लोकस्याराधको भयान्तरविराधकः प्रमत्तनृपयत् / अ.. प्राप्तो मध्यमावस्थां विमध्यम इत्युच्यते / जन्मवयफलाकाङक्षी व्यवहारिसार्थवाहयत् / मध्यमः परलोकफलाभिलाषा सांन्यासिकादिवत् / यतस्तेषां निर्जरानपेक्षं तपो भवतीतिह-आगमः "नो इहलोगट्ठयाप तवमट्ठिवि(द्वि)ज्जा, नो परलोगवाए तवमहिवधि (ट्ठि)ज्जा"इति / यद्यपि ते केचिन्मुक्त्येषिण एध वयमित्यारटन्ति, तथापि नास्ति भावनिर्जरापेक्षा इन्द्रादिपदव्या अपि मुक्तिशब्देन तेषां प्रसिद्धेः // लोकद्वयफलान भिलाषी केषल निर्जराप्रवृत्ती उत्तमो जनचा रित्रिक एव / उत्तमोत्तमस्तु श्रीतीर्थकर एवेति // (कारिका गाथा 4) तीर्थप्रवर्तनफल मिति तीर्थकरनामप्रेरितं स एष भगवान्परार्थव्यसनी निष्कामं भवति // (कारिका गाथा 9) . ___ ज्ञातेति, ज्ञाताच ते इक्ष्वाकवः, अत्रापत्यार्थात्पन्नाऽप्रत्ययलोपः / "माया खत्तियाणमि"त्यागमः // (का०गा.-११) सेन्द्ररिति इह लौकान्तिकानामिन्द्राभाषेऽपि सम्यक्त्वसाधात्सेन्द्ररित्युच्यते // T -7AMMINmmam यतः-"दत चक्कितं, पंचाणुत्तरविमाणयासितं / लोगतियदेवतं, अभव्धजीवहिं नो पत्तम् // "1 // इति (कारिका गा.१४) "कृतसामायि के ति" करेमि सामाइयं इत्यापुचार्यत्यर्थः, भत्र ' भन्ते ' इति पदं भगवान्न भणत्ति / भैतेत्ति न भणन्ति जीतमित्यावश्यकचूणौं (कारिका गा. 15) , 'सम्यक्त्वज्ञाने ति"। भगवद्भाषितप्रवचनमशेषश एय भद्धीयते येन तदेव सम्यक्त्वं 'सव्यगयं सम्मति वचनात् / तथा जिनयदनविनिर्गतं पदमेकं न श्रद्दधाति, शेषसकलसिद्धान्त श्रद्दधाति, सकल सिद्धान्तं न प्रहधाति, पदमेकं च श्रद्दधाति, नंतत्सम्यग्दर्शन, सर्वगतत्वव्याघातात् / यद्यदसर्वगत तत्तन्मिथ्यात्वंप्रमाणविरहितत्वात् / न खल्वेकप्रदेशमात्रेणाप्यूनत्याभिगृहीताः शेषाऽसख्येयप्रदेशाः संमानिता अपि जीवस्य जोषत्वं लभन्ते, जोषादेद्रव्यस्वरूपत्वात्, ऊनतायां च द्रव्यत्वाऽयोगात् / तथा जीवदेशो जीवप्रदेशो वा इत्यपि न ते वक्तुं पार्यन्ते, देशप्रदेशयोरखण्डषाऽपेक्षयैष भवनातू, अखण्डत्वस्य च सर्वकान्तगोचरयथास्थितत्वात् / अतो विनायं जीयोनापि जीवदेशो न च जोधप्रदेशः नाप्यजीवी नाजीवदेशो नाजीवप्रदेशो या, सिद्धयत्येव चैवमसतोऽपि वस्तुतावादः, स चानन्तभवपरम्परादुःखदेतुः / / ( कारिका गा. 17). "विषिधमिति" / द्विविधमङ्गप्रविष्टानगप्रविष्टभेदात्, अनेकविध प्रकीर्णकमेदात् / स्यावादमहानगरस्योत्तराध्ययनप्रमुखानि प्रकीर्णकमन्दिराणीव / द्वादशषिधं दृष्टिवादपर्यन्तभेदैर, स्यावादमहानगरे द्वादशाङ्गानि आवलिकामहामन्दिराणीष | यती भण्यते च प्रवचननगरप्रतरे, विराजमानं विचालशः सुतराम् / आवश्यकमिदमिन कमन्दिरसवशं चिरं जपति // 1 // निरूपणतत्यसमुच्चयनयगमरत्नातिपूरित परितः / तत्रतनाबलिकागृह-गणमिव गणिपिटकमभिषन्दे // 2 // तस्य सदाप्य वकीर्णक--सवनसरूपानने कसंख्याकान् / भृशकमुपासे समयानुत्कालिककालिकाभिदा // 3 // इति / Scanned with CamScaPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 40