Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 32
________________ नाचाचा धिगम (तमलाया ) तमस्तावरपुलपरिणामो परिप्रतिबन्धकारित्वाकुडधावियत् आधारकत्वात्पटारियन / छायापि शिशिरत्यावाप्यायकत्वासपातावित / तपोऽपि तापकत्वात्स्येतत्वाइणयाग्नियन / उचोतम पग्नि कादिराकारकरवाजर घरमकाशकत्वादग्निषत् / तथानुष्णः शीत उचीतः परागोपलादीनामती मूर्तहण्यविकार- परिशिष्मा स्तमामछायादि। (शर ) शब्दभ पुलपरिणामस्तपरिणामता चास्थ मूतत्वात् / मूर्तता च विक्रियापादनसामध्यांत पिप लानिषत, तापमानपदहतलस्थकलिम्यादिपकम्पनात् / तथा शङ्खादिशब्दानामतिमात्रप्रवृद्धानां अषणबधिरीकरणसामर्थ्य, सच नाकाशादायमूस्ति, तथा प्रतीपयायित्वात्पर्वतप्रतिहताऽश्मवत्, द्वारानुविधायित्वादात पषत, संहारसामध्यादिगुरुधूपषत, वायुना प्रेयमाणत्वातृणपर्णादिषत, सादिगणापत्यारपदीपषत्, अभिभषनीय 15 स्वात्तारासम्हादिषत्, अभिभाषकत्वान्सचितृमण्डलपकाशवत्, महता हि शब्देनाऽभिभूयते शब्द इति प्रतीतम् / (अ०म०.४) . ( संघातभेदे) सयातच भेदन सातभेदौ / ततः सइयातभेदौ च समातभेदत्येकशेषसमासः / अत एवं भेदत्रये सापाता भेदः 2 सयातभेद इति 3 स्यात् / पषमेष तीर्थकरनामकमायेषु अद्भक्तिरिति, अहंता मिद्वानां च भक्तिशापनम, (अ.५० 26) ( अपितानर्पितसिद्धेः / अत एव हेमचन्द्राचार्यपादाः"अपर्यय वस्तुसमश्यमान-मवष्यमेतच विपिच्यमानम् / आदेशभेदोदिनसप्तभा-मदीशाय बुध रूपवंचम्"१॥ इति स्याहादमझर्याम् // (अ.५०३१), (अनन्तसम्या) सोऽनन्तममय इत्यनेन थोटिका निराकियन्ते / यतस्ते पति"दपपरियडकपो, जो सो कालो येह बहारो / परिणामादीमयो, पणशक्यो उ परमहो। 1 // 1 // Scanned with CamSc पिपास्यास्यामारामासारसाहसपासहपावत्यामप्रत्ययययर "KREENEमममममममममममममममहापापपEENNNN लोयागासपपसे, रविक ठिया शक्किक्का / रयणाणं रासीमिय, ते कालाणु असगाव्याणि॥२इति / “अनिष्ट चतत् कथमन्यथा सिद्धान्ते त्रीणि द्रव्याणि धर्माधर्माकाशसंक्षितान्येककानि श्रीणि च प्रत्येकमनन्ता. नीति / तत्र सस्तोका जीयाः / तेभ्यः पुद्गलाः अनन्तगुणाः / तेभ्यः कालद्रव्याण्यनन्तगुणानीति / अथ मनुष्य क्षेत्र एष समयो लभ्यते / कालस्योपकारम वर्तनादिलक्षणः समुदिः / न च निमित्तमन्तरेण वर्तनादयो भविष्य रित / ततो नृटोकशेषभुषनोदरांतवर्ति पदार्थसार्थाः किमीयसाहाय्यतः परिणममत्वनः साधु अस्माकं प्रत्याकाश प्रदेश लोके कालाणुधद्धानमिति चेत,शिथिलात्मन् ! सर्वांकाशप्रदेशेषपि ते कथं न प्रदीयते अलोकनभसः प्रदे. शानां परिणतिसहायः को जायताम्, अपि च पावच्छिन् स्कन्धतामन्तरेणाणुशब्दः कुतः सकाशग्निरकाशितः इति हि / अथ भवदीयाभिमतसिद्धान्तेच्यपि प्रव्याणु क्षेत्राणुकाटाणुभाषाणय कथे प्रतिपादिता ति चेत्, णु / 121 जिनेन्द्रमहाराजस्य प्रथचनमनेकनयसमुदयस्पून शिष्योपचाराय, यः पलु पुनरप्यणुतां न प्राप्स्यत्यसावणुरेवेति, यतो हिसमयस्य परमनिरुद्धस्य नास्ति कमिद्विभाग इत्यत पप काटाणुरिति भण्यते, अप्रदेशच पुनस्स्थवभिमत वियप्रदेशपरिमाणतण्याचगाहनया नृलोकायगाढरपेनासंख्यप्रदेशिकस्यात् / किं चाम्यत् / स्वदीयकालाणवीडनादि. परिणामादेकाम्पत्यायैष विमर्च मियो मेलं न प्राप्ताः / न च वाच्यं 'स्निग्धरक्षत्वाइन्ध इति वचनावणग. धरसस्पर्शविरहिताना कालाणूनां कृतस्ततोऽभिसम्बन्ध इति / धर्माधर्माकाशानामित पणादिपिराचंदाय तुल्या. यामपि मुनाबलियत्मदेशस्फुरतापटनात् / अथ भषामाख्यायमानकालस्य उम्पादधिगमावेष पश्येते व भुषता। औध्ये सति अतीतानागतकल्पनानोचिस्यात् / प्रव्यस्य हि भूषताविरहे प्रख्यत्वस्ययाऽयोगादिति चेत्, सम्यग विचारय / तथा चोक नोत्पत्तिरहितो नाशो नोत्पत्तिनाशयजिता / नोत्पादविगमी प्रोग्य-मन्तरेणावति प्रतः // 1 पमानसमयी हि तात्पर्यायं परित्यज्यातीतपर्यायमासादयति भविष्यत्समपा वर्तमानपर्यायमिति / नैकान्ततः

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40