Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 24
________________ तस्या परिशियन विगम // 3 // त यारहरपाका इति न्यायासंख्यापदमपि संख्येति भव्यते / 102 (अलोम्नां) अनेन वण्डाम्यवावराण्येवेति कृत्वा रोमप्रदर्शनमेष सामाग्यशः सेवितम् / (पल्यीपर्म) यदिदं पत्यप्रापणे पाt maraft या प्रकारोऽयमिति तकभिण्मावत / शिष्यतः सापयोधतोरिय प्ररूपणा निषा अपगम्या / समपल्यं तु असंख्येवरोमण्डैः स्यात, यतः-. 'त धूला पल्लेपि हु, संखिवजा पेष ति साये पि / तयाविकपक असंखे सहमे हे पकापेह // अत पर 'जोयणलक्सपमाण, निमेसमिण जारो देवो त्यादिक रम्जुपरिमाणमपि यादरं सातव्यम् / सूश्मरन्जुस्तु असंख्येययोजनेरेय भवति ततः। प्रयक्षेत्रकालभावापेक्षया संख्या चतुर्धा भवति / तत्र व्यसंख्या स्वियं-पको ही प्रयभरवार उत्पादितः भारभ्य अनवस्थित 1 शलाका 2 प्रतिशलाका 3 महाशलाकाभिधचतुःपल्यसम्पति यावद्भवति एकेन र रूप जाना इति। ततः परे स्वसंख्येयम / अनयोगबारातेः सिद्धान्तावाषना कायो / क्षेत्रसंख्या - "परमाणू तसरेण, रहरेण बालगलिवनाय / जयजयो अगणी. कमेण उस्सेह अंगुलये // 1 // .. अगुल छक्क पाऊसो दगुण पिहस्थि सो वगण हस्थी / चउहत्थो धण सहस्साकोस तओ जोषण चउरी॥२॥" इत्यादिरूपा / कालसख्या समयावलिकादिका / भाषसंख्या वर्णगन्धरसस्पादिपर्यवादिका। ति(अ०५९०१५) (लेश्या प्रकाश्या) अत्रेय भावना चन्द्रसंवत्सरस्थ चतुष्पञ्चाशदुत्तरशतत्रयदिनानि विषष्टेश द्वादश / भागाः स्युस्ततः समायात चन्द्रमासपरिमाणं एकोनविंशदिवसा विषष्टेच वात्रिंशद्भागा इति / 1 / अभिवधितसंवत्सरस्य ज्यशीत्यधिकशतत्रयदिना विषष्टेध चतुभत्वारिंशद्भागा इति / तम्मासपरिमाणं तु पकत्रिशदिनानि चतुविशत्युत्तरशतस्य कविंशत्युत्तरशतभागाः // 2 // सूर्यसंवत्सरस्य षट्पष्टवाधिकशतत्रयदिनास्तम्माप्तमान तु त्रिशदिनानि, अर्थ मैति ।रासायनर्मवत्सरस्य पष्टयधिकशतत्रय दिनास्तम्मासस्तु विशदहोरात्रपरिमाण Scanned with CamSca AER ममममHEEEEEEEEEEERMANE Shrests.14वजयस्वपल्वायत्यल्पापापापासाह इति / 4 / नक्षत्रसंवत्सरस्य सतविंशयुत्तरशतपयवाससः सप्लवकपचारादागा इति / तम्मासपरिमाणं तु र सप्तविंशतिदिनानि सापटेकविंशतिभागाः स्युः सर्वेषामप्येतेषां पञ्चकेन त्या युगमिति स्यात्, तद्यथा| चनयुगमभिवचिंतयुगं सूर्यसाबननक्षत्रयुगं इत्यादयो विशेषा नृक्षेत्र एष भवन्ति,अत भण्यते पहिरवस्थिता इति / कोऽर्थः। मानुषोत्तरगिरे। परतो क्योतिर्षिमानानि तथाविधानादिपरिणामतः स्थिराण्येष भवन्ति / कालध तयार. कृत पवेति कालाभाषः सिद्धः। किमुक्त भवति / ऋतषोऽपि पदसंख्याकास्तत्र न वर्तन्ते / फेषलं चम्नसूर्यरश्मा योऽपि सुख लेश्याका एष / न खलु सूर्यस्यापि किरणैः सा पृथिषी तप्यते इत्यादि / भण्यते च देवेगास्तवाश्यसूत्रे-चितंतरलेसागा, सुबलेसा मंदलसा य इति / (104 सु. 16) (उपर्युपरि ) उपर्युपरीति / अनेन पतदुकं स्यात् / कथञ्चिविशेषतयाऽवस्थानप्रदेशः कृत्वा सौधर्मकल्पस्य शानकल्प उपरिशवते, न च वाच्य, समुदायतोऽप्युपरिशद्भविष्यतीति / कोऽर्थ:- यदि सलु स्थितिप्रभूतिकं प्रथमाहितीयस्वर्गेऽधिकं लभ्यते सिद्धं तहि कथं चिदुपरिवर्तमानत्यमिति / (अ. 41015) (सौधर्म-सहस्रार ) सौधर्मशानसनत्कुमारमाहेन्द्र म प्रलोकलान्तकमहाशुकसहस्त्रारेषु प्रत्येक विभक्तिकरणं आनतादिभ्यः पृथयकरणं च अशस्वच्येतेष्येकैकश इन्द्रा भवन्तीति सापनार्थम / किं चान्यत् / कुषादिकल्पनापोहर र्शनार्थ व / अन्यथा एकस्मिन्नपि सहसारांतपाठे वित्रा विभक्तिभेदा अभविष्यग्निति / आनतमाणतयोरारणाच्यु: तयोरियेतद्विभक्तिशकलव्यं चतुर्णामप्यमीषामित्रमयीशापनार्थ मिथ्यावापाकरणाय च / मयसु धेय के विति भिन्नविभक्तिस्तु अनुत्तरेभ्यो देखठोकेभ्यभ भेदं शापयति / यतः कल्पेषु सर्वे सेन्द्रा एष देवा भवन्ति न तथाऽमी कोऽथ:, अहमिन्द्रा पप स्युरिति / अनुत्तरेषु तु भव्य शुक्ल पाक्षिकसंयता पर प्रजन्ति, प्रयकपर्यन्तं स्वन्या अपीति महान, मदुपकारः / विजयादीनां विभक्तभिननिर्देशस्तु एकापतारस्वविकल्पशापनार्थम् / पश्यति च "विजयादिषु विचरमा ति / किं चाम्यत कुमतनिरासार्थम, आरणाच्युतादू मेके केनेत्यायुःस्थितिमापनसूत्रस्य NININNER

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40