Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________ ताचा रिशिश्म धिगम Scanned with CamSca // 27 // तदेष चाधिकताषिशेपित ममीत्तरे इति। एवमऽपि भाषनीयम, अहो प्रमयुकिरात्मना, यदेते मिचिनता स्वयमागताः परानपि परमार्थ मूलाऽनभिज्ञानस्वारमसास्कृया निलींचनीकृषन्ति, कर्थचिदपि पोटशकपातिप्रापणसत्यार्धाऽसिद्धरपि / ननु त पतषां तथाषिधरूपकता केन हेतना जाता.नवल निर्मलव प्रसिद्धिर्भवतितरा. मिति चेत्, पते मुमा- अत्यन्तीपकारत पषाचार्यपादानां शिघ्यावयोधकर्तृनयवादा, यथा फेनचिनिचारितं द्वादश-र संख्यया ये कापास्तेषु सौधर्मशागसमकुमारमाहेश्यानतप्राणतारणारयुगा अधचनाकारसंस्थानातहि मध्यशः शेषा ऽपि अर्धचनसंस्थाना भविष्यन्ति / ततश चतुर्णामुत्तरदिशाप्रदेशशः कल्पशायता केति संदिग्धजनाभिप्रा. यमालाप पूज्यतमेगवाहत देवस्तारुपसूत्रोनेनसंख्याषिचारवत्समासनयमधिरा पता दक्षिणशीऽपि पदेषलोका उत्तरशोऽपि च देवलोका भवन्तीति / अथासी माधत्त यथा पोडश करूपा प्रत्यादि / पर पीतेग पितकित कल्प स्थापना कि रूपा महामुपविति, यथा सम्वीपप्रज्ञप्त्यां महाविदेहस्यान्तनंदीसमितमाहपतीपरूपं दर्शितं परमे. ध्वरेः 'सुकचा महाकच्छविय दुहावि भयमाणी 2 अट्टाघीसाप सलिलासहस्से हिं समग्गा दाहिणेण सीअं महाणई समप्रति च परः भुत्या नदीगणनामकरोत.यतो जम्बूद्वीपे सप्तदशलक्षा द्वानपतिसहसाधनयो भषम्तीति ।न स्वेतद्धितं खलु,अप्रशो भगवत कथमेवमपदेशः यत:-"जमनाये२चउपस सलिल्लासयासहस्सा हाल्पनी च सहस्सा भवन्तीति मक्खाय" कोऽर्थः / अन्तनदीनां पावधति विजयनदीनां च विचार: परिषारापेक्षया न हि भिन्न इति यथा चन्द्रस्य महातारारूपो व पथ परिधारः स पच सूर्यस्यापीत्यादिवत् / तदेवं मझलोकस्य रक्षिणोत्तरखण्ड यचिन्तन कल्पयुगाठत्वज्ञापकं नास्ति द्रापेक्षया स्थित्याचपेक्षया च तुल्यत्वात् / स्थित्यादिवैषम्येणेष हि संझान्तरत्वोपदेशसिद्धिर्न पुनरम्यथा / ( अ०४ सु.४२) (नित्याचस्थितानि) नित्यापस्थितानीति भणयाचकमुख्यो ज्ञापयति सम्प्रत्यनुक्तस्याऽध्यायप्रान्ते वक्ष्यमाणस्य कालाव्यतव्यान्तरस्य प्राधान्योपचारेणाऽनित्यानवस्थितत्वमिति विनितानागतकालान कार्याउसमर्थत्वात तथा. SANNEHENERNIERSEASONIN विधामात्यपुरुषचत / न खालूतीर्ण राजमुद्राको निरायतिकोऽनाप्तप्ताचियो वा स्थापिकः सत्कारमाप्नोति नि:स्पृहाः सूक्ष्मवृश्यस्य सन्धमत्येष सिद्ध एष चैवं कालोऽवस्थितोऽपीति / अन्यथा वित्वमन्तरेण व्यायाऽयो. सर्वदा लाभात् / किं चान्यत् स्थूलतरोपचारेण कालस्यैकद्रव्यत्वमप्युपदेश्य स्थाविधानन्तसंस्थरत्नपरम्पराषत् / मेश्यति च रस्नानां समशोऽतिदीर्थस्थाने परम्परारूपाणां सूत्रोक्तप्रायःसम्पदुपचारोपत्तिः / न च पकाकि रस्ने हस्तोपात्तेऽन्यान्यपि हस्तोपात्तानि भवितुमईन्ति सूत्रेणाऽभोक्तत्वात्। सिद्धपत्येष पर्व सूक्ष्मदृश्या कालस्यानतद्रष्यत्वमिति, किं चान्यत् पहिषदस्य परवावं साध्यं, न खलु च्छगणाचस्तरेण बहिः स्थातुं शक्नोति तथा चार्य, अस्तिकायास्तु पृथिव्यादिवत् न च बढेग्वि तेषां परवशावस्थानं प्रतीयत इति / अथ विद्युतां नास्ति छगणरूप आधारः / तेजस्कायता च तासा प्रतीता / ततः कथं वद्विष्टान्त इति चेत्, सम्यक्तया कालस्यानपस्थिति व्यवहारसिद्धिः / अत एष कालवेत्येके इति सूत्रस्यार्थों दृश्यतां पके पदन्ति कालोऽपि तव्यम् / अन्ये तु व्याचक्षते नैष द्रव्य मिति // (पश्चत्वं ) उर्फ च उमास्थातिभिः प्रशमरतिप्रकरणे "धर्माधर्माकाहानि, पुनका काल पर चाजीवाः / पुद्गलबर्जमरूप तु, पुरला कपिणः मोक्का // 1 // अधादिप्रदेशपरतो, यापहनन्तप्रदेशका स्कन्धाः / परमाणुरप्रदेशो, पर्णादिगुणेषु भजनीया // 1 // भावे धर्माधर्माधर-काला पारिणामिके शेयः / उदयपरिणामिरूप, तु सर्पभाषानुगा जीवाः // ... जीवानीषा व्य-मिति पदविध भवति लोकपुरुषोऽयं / वैशायस्थानस्था, पुरुष उष कटिस्थकरयुगहः // 4 // तत्राधोमुखमालक-संस्थान बर्णयन्त्यधीलोकम् / स्थाल मिष तिर्यग्लोक-यमय मटकसमुत्रम् // 5 // सप्तविधीऽधोलोक-रितयंग्लीको भवत्यनेकविधः / पञ्चदश विधानः पुन लोकः समासेन // //

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40