Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 31
________________ काम परिशिश्म INIपन्यतः, तो हि प्रयाणीति विचारणास्थाता पोरब- UMLAapatnagar ताचाचा "पचापि नित्य परिणत्यवाय, स्वतः समाः परमार्थसन्ता रष्यादिचारेण विचार्य माणा, समानुमानस्य निदानमद्धा 1 // ARI धिगम-N ये वर्तना विभुतमहदात्मन, प्रवाहिक प्रध्यमिति स्वमात्थ / जास्मा जगुकिवियपदेश-प्रत्येकसत्ताकमनेहसरत पनि भुस्तुती / / // 30 // ननु त " भाये. धर्माधर्मा-गरकालाः पांरिणामिके शेयाः "रति पचनात्परेभ्यः पृथक्तया पारिणामिन कत्वं कालस्वाकालितं तथाविधायेऽपि सति। परास्तभंततानयवादी विधीयते। साभारयुक्तमेतत् / अपि च. Pोचाना चाजीवानां च पर्यायचिन्तायां कालस्याजीवत्वमेव केवलं कुतस्तममिति / नै, स्थापना निक्षेपानुभाष. वत्समाधिलाभात् / किमुक्त भवति / जगत्स्वाभाष्यान्न क्षेत्रान्तरेव प्रमती पत्रादीनां चारतो मीयमानरात्रिदिषस्य. कमिनिविभागो भागः सोऽयं कालः स चानुभावदुरधिगमोऽजीवस्यायवोचिती शानदर्शनवर्णगन्धरसस्पर्शाया पर्तनारूपः प्रवर्तते प्रवाहयत् / न च वाच्यं नृलोकाकाशस्य कालत्य नापि बयादिषिमानीयजीवपुद्गलाना नापि पसरते।। तहि परिमितक्षेत्रस्यः परपर्यापमयाऽपि कथश्चित्तस्मादभिधीयते / नहि पर्याया व्यावगाहतः परती भवन्तीति मा बोचः, प्रभुमतिमा पश्यती दूरतोऽपि प्रभुस्वकषपर्यायपरिणमनवतेः / प्रतिमा डि प्रभोरपक्षया उपचारतम्य / तपर्यायांस्तु चिन्तयता घेतसीति कियहर्शयामः / किं चान्यत् / नृलीकमात्राकाशदेशस्य परिणतिसहाथीभयन्कालः सर्वस्वैष तस्य तस्मतिष्ठितवस्तूनां च निश्शेषशः परिणामयिता मन्तव्यः, प्रोकं चइण्डेकदेशी परिवेच्यमाने, इण्डस्य इण्डस्थितपस्नुनमा स्थाल समयानमत्व, न्यायप्रतीति नपरे पति HARE art-11 // 1 // इति (अ.२०२० 21) (ततो चिततो भाष) "ततं वीणाप्रभृतिक तालमभृतिक, पनमिति हमकोशे / तती वीणाशब्द इति / चित. Scanned with CamSca सस्यससपायरसम्मकारवार तस्तु वारिवान्तरशद इति / पनस्तालमभूतिजशब्द इति / शुषिरादुरपाः शुधिरः शचित्रादिजशद इति / पर्व पति पाषाणादिसंघर्षणजम्मा शब्द इति / भाष्यत उच्यत इति भाषोऽक्षरामक्षरात्मकशद इति / (अन्य ) यस्मात्परतरं नास्ति तत्किलागयमुच्यते / .. (आपेक्षिकं) अपेक्षानिवृत्तमापेक्षिकं परापेक्षासम्भवमिति / (अनित्यत्व) संस्थानमाकृतिः समिवेशी रचनेति / तदोधा आपमानात्मपरिणहात् तत्रात्मानः पूधिष्यप्ले. जोपायुषनस्पतयो वित्रिचतुरिन्द्रियाः पञ्चेनिनवास प्रमेणेषां मसूर स्तियुकसूचीकलापपताका निवासस्थानानि पुगलकतानि शरीराणीति बाषत / विकल प्रियाणां हुंडं वपुः, पञ्चेसियाणा पोदा-समचतुरसम्यग्रोधपरिमण्डल. सादिकुमधामनानि / हुंदै स्वेचं लक्षणं यथा "तुल्ल विथडबहुलं, उस्सेहपहुंच मडहकोढुं च / हिडिल्लकायमडह, सम्पत्यासंठिय हुई।१". अजीवपरिगृहीतं वृत्त यत्रचतुरखायतपरिमण्डलभेदात्पश्चधा / तत्र वृत्त वेधा युग्मायुग्मभेदात् / पुग्ममपि वेधा मतरपनभेदात / पर्ष यनचतुरखे अपि शेये, आयतमपि च इति / परिमण्डल धा प्रतरयनभेदात् इत्यादि। सामान्यतः स मेधा- विलक्षण अनित्य लक्षणं च / तत्र वृत्तव्यचतुरनपरिमण्डलादिकमित्य लक्षणम् / अतोऽन्यत् मेघादीनामने कथा संस्थान स्थमिदमितिरूपेणाऽभावाद नित्य लक्षणमिति.।.. (भेद) भेदः पञ्चविधः, एकत्यायपरिणतिविशेषो भेदः / स च पुनलपरिणामो भिधमानवस्तुविषयत्वात मतिरेकेणानुपलब्धेभिप्रायमेष भेदः / तौरकारिकः समुत्कोर्यमाणदास्मस्थकभेरीचुदाय दिविषयः / अध्ययसम्पूर्ण चौणिका क्षिप्तपिष्टमुरिषत् / खण्डशी विशरणं पड़भेदः सितमूपिण्डवत् / प्रतरभेषोडसपटलमूजप प्रादिषु / बहुविधपुटोऽचटोटमलक्षणः। अनुतटभेद पंचषष्टित्वगुत्पाट सम्तमाऽवस्पिण्डाविषयोधनादिभिर्भाग्य र मानेषु फुलिनिगम इति / प्रापारावयापारसयाताया

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40