Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 29
________________ तत्वा धिगम गावदेवलोकीचेयकाऽनुत्तरमुकिशिलाभेदात्पन्चवविधात्ययः। लोकालीकण्यापक-माकाई मर्यतीकिका कालः / लोकम्यारितचतश्य-क्शेि स्पेकशी वा // 7 // धर्माधर्माकाशा-ये के कमतः परं त्रिकमानम्तम् / कालं विनास्तिकाया, जीपगृते चायक णि ॥८॥ता परिशिश्म (अ०६ सु.३) (अणी) शुः पुनलपरमाणुरेष गृयते / सख्येयासंख्येयाच पुतलानामित्याचसूत्राभिप्राययतेनात् / न च पाच्य क्षेत्राचादीनामपि प्रदेशनिषेधोऽनेनायेदित ति / अपचने हि अणभवर्धा प्रहपितः समस्ति प्रमाणुः क्षेत्रातः कालाणुर्भावाणुरिति / तत्र म्याणुक्षेत्रावोरवगाहपरिमाणेनावस्थितत्व प्रयतते / न कदाचित पपि पुद्रलपरमाणोराकाशमदेशस्य चाषगाहो वर्धते हीयते वा / तथा कालाणावर्तनामात्रत्वाद्भाषाणोः पर्यायरूप स्वाधिनश्वरत्वमास्ते / अधार्य सम्प्रदायरंग: परमार्थतो द्रव्यतयेह पुइलेध्येवाणुस्त्वं लभ्यते / क्षेत्रतया पियत्येक स्मिन् / कालतथा समये 19' / भाषतया पर्याय एव / उपचारतचतुर्विधोऽष्यणुः पुरलेपु धीयते / ननु कालाणु भाषाग्यो का प्रतिविशेष इति चेदुग्यते-भाषाणुः खल्येकगुणकृरिणमादियुक्तरूपिमध्ये ज्येष मान्यत्र / यदा प्रष. चनमहाराजा-पडबिहे भाषपरमाणू पन्नत्ते / तंजहा- वनमंते, गंधमंते, रसमंते, फासमते इति / कालाणुस्तु लक्षणतोऽतिर्मानुपलीक अनुभावत: सकल तथ्येषु / वर्तनाभग्तरेण द्रव्याधायोगात्सलाम / न च वाच्यं स्वताया। परतोऽनुभावः कथं घटतामिति चुम्बकपाषणरत्नविशेषादौ तथा प्रत्यक्षसिद्धे, श्रोतव्यं पा देष ज्ञायते भगवान् तत्पशकल्याणवेषु जायमानेषु तु सकलसंक्षिपञ्चेन्द्रियाणां सुखमुश्पयते / यदि मग्यसे तीर्थधरनामकर्मप्रसादातदि तथाविधकर्मणी निखिलसशिजीवावगाहक्षेत्रपरिमेय निजतां विनाप्येवं प्रवृत्तिः कुतस्तनी,यत पसरपरामऽस्पष्वापि II सुखपति बालु कारकः कट मस्पृशम्नेव तत्कर्तृभ्वमापततीति / अथास्ति कधिलिननाम्नोऽतिशयस्तदा नार्या पर्य, अतिशयो ऽनुभाषा प्रभाषो विभाषो महिमा माहात्म्यमित्येतेषामनर्थान्तरस्यात् / किं चाग्यत् फेऽपि ये दुरात्मान। Scanned with CamSca // 28 // // 28 // कालाणोईग्यक्षेत्रावरवगाहनामातन्वते न ते प्रावचनिका,तथा सति तदभिप्रेतकाळाणूना सस्तोकस्यात् / भगवांस्तु सर्वस्तीका ध्याणचा पुगतरूपस्यात् / तेभ्यः कालाशयोऽनन्तगुणाः | तेभ्यः क्षेत्राणवीडनम्तगुणा भाषाणचोऽनन्तगुणा त्यापीपयति / ननु सोऽनन्तसमय इति यत्यमाणसूत्रस्यैतमर्थ रोचयामः | अनन्ता समवाः प्रदेशाः पर्याया था यस्यासापनन्तसमय त्याचा तदा सर्वदा. धर्मादिषदवस्थितापमाहत्य कालस्य सिद्धयति “जीषा चेष अमीषा पेपरति पारादसिद्धान्तोक्तकालस्वरूपवेयध्यप्रसाति चेत्, चाण्डालकुलीन 1 किमिशिलोकय प्रदेशो अपमानाचा अंशी भण्यते अवगाहोपकारचाकाशस्य तदानम्तयोजनप्रमाणस्य तष कालः / संपचतामत्यदभुतमेतत् लोकाकाशपरता केवलाकाशस्येष प्रभुणा प्ररूपणात् / पर्यायस्तु भाष इति तस्य कि.प्रयोजना प्रशापना प्रध्यस्य हि यस्य कस्यचिदम्यनन्तपर्यायित्वोररीकरणात् / अपि च गुणपर्यायषद्व्यमिति पचनात्समयस्य व्यत्यमेवाऽन. तानम्ताव्यगुणपर्याय तानालम्पः / न च गुणेच्यपि गुणाः पर्यायचपि पर्याया इति परतु राश्यते / अथ तर्हि अस्तिकायपर्यावक्षयत पर कथमस्यापि क्षयः स्वतन्त्रत्वादेष द्रव्यलक्षणस्य / अरे बाल कविदेष परतन्त्रोऽपि साध्यते अमस्येव भुनाया (1) विमणाशे कपरं साक्षात्तदन्यद्रव्यत्वेऽपि कथं नश्यतीति / अतः कपोलकल्पना. जाले परित्यज्य सर्यशागमनियोगं भजस्व / (अ.५०११) (अवगाहा ) पकस्मिन्नध्याकाशप्रदेशेऽनन्तानन्ता अवगाहपर्याया विशेष्यन्ते / अत पथ सिद्धादीनां परस्परावगाहसंघनाया अभावः सिद्धयति / अमी पक्ष उमास्वातिनः प्रशमरतिप्रकरणे याहु:"धर्मा गतिः स्थितिमतां, प्रध्याणां गत्युपमहविधाता / स्थित्युपचाधविकाशदानोपकागनम् // 1. स्पर्शरसगाव , एब्दो बन्धोऽच समता स्थौल्यम् / संस्थानं भेदतम-गायोधोतातपायेति // 2 // कर्मशरीरमनीषा-ग्विरितीभावासबासमतदाः स्पः / जीवितमरणोपमह-कराम संसारिणः कन्या // 3 //

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40