Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ सत्चाचा प्रथम शतरूप्यकथनाची त्या पार, द्वितीयस्तु यथास्थितधन पर श्या, गाय हित युज्यते / चापि विषक्षातोऽग्टित पति, शतरुच्यकातिरिक्तवस्तुरक्षणासामध्यकीयाटामात् / मत्ववप्रत्ययस्तु प्राधान्य मपेक्षते, तपथा- निधीयते धनलक्षापहरणाऽपशेपितशतरूप्यकवनिकपुरुषारिचन्ताशीकविषादग्यममुहपतितात् पाराशरम. f वत्पत्त्यात . . . कारस्फूर्तिमधिरोहतीति / अत एव "सयसम्यक्त्यहास्यरतिपुरुषवेदराभायुन मगोत्राणि पुण्यम्"रति वाचकमुरूपी Scanned with CamSca मेष प्रादुर्भवति कुष्महारोगारिवीजभूतत्वात् / एवं शहितकांक्षिनाथपध्यभावितः शोधितमोहोऽपि मूहमति मोहत्यमेष लभते, जिनपचनविराधनाविषाकत्वात् / कोऽर्थः / यथातथानुभूयमानोऽयं नैवोपकाराय स्थाकिन्तु विवेकपरिरक्षितसे चित एष तथाषिधसद्गुरुवत् / यथा नाम सर्वेषामपि सद्गुरुमित्रमित्यभिधीयते, पिराधिताशातितभासी विचारकरणे महाशत्रुरिति देवगुरुधर्माणामेव तत्वभूतानां विराधनयाऽनरतसंसारपाशयन्वारनीषानामिति / (अ० 2 सू०१) (पारिणामिक) अत्र घुणाक्षरन्यायापारिणामिकभावः / न खलु घुणाख्यजन्तुयेधित शुष्ककाधक्षमपूर्णकणस. मुदायाऽधापतनम्पपरिणताक्षरस्य कचिस्लेखको वर्तत इति | रूपान्तरपरिणमनं मुदयः, स च परमार्थतः पुनः लेब्वेष, उपचारातु जीयेच्यपीति, यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणती भूत्वा निगुणकृरिणामपरिणतः स्यात् / पकगुणत्पादू विगुणत्व रूपान्तरमेष, इत्येवमन्यत्रापि / परिणामः पश्येऽपि / (अ.२सू. 2) (कन्य अरूपये)- कर्तृत्वभोक्तृत्वानादिकमसन्तानवदत्वमिति पय जीवेश्येव / अरूपत्वं पुनरव्यतिरिकINGI ब्येष्वेव / प्रदेशाचार्य परमाणुष्यतिरिक्तब्वेष / असर्वगतश्वमाकाशव्यतिरिक्तश्चेष / (अ.२९०७) (नित्युपकरण) निवृत्तिः कर्णपपटिकादिरूपा / उपकरण चधा / तत्र यायोपकरण नितिरेव / MAI अभ्यन्तरीपकरणं तु कर्मजनिता शब्दादिग्रहणशतिः / सा च कदम्यपुष्पाचाफारा पेदितम्या | युपयोगयो। परमार्थत ऐक्य मेव केवलमसी भेदः,तचथा-इन्द्रियाणि विषयापेक्षया क्षायोपशमिकानि भवन्ति / परं तेषामप. योगो धान्तमुद्दतिक पप स्यात, लब्धिस्तु बहुतरकालपर्यन्तमिति / य पते पकेन्द्रियादया स्पर्शनरसनप्राणमय नवणेधोत्तर वृद्धिशो वाच्या भवन्ति, ते च नित्युपकरणापेक्षया समाधीयते मुख्यत्वात् / क्षयोपशमतस्तु पश्चापीन्द्रियाण्ये केन्द्रियेष्यप्युपलभ्यन्ते / तपथा- पहि भो ! मां परिणय परिणय पति पौषनाभिमुखमगरमणीयकन्याकनसम्बोधनमाकय पारदस्तत्पृष्टी धावति / नपुररणरणत्कारप्रसिद्धचरणकमलया नायर्या पादस्पृटोछोकतारकासं चापि पुष्यति (पुष्यति) / तिलकवृक्षच बिया मुखचुम्बनं ददत्याऽकालं पुष्प्यति / कुरषकवृक्षस्तु सर्यानयाररमणीवनाऽऽलिानमात्रमाप्ताय काले पुष्यति / केशरवृक्षम नारीणां मुखारविन्दमधुषासाहकाल पुष्ष्यतीति // (अ.२०१७) (जोषायू ) तेजोवायुपडणं यानस्पतिपश्चात्कृतं तकथञ्चिद्वीनियादीनां प्रसत्यसाधम्र्यात् / कि चान्यत, दारिजवसाधम्यादप्येवमुचित, यतस्तेजोवायुभ्यो द्वीन्द्रियादिभ्यखिभ्यश्च निगतान पेष सिद्धधम्तीति / (अ०२-१४) ( अथः)- अर्थ रत्येकवचने तु हानापेक्षं स्थाम्यपेक्षं था / न च वाच्यमभ्यः भोता, अन्यो श भन्यो रसवितेत्यादि / (अ• 2 सू. 21) (शतपदी)- शतपदी कर्णखजूरिका कर्णशलाकेति / (भिक)- य कैभितुच्यते वृधिकाखीन्द्रिया इति तय तिमिरं ततः। (020 25) (संक्षिना) स्तने दिवसेऽहमेषमकार्प श्वस्तने त्वेषम यथा या करिष्यामीति चिन्तन, सा दीर्घकालिकी संहोस्वच्यते / द्वित्रिचतुरित्रियाणां हि यद्यपि हेतुवादोपदेशिकसंझया भवति वर्तमानकालस्मरण,तथापि ते "वीनार. मात्रेण कुतो धनवान,ति न्यायादसंजिन पच योध्या, अतीतानागतयोचिन्तनवकल्यात् / अतो दीर्घकालिकसंशयेच शि Ratantracावयासरतसरायपहारपत्र

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40