Book Title: Tattvarthadhigam Parishishtam Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 1
________________ सिद्धि शान्ति ज्ञान संग्रह मेरी Kalacayावार्थाधि scaneu wilT vamSca // ॐ अहे नमः // // ॐ अहे नमः / .. // श्रीतत्त्वार्थाधिगमपरिशिष्टम् // ॐ नमः पाश्र्वाय / उमास्वातिन बोटिको, पाचकपदवीमत्वाद, नागार्जुनादिवत् / उमास्वातिने बोटिकस्तस्वार्थप्रकरणं प्रति कर्तृत्वात्प्रशमरत्यादिप्रकरणं प्रतीव / यतस्तत्र सूत्रम् "सम्यग्दर्शनशानचारित्राणि मोक्षमार्ग इति / अत्र सम्यग्दर्शनस्य प्राथम्य शास्त्रयोजनानुग्रहार्थम्, अत एव "तस्वार्थश्रद्धानं सम्यग्दर्शनम्" इत्येकसूत्रेणापितोषः, " सव्वगयं सम्मत्तमिति" वचनात् / ज्ञान प्रति नैवं सूत्रसंतोषस्तथाविधबहुलप्रकारित्वाञ्चारित्रं प्रतीवेति / "जीवाजीवाथवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति 2 / अत्र पुण्यपापयोः परान्तर्भाव: शाखयोजनानुग्रहार्थः / अत एष " सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्" अतोऽन्यत् पापमिति" सूत्रसन्तोषः / "विशुद्धचप्रतिपाताभ्यां तद्विशेष' इति / अत्र विपुलमतित ऋजुमतेः क्षेत्रतया वैषम्यं न ज्ञापितम् / औपशमिकक्षायिकौ भाषौ मिश्रश्च जीवस्य स्वतश्वमौदयिकपारिणामिकौ चेति / अत्र मिश्रशब्दस्य भिन्नविभक्तिकतयैकस्यैष कर्मण उदीर्णानुदीर्णतावस्थापेक्ष क्षयोपशमौ ज्ञापितौ / " सोऽष्टचतुर्भेदः" इति / अत्र दर्शनोपयोगस्य यशःप्र इदं किल श्रीपुण्यपत्तनस्थडेक्कन कॉलेजाहपाठशालासत्कभाण्डारस्थिततत्वार्थभाष्यादर्शपरितो लिखितटिप्पणं यथातथमत्र परिशिष्टाख्यया ऽस्माभिमुद्रितम् /Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 40