Page #1
--------------------------------------------------------------------------
________________ सिद्धि शान्ति ज्ञान संग्रह मेरी Kalacayावार्थाधि scaneu wilT vamSca // ॐ अहे नमः // // ॐ अहे नमः / .. // श्रीतत्त्वार्थाधिगमपरिशिष्टम् // ॐ नमः पाश्र्वाय / उमास्वातिन बोटिको, पाचकपदवीमत्वाद, नागार्जुनादिवत् / उमास्वातिने बोटिकस्तस्वार्थप्रकरणं प्रति कर्तृत्वात्प्रशमरत्यादिप्रकरणं प्रतीव / यतस्तत्र सूत्रम् "सम्यग्दर्शनशानचारित्राणि मोक्षमार्ग इति / अत्र सम्यग्दर्शनस्य प्राथम्य शास्त्रयोजनानुग्रहार्थम्, अत एव "तस्वार्थश्रद्धानं सम्यग्दर्शनम्" इत्येकसूत्रेणापितोषः, " सव्वगयं सम्मत्तमिति" वचनात् / ज्ञान प्रति नैवं सूत्रसंतोषस्तथाविधबहुलप्रकारित्वाञ्चारित्रं प्रतीवेति / "जीवाजीवाथवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति 2 / अत्र पुण्यपापयोः परान्तर्भाव: शाखयोजनानुग्रहार्थः / अत एष " सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्" अतोऽन्यत् पापमिति" सूत्रसन्तोषः / "विशुद्धचप्रतिपाताभ्यां तद्विशेष' इति / अत्र विपुलमतित ऋजुमतेः क्षेत्रतया वैषम्यं न ज्ञापितम् / औपशमिकक्षायिकौ भाषौ मिश्रश्च जीवस्य स्वतश्वमौदयिकपारिणामिकौ चेति / अत्र मिश्रशब्दस्य भिन्नविभक्तिकतयैकस्यैष कर्मण उदीर्णानुदीर्णतावस्थापेक्ष क्षयोपशमौ ज्ञापितौ / " सोऽष्टचतुर्भेदः" इति / अत्र दर्शनोपयोगस्य यशःप्र इदं किल श्रीपुण्यपत्तनस्थडेक्कन कॉलेजाहपाठशालासत्कभाण्डारस्थिततत्वार्थभाष्यादर्शपरितो लिखितटिप्पणं यथातथमत्र परिशिष्टाख्यया ऽस्माभिमुद्रितम् /
Page #2
--------------------------------------------------------------------------
________________ तावार्था सपिरिशिष्टन धिगम भानतामापिता। पिण्यापूनमपतयः स्थायरा। तेजोपाजोरित्रयायम माइति / अत्रोचारयोभिसनिकता "तभी पावरा पत्ता * पुषीकारया आउकारया षणप्फाकारया / तभी तसा पा 14-amकाया चाकाचा सकारचा"इलिप्रमभकिमता हरिप्रसस्पेशापितम, "राम करावालुकापमतमोमहातम:प्रभाभूमयी चनाम्युषाताकाशमति। समाधोधः पृथुसरा" इति / अत्र सानास्थ मूभिविशेषणता शापिता, अंत पर्व वसू नसुषेयकेचित्य नपाराग्वस्यापि पटुमैयेयकविशेषणता / "माग्मानुप्रीतराममुख्या" इति। मंत्र मनुष्चक्षेत्रतो पहिर्मनुष्याणां गमन निपि, सनाटीती' पहिसाणामिष / “तृतीयः, पीतलेय." इति। अत्र ज्योतिषकाणी सुरत्वं शापितम् / "दशष्टिपथशाशविकल्पाः कल्पोपपनपर्यन्ता" इति / अत्र षोडशविकल्पा तिनापितम् सामानिकवायबिशंपारिपचात्मरक्षलोकपालांनीकप्रकीर्णकाभियोग्यकिरिपरिकामेकश ति। अंत्र प्रतीमावान , पूर्वयोन्त्रिा ति / अत्र चतुरिता तिन शापितम् ॥"पीतारतले श्या." इति, अंत्र भवनपंतिव्यतिराणामसुरतासांधम्य शापितम् / शेषाः स्पर्शरूपवमानःप्रवीचारा प्रयोयोरिति / अत्र स्वर्गीयसूत्र xxx फल Xxx X "भवनवासिनोऽसुरनागविषत्सुषणामिषातस्तनितीवधिनीपदिक्कमारा" इति / अत्र चेष्टोनुक्रमस्तथाहि-असुरो म्लेच्छः, कौयाँस्स इय नाग, नगाकारती नाग इष, विपुत् वर्णाकाराभ्यो चिपदिष, गरुडो विस्तारितपक्षः वर्णपराकमतो गाड दव, अग्निः / अग्निमित्रं घायुः / वायुयोगाश्मेये स्तनित समुशोपि तथाभूतः स्तनति / उदधिवेशित द्वीप, बीपे सुगमा दिगिति / मैषमिति चेन्न / सूर्याचनामसाषित्यत्र सेजोऽपेक्षवेष मर्यभाथम्य प्र(ति)सिद्धेरित्युष्पलचन्द्रिकायाम् / अत एव- " असुरा नागा पिज्जू सुषण्णागीया. उपणिया य / उदही दीव दिसाक षिय दसभेया भवणवासीर्ण // 3 // इति जिनभनगणिक्षमाधमणाः / " व्यस्तराः किनारकिंपुरुषमहोरगगन्धयक्षराक्षसभूतपिशाचाः" इति / अत्र "षाणमन्तरा अकृषिहा पनत्ता। ते०किण्णरा किंपुरिसा महोरगा गन्धध्या जक्या रक्खसा भूया पिसाया"। इति " प्रज्ञापनोपार' पचनमाराधितम् / Scanned with CamSca हहहहहहहहहहहहहहहहरहस्यबहसरपरहरहरहरमहाराहपहपहपहप पर PRAERESEREEMARRIERREEEEEEENERY "सौधर्मशामसनत्कुमारमाहेन्द्रग्रह्मलोकलारतकमहाशुकसहमारेयानतप्राणतयोरारणाच्युतयोर्नवसु वेयकेषु विजयविजयरतायतापराजितेषु सांधसिद्ध चेति" / अत्र प्रथमविभक्तियतावशक शापितं / वेयकानुत्तरागतराल विमानान्तराणि न शाषितानि / विजयादिचतुष्कपृथग्निर्देशतो "अयन्ताओ देषलोगाओ बत्तीस सागरोषमविश्याओं अपरामियामी महाविमाणामी यत्तीस सांगरोषमद्विस्याओ अति तावृशाभिप्रायि माताधकथादशभुतस्कर' RI 'बचमाराधनाता / "पीतपपाशुक्ललेश्या विधियोपेषु" इति / अत्र मिश्रलेश्याकत्वं न शापितम् / प्रारमेवे-2 यफेभ्यः कल्पा "इति / अत्र करपेषामित्रोत्पत्तिनिषिद्धा / " प्रलोकालया लौकान्तिका "ति / अत्र लो कान्तिकसाहचर्यतः पामस्वगस्यावण्डगोलकता शापिता / परतः परतः पूर्णानन्तरेति / अत्र तृतीयादि गोलकोत्तरदले साधिकस्थितिनं शापिता / " अजीपकाया धर्माधर्माकाशपुद्गलाः " / व्याणि जीवाभ" ति / अत्र कालस्य गौणद्रव्यत्वं शापित नाणोरिति / अत्र पुगलशहानुपश्या पदगलापरेष शापितः // 'वर्तना परिणाम: क्रियापरत्वापरत्वे 'च कालस्य इति। अत्र काठो व्यथलेति शापितो, यथा सम्यग्मोहः कर्मलेति / कालवेत्ये के। "सोऽनन्तसमय",इति / अत्र कालस्यासंख्याणुकत्वं न शापितं / "तद्भावः परिणाम:' अनादिरादिमांचकपिवादिमान योगोपयोगी जीयेपु"इति / अत्रोपयोगी भिन्नकालोनतया शापितौ / दर्शनविशुवधादिसूत्रे उत्तरगुणापरनाम शील' मूलगुणापरनामक प्रत, शीलोपलक्षित तजिननामाश्रयविंशतिषपूर्तिः / मारणान्तिकी सलेखना जोषितेति / अत्र सलेखना शादशतो 'पहिः सर्वान्तयत्तित्वात्सर्यादितित्वेन सम्यक्त्वमिष / सोपसम्यक्त्यादिसूत्रे सम्यक्त्वस्य शुद्धपुजवात, हास्यरत्यो 'पुण्याभव विनानुपपत्तेः, पुरुषवेदस्य पवित्रकीर्तित्वात्पुण्यत्पविषक्षा अपि'पासाविसूत्र नाम्यशब्दतः " जस्सवाप कीरति नग्गभाचे मुखभाथे " इति प्रयवनपदाराधना शापिता / पारश जिनेति / अत्र वारिपरीसहाभायो न शापितः / यावरसम्पराये सर्वाति अजिमा. मन्तरं बापरसम्परायशापना जिने ऽस्मात्परीषदा' इति शापितम् /
Page #3
--------------------------------------------------------------------------
________________ परिशिष्टम्. RROL "शानदर्शनचारित्रोपचारप्रति / अत्र दर्शनस्य प्राथम्य न कृतम् | "भामुहतांतति / अत्र सर्यस्यापि ध्यानम्य वितार्था नाधिकं स्थितिशापिता ।"उपशान्तक्षीणकपाययोथति / अत्र पूर्वधरापराणां भेणिये धम्र्य ध्यान जापितम्। तत् धिगम- त्र्येककाययोगायोगानाम्" इति अत्र चरमवशात पते केष लिनो ध्यानरहिताः / क्षेत्रकालगतिलिशादिसून प्रौलिक नामपि मुक्तिः / इत्यतो नमस्तीर्धाय नमोऽस्तु पाचकमुख्यायेति मुख्यत्वं च उमास्थाते: पूर्वगतकिय द्दूराभ्ये तृत्वात्, तथा चोक्तम,- मिरन्तरमपि त्रिजगजाराजीषराजीप्रयोधकरणकतानाय तीर्थकरमहामार्तण्डाय ... पसमरापमुहपयरणपंचसया सक्कया कया जेहिं / पुग्धगयषायगाणं ते सिमुमासानामाणं // 1 // पडिहयपदिषक्खाणं पयडीकयपणयपाणिसुक्खाणं / पणमामि पायपउमै विहिणा विणपण निच्छउमं // 2 // इति / पूर्षगताऽषस्थानं च चरमपरमेश्वरनिर्वाणावर्षसहसं यावदासीद्भगवत्यायचनप्रामाण्यात् / / (कारिका गाथा.१ली). अधमतम इति पोढा मनुष्था यथाऽधमतमो विमध्यमो मध्यम उत्तम उत्तमोत्तम इति / तत्राऽतिशयेनाऽधमोऽध2 मतमो लोकवयफल विराधको वागुरिकादिषत् / अधमस्त्यिा लोकस्याराधको भयान्तरविराधकः प्रमत्तनृपयत् / अ.. प्राप्तो मध्यमावस्थां विमध्यम इत्युच्यते / जन्मवयफलाकाङक्षी व्यवहारिसार्थवाहयत् / मध्यमः परलोकफलाभिलाषा सांन्यासिकादिवत् / यतस्तेषां निर्जरानपेक्षं तपो भवतीतिह-आगमः "नो इहलोगट्ठयाप तवमट्ठिवि(द्वि)ज्जा, नो परलोगवाए तवमहिवधि (ट्ठि)ज्जा"इति / यद्यपि ते केचिन्मुक्त्येषिण एध वयमित्यारटन्ति, तथापि नास्ति भावनिर्जरापेक्षा इन्द्रादिपदव्या अपि मुक्तिशब्देन तेषां प्रसिद्धेः // लोकद्वयफलान भिलाषी केषल निर्जराप्रवृत्ती उत्तमो जनचा रित्रिक एव / उत्तमोत्तमस्तु श्रीतीर्थकर एवेति // (कारिका गाथा 4) तीर्थप्रवर्तनफल मिति तीर्थकरनामप्रेरितं स एष भगवान्परार्थव्यसनी निष्कामं भवति // (कारिका गाथा 9) . ___ ज्ञातेति, ज्ञाताच ते इक्ष्वाकवः, अत्रापत्यार्थात्पन्नाऽप्रत्ययलोपः / "माया खत्तियाणमि"त्यागमः // (का०गा.-११) सेन्द्ररिति इह लौकान्तिकानामिन्द्राभाषेऽपि सम्यक्त्वसाधात्सेन्द्ररित्युच्यते // T -7AMMINmmam यतः-"दत चक्कितं, पंचाणुत्तरविमाणयासितं / लोगतियदेवतं, अभव्धजीवहिं नो पत्तम् // "1 // इति (कारिका गा.१४) "कृतसामायि के ति" करेमि सामाइयं इत्यापुचार्यत्यर्थः, भत्र ' भन्ते ' इति पदं भगवान्न भणत्ति / भैतेत्ति न भणन्ति जीतमित्यावश्यकचूणौं (कारिका गा. 15) , 'सम्यक्त्वज्ञाने ति"। भगवद्भाषितप्रवचनमशेषश एय भद्धीयते येन तदेव सम्यक्त्वं 'सव्यगयं सम्मति वचनात् / तथा जिनयदनविनिर्गतं पदमेकं न श्रद्दधाति, शेषसकलसिद्धान्त श्रद्दधाति, सकल सिद्धान्तं न प्रहधाति, पदमेकं च श्रद्दधाति, नंतत्सम्यग्दर्शन, सर्वगतत्वव्याघातात् / यद्यदसर्वगत तत्तन्मिथ्यात्वंप्रमाणविरहितत्वात् / न खल्वेकप्रदेशमात्रेणाप्यूनत्याभिगृहीताः शेषाऽसख्येयप्रदेशाः संमानिता अपि जीवस्य जोषत्वं लभन्ते, जोषादेद्रव्यस्वरूपत्वात्, ऊनतायां च द्रव्यत्वाऽयोगात् / तथा जीवदेशो जीवप्रदेशो वा इत्यपि न ते वक्तुं पार्यन्ते, देशप्रदेशयोरखण्डषाऽपेक्षयैष भवनातू, अखण्डत्वस्य च सर्वकान्तगोचरयथास्थितत्वात् / अतो विनायं जीयोनापि जीवदेशो न च जोधप्रदेशः नाप्यजीवी नाजीवदेशो नाजीवप्रदेशो या, सिद्धयत्येव चैवमसतोऽपि वस्तुतावादः, स चानन्तभवपरम्परादुःखदेतुः / / ( कारिका गा. 17). "विषिधमिति" / द्विविधमङ्गप्रविष्टानगप्रविष्टभेदात्, अनेकविध प्रकीर्णकमेदात् / स्यावादमहानगरस्योत्तराध्ययनप्रमुखानि प्रकीर्णकमन्दिराणीव / द्वादशषिधं दृष्टिवादपर्यन्तभेदैर, स्यावादमहानगरे द्वादशाङ्गानि आवलिकामहामन्दिराणीष | यती भण्यते च प्रवचननगरप्रतरे, विराजमानं विचालशः सुतराम् / आवश्यकमिदमिन कमन्दिरसवशं चिरं जपति // 1 // निरूपणतत्यसमुच्चयनयगमरत्नातिपूरित परितः / तत्रतनाबलिकागृह-गणमिव गणिपिटकमभिषन्दे // 2 // तस्य सदाप्य वकीर्णक--सवनसरूपानने कसंख्याकान् / भृशकमुपासे समयानुत्कालिककालिकाभिदा // 3 // इति / Scanned with CamSca
Page #4
--------------------------------------------------------------------------
________________ तवार्धा-1 परिशिष्म धिगम (कारिका गा. 19) प्रति"चिकमिपेदिति" / प्रतिकमितुमिचीपिति प्रतिषिकमित् / (कारिका गा. 25) "ग" ति / विनायें पाते यम्पर्य ततः पञ्चमी प्रपश्यामीति" उमास्वातिवाचका पक्षमा (का. गा. 31) "सम्यादर्शन मिति" / दर्शने विधा प्रयतो भाषतमाता व्यतशक्षुरवपुरषधि केवलानि भाषतम् सम्यकपमि. येतवत्र प्रद्यते॥'चायवाकटस्थपन दिखस्ये नप चकण शकटे गमव्यवहाराप्रयाणां प्राणमितिाननु शान. सम्यक्त्वयो। का प्रतिषिशेष इति अत्रीच्यते--सम्पत्य खलु कवधिजशानमेवाऽस्ते, कवितद्रिनिति अपयेक्षरससमान हि शाम, तदेष पाऽनिपश्यतुल्य वर्शनम् / न च पक्वेक्षुरसस्य अपक्वेक्षुरसस्य स्वादापेक्षपापि मिथः समानतति वक्त पार्यते, तमादपक्वता सकाशापपस्यानम्तगणमधरस्वातननु शानस्यावरण सामावरणीय कर्म भवति, सम्यवावस्यतरानमोर पण वर्तते. ताका भवानेताले पानसम्यकपरिषयमपीति चेत् / भूयतां-मोहावरणीयशब्दयोरथः क्रियते,सर्व-मोहयति पातयतीति मोहः, नयातस्था)पृणोत्याराडोनयतीति भणित भवति / अथ पिठीकय पचा सुपर्ण तदोषखानी धलिभिरावत लभ्यते, तष शान सानापरणीयेन त्याचाडावितं जानीयाः / यथा चाग्निसपोगतो रजःप्रणाशात्तदेवात्र स्व(ण)ताप्रसिहं निर्गनाइति तयेय सामग्रथा सानापरणीयपराजयतो ज्ञानावकाशः / यथा पना कलाकुशलस्य स्वर्णकारस्य हस्ते प्राप्तं तदेष तथाभूतः कैधि सुलिभास्वरताहेतुभिः शरः पशलारत्वधिभासमानं भवति, तद्वसदेयाऽनन्तगुणविशुद्धपर्ययं मूत्वा सम्यवश्वं दरांम चिर्दीमिष्टिक श्रद्धानमास्तिक्यमित्येवमादिभिः कृत्या शब्दान्तरित स्यात् / न च दीतिभिन्नषाऽभिनय घेति पक्तुं पार्यते / भिन्ना यदि सुषहषीयसी स्यात, न च तथा पश्यामः / अभिन्ना यदि, सुवर्णताप्राकटचादेवाऽसी युज्यते, न च रजोधिरहमात्रेणष दीप्ति प्रतीमः, अत एष दर्शनमोहो शानप्रतिष्ठितदर्शनस्थ विशदताया इति या. वत्पातयिता मन्तव्यः / आवरणं तु वस्तुतः प्रभायाः सुवर्णप्रतिष्ठितत्वाबूलिरेष, न पुनः शवषिशेषनिषाप्तिरिति / SNNNESSEH Scanned with CamSca // 3 // L परपरस्परस्पापा४५०००पापापपरहपापाय परपसरतपस्यारत्यारपत्यारपत्र किं चान्यत् - पूधियुदरणनितपाषाणपजशान, तदेव चातिसुश्लिष्टभास्थरतस्य दर्शनम्, तदेव टंकासुिघटिताप्रतिमासमानचारित्रं, तस्या पर प्रतिष्ठाविभूतियवाद्धर्मवेषः, स च सुतरां प्रणिपत्यः / अथवा कूपनितिजल. बजमानम् / तदेव निर्विषतुल्यं दर्शनमित्यादि। "नादसणस्स नाण, नाणेण विणा नहुँति चरणगुणा। अगुणस्स नस्थि मोक्खी, नस्थि अमोक्खस्स निब्याण।।१।' त्यागमाद् (प्रथम अध्याय 1 सूत्र) "तत्वमिति" जीवाजीवादयः सर्व एव पदार्था शाताः सन्तस्तवं भवति / न च केवल जीवमात्रभद्धानतः सम्यक्त्वं स्पात, नाप्य जीवमाप्रश्रवानप्तः, पर्व सर्वत्र योजना. किन्तु भगवत्प्रणीतसवधानमेष सम्यक्त्वम् / ततः पकषचनं तपमिति / तथा अमीषामेष सप्तानां नवसंख्याकत्वमपि नयषादान्तरेणास्ते / / यदाहु:.."जीवाजीया पुण्ण,पावासषसंपरा य निज़रणा / बन्धो मुक्खो य तहानव तत्तानि नायल्या // 1 // " इति। अनाथषतर्य जलरूपम, पन्धतच बीजरूपम् पुण्यपापे च शाखारूपे, न च वीजतः सकाशापछाखा भिन्नषाऽभिनिष येति षषतुं पार्यते / भिनय यदि, बीजमन्तरेणापि शाखाप्रादुर्भावः स्याद्, न चैवं विलोकयामः / अधाभिन्ना, तदा युगपदेव बीजशाखे भवतः, नेयमपि पश्यामः / यीजवपनकालादकुरादिनिर्गमकालस्याऽन्यत्वात् / न च पा. पर्य यन्धः प्रकृतिस्थित्यनभायप्रदेशभेदाच्चतुष्पकारस्तदा भयोऽपि पुण्यपापयोः कः प्रतिषिशेष इति अत्रोच्यतेबन्धनं बन्धः कर्मणोऽनभ्युदयसमय पष, तदपेक्षया मनुष्यतिरधामपि पशदेवत्यानां देवतास्वसंभवः, पुण्यत्तयमपे. ज्यते तदा स्पादितदेवगतिनामकर्माण पष देवत्ववक्तव्या भवन्ति / अथ कतकरणयारेक्योपचारावीण्येव तथा नि स्युः शेयहेयोपादेयभेदानि // यदुक्तं--"हेया बन्धासयपुण्णपाया, जीवाजीया य हुँति नेयाओ / संवरनिजारमुक्खा,तिषि विपप उषापया|"ति जीवाजीवयोः कथभिदभेदः, अग्यतमस्मिन्नपि जिनात्मकझे ये सकलोयानां प्रतिविम्वितस्यात् / पुण्यपापाभषयIMI ग्धानां च कथचिर्दक्यम, हेयस्यसाधयात् / जलधीजशावादिषच / तथा संघरनिर्जरामोक्षणामपि कथञ्चिविष्यम। EELANANNNNNNNNNNNNNNN का
Page #5
--------------------------------------------------------------------------
________________ ताधार्धा परिशिष्टम् धिगम न हि संघरं विना निर्जरा भवति, गापि निर्जरामस्तरेण माक्षः सम्प्राप्यते / कनिष जीवादिसर्वपामध्यभदा "सर्वमेकं सदविशेषात् ति समहापेक्षाप्रयता / कथञ्चिशाऽत्तीयसंख्याकल्प व्यवहारास्यमयप्रवृत्तः / सबै पक्ष भाषा अनन्तनयात्मका मचकारताः (अ०१०४) __"पभिर्नामादिभिरिति / अत्राऽनादिरूपसिनास्तिकायापाठोके नामयापनाभ्यामपहनानि सर्वाणि भवन्ति, तदनहर्याणां सर्वेषामध्यवस्तुत्वात् / तपथा-नामास्युपक्रियमाणा धर्माधर्मादीनां प्रतीतिरास्ते / तहिरहे किञ्चि मात्राया अप्यप्राप्त। / स्थापनाऽत्युपक्रियमाणा च तदवगाहनासमुपब्धिः समस्ति / न बालू ततिप्रयोगेऽदादमेत. दिति सम्प्राप्यौचिती स्यात् / नाप्यवायमेतदित्येतेषामविषयीभूते पचिदपि वस्तुत्य प्रवर्ततेामा च कबिहिषद न उपचारीयमिति / उपचारमन्तरेण परमानवातेः / उपचारपरसम्वत्वात्परमार्थस्य / न सत्येकाच्यमहक वि. शिदिवीजभूत विना तदतिवद्धान वित्रिचतुराधानामपि सतत्वभणितिस्तश्परिधान बालेशतोऽपि भवितुमहः तीति। अत्रार्य भाषः, यथा गौतमस्वामी गौतमशब्दे जैनानां तपिशाण याऽन्येषां मनसा चिम्यमानो भवति सत्य तदा तस्य प्रभोमिनिक्षेपः / म च पाय मिथ्यावृष्टिप्रसिद्गीतमास्वविषिचिन्तायामपीति / यता हि प्राक्तमारते ___ "अन्नत्थ पंजणे निव-डियं मि जो खलु मणोगओ भायो / तत्थ उ म पमाणे न पमाण, पंजणश्छलणा' इति भत पय स्थापनानिक्षेपोऽप्येवं भाव्यः / कथमन्यथा परतोथिंकदेवालयवर्तमान जिनेश्वरमतिमा प्रणत्यस्यात् , नुचिता भण्यते च-कवादिसामान्यमसी स्थित चेन्न बन्दनीयो हितमूहमानैः। अधः प्रजानां बसतः सतोऽपि, नृपस्य यस्मा न्महिमा क पष // 1 // इति // ..... धर्मादीनि पञ्च सगुण पर्यायाणीति / गत्याचगुरुलघुप्रतिपर्यायभानोति / पतत् स्यात् यद्येन धर्मेण समन्वितं ते धर्म न कदाचिजहाति तेन सदान्घितमास्ते / इत्येतच न प्राप्तिलक्षणानि परिणामलक्षणानीति यावत् / अन्यानन्यांध धर्मान्प्रतिपद्यन्ते इति / जीयास्तावहेवमनुजादीन, पुद्रलाः कृष्णादीन् / धर्मादयः पुनस्रयः परतोऽग्यान Scanned with CamSca SEANI NNARESMARANSMISSENIMAR ग्यांध प्राप्नुवन्ति / यतोऽन्यस्मिन् गच्छति तिप्रति अवगाहमाने या जीये पुद्रले षा गमनाविपरिणामस्तेषामुपचयंते, अतो हि प्राप्तिलक्षणानि पश्यते इति वृत्ती हरिभद्रपादाः // प्राभतश" इति आगमे पूर्वास ये कथ्यमाने 'प्राभृतज्ञ' इति शब्दमाभतं, तच पूर्वऽस्ति,यत दिव्याकरणमायात, तत् शादमाभूत यो जानाति स प्राभृतज्ञो गुरुरेव ब्रवीति, न चैवमहमेव परमीति भाषः ( अ०१०५) गस्तथा(प्या)त्मा स्वं स्वभावं न त्यजतीति / आगन्तुकं हि कमरजो मलिनयत्यात्मानम, अभावीष चन्द्रमसमिति।। "नोस्कन्धा ति / तथा नोस्कन्धः, अरूपत्वादेष, न स्कन्धः पुनलादिरूपः, स्वप्रदेशातीकरणातु स्यात्स्कन्धः / अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, गोशब्दस्य तदेशवाचिस्यानोस्कन्धः सम्यपशिश // नाम इति / " पवं नीप्रामोऽपि वक्तव्यः, 'चउसहिं भूयग्गामे दि इत्यागमे भूतप्रामाचतुर्दश सन्ति। ततभा न कसिकरी प्रामः सम्यग्दृष्टिः॥ "जीवस्याजीवस्य इत्यादि भाः।" यदा पकं साध्यादिकं जीर्य प्रतीत्य सम्यक्त्वमुस्पषते, सदा निमित्तापेक्षया जीपस्वैष 1, यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः 1, पथमईप्रतिमापेक्षयाऽजीवस्य २।योः सायादीनामन्यतमजीषयोनिमित्तयोरेवाऽपेक्षया जीवयोरिति भाः / एवं योरईत्पतिमयोः। पहूनां सायादीनां निमित्तभूतानाम पेक्षया जीथानामिति भा। पवं बहनामहरप्रतिमानां सर्ववपि पतेपु प्राप्तसम्पपरयो जीषो मापेक्ष्यते, परसंयोगस्यैवाऽधिकारविषक्षणात् / उत्तरसंयोगे आत्मपरसयोगचिम्तो कार्या / तत्र जीवस्य / अजीवस्य येतौ भो न स्तः, पकाकिनी शुभयसंयोगानौचियात् / अथान्ये भाास्तु संभवश्विति न था. पयम् / यस्माजीषयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहण प्रयोः कोधिग्निमित्तभूतयोरेष प्रहः क्रियते, तो चपरसंयोगविश्रुतायतस्त्याज्यो जीवयोरिति तृतीयः माः / एषमजीवयोनिमित्तभूतपो न जीवानां निमित्तभूताना
Page #6
--------------------------------------------------------------------------
________________ म ताया धिगम अजीवानां निमित्तभूतानामिति पडपि नावरणीया, भात्मसंयोग विमा उभगसंयोगानुत्पत्तेः / अथ पौष च भाः शेषा आवरणीयाः,ते स्विमे जीवस्य जीवस्य जीवस्य अशीयस्य 2, जीवस्य जीवयोः 3, जीवस्य अजीषयोः४, 15 परिशिष्म्. जीवस्य जीवानां 5, जीवस्य अजीवाग रति / अत्र धारपुरुषस्य तथा निमित्तभूत बहूनां च महणाभयनयरयोगाऽविरोधसिद्धि।। न च वाच्य जीवधारिश्यादिभडेपु जोषस्थ व जीपस्थ चेति समासयलाभयसंयोगो भविष्यति / एकपरविभवस्या एकस्य संयोगस्येष महणीपदेशा समाधीयते / "तदावरणीयस्य कर्मणो वर्शममोहस्य " सम्यक्त्वोत्पत्ती मानापरणीयकर्मणोऽपि पराजयी भवति, मिथ्यास्वमोहस्यापि भवति अतवं प्रोच्यते / गनु सप्तप्रकृतीनामनातानुबग्धिकषायचतुष्कदर्शन मोहत्रिकतामसि जानामुपशमादिभ्य भोपामिकादिसम्यकापोत्पत्तिः स्यात् ततः कथमगरतानुगन्धिनः कपाया सभ्यत्वावरणत्वेऽपि नोपात्ता तिन वाच्यम् / चारित्रमोहस्य पञ्चविंशतिप्रकारत्वात् / निमित्तसदायी हि सभ्यतावस्याऽनन्तानुबयुपशमादिता प्रयतेते. न पुनस्ते सम्यक्त्यावरणानि भवितुमईन्ति / यथा केवळझानस्य मोडत राजते, तदसद्भाये केलित्वानुत्पादात, परं न हि मोहः केवलसानापरणमिति वक्तुमुचितो भवतीति, अन्यथा 2 अनन्तानुचन्मयुदयविरहिसे मिश्रगुणस्थाने सम्यग्दर्शन मेष चेष्टेत,सासादनगुणे च मिध्यात्यमेव चैटेत, न च तथा भूयते, सम्भषति पा, तस्मादनन्तानुचन्धिचतुष्टयं चारित्रावरणमास्ते न पुनः सम्यगा(त्या)परणम् / / (अ०१ सू०७) गत्यादिशारे सद्भूतमरूपणा" सद्भूतमरूपणेति गतिः पञ्चधा / तत्र पञ्चस्वपि सम्यक्त्वं लभ्यते, पञ्चमी // 2 // विह सिद्धिरिति / इन्द्रियाणि पञ्च, तन्त्र पञ्चेन्द्रियाणामेष सम्यक्त्य, विकले न्द्रियास्तु सास्वादनापेक्षया कदाचित्सम्यक्त्विनः कायाः पृथिव्यप्तेजोवायुचनासा / इह प्रसा एष सम्यक्त्ययातः३। योगा पञ्चदश,तपया सत्यमनः,असत्यमनः,सत्यासत्यमनः,पर्यायसत्यमनः। पर्व बचोपि चतुष्पकारमा तथा औदारिकमौदारिकमिधे कियं क्रिय मिश्चमाहारकमाहारकमिभं कामणमिति / तत्र सर्वेष्यपि सम्यक्त्यै लभ्यते 4 / कषायाः पञ्चविंशतिः, तत्रा. Scanned with CamSca NRNMEHEN RSSIMIREDEEMBERSHINI नम्तानुबन्धिचतुष्कर्ज सम्यक्त्ये स्यात् / सास्वादनं तु सर्वकषायेषु / घेदाः पुंनीषण्दाः सर्वे / लेण्याः कृष्णनीठकापोततेजःपद्मशुक्टाः सर्षा अपि तव्यतः / भावतस्तु प्रशस्तलेख्याधिक 7. सम्यक्त्वारे तत्पति. पक्षमिथ्यात्वमिनभेदी बहिस्कार्यों, विशेषाषयोधाय सास्वादनं तु प्राधम् 8 / शानद्वारे अज्ञानत्रयं प्रतिपक्षत्वात् प्याग्य / पारिवहारेऽसंगमासंयमासंयमचापि प्रायः 10 / आहारका अनाधारकाम सम्पविषना 11 / उपयोगद्वारे अज्ञानत्यागः 12 // " सभ्यम्पर्शनम्" / पतेन अस्थसम्यकत्वं सशसम्यक्त्यमित्याह // (अ.१९०८) "शान "ज्ञानमित्येकवचन मूलतोशानेकतासापकम् // (अ०१०९): "परोक्ष' "अक्षोटि व्याप्ती अक्ष्णुते सानेन विश्व व्याप्नोतीत्यक्षो जोषस्तस्मात्परं परोक्षमितियजनितशाममित्यर्थः / एतेन नेत्रविषयस्यापि परमार्थतः परोक्षताऽषगभ्या / कथमन्यथा सर्वदाप्यष्टशतयोजनोपरि घरन् मर्यः समुद्रमनमध्यवर्तनास्तमयनयेलासु मेत्राभ्यामध उपचारधश्च षिलोक्य / (अ. सू. 11) "प्रत्यक्षपरीक्षे" इति / परोक्षप्रत्यक्षयो। को विशेष इत्यत्रोच्यते- परोक्षमानी स्वतः परतो वर्तमान परत पर पिलोकयति / प्रत्यक्षसानी तु स्वस्मिन्ने येति / यथा हिदूरस्थाः पर्वता दर्पणमध्ये प्रतिषिम्यते यथारूपाः / पषमात्मनः स्वरूपमध्यग पव वस्तुप्रतिभासी भवति / "अनुमानोपमानापमापत्तिसंभवाभायेति / पर्वतोऽयं बडिमानिति अत्र धूमपायात, घूमं पुष्ट्याऽग्नेकपलब्धिरनुमानमेषमन्यत्रापि सर: समुद्र इव भरितमरतीत्युपमान, यतोऽत्र सरोवर्णनयाऽधेनिधितश्योपलब्धिः 2 भागमः शा।। अर्धापत्तिरदृश्यस्तुनोऽपिलब्धिः / बीणा गर्भः संभवः 41 get nii मेतित अभावः 6 एवम् / (अ०ए०१२) "आभिनियोधिकशानं " आभिणिवोहियनाणमित्यागमेपि / .) सरस्सरररररररररररररररसरकार
Page #7
--------------------------------------------------------------------------
________________ का तावार्था धिगम परिशिश्म "अनान्तरं "न अर्थानन्तरमित्यागमेपि / (012-13) अपमहापायधारणाविषयविषविसनिपातानन्तरसममतसतामात्रगोपीनाजातमाचमवान्तरसामाग्यो रविशिष्टवस्तुग्रहणमषामहः५। "अपगृहीतविशेषाकाक्षणमीहा "हितविधीपनियोडवाय:। 'स पप गुढत भाषस्थापनो धारणा'"संशयपूर्णकल्पादोडायाः संशयाभेद:""कयविदभेदेऽपि परिणामविशेषादेषां व्यपदेश "असामस्येनाप्युल्यमानत्वेनासंकीर्णस्वभावतयानुभूषमानत्यादपूर्णपूर्ववस्तपर्यायप्रकाशवारकमभाषित्वाचेति व्य. तिरिच्यते' / कमोऽयमीचामयमेष, तवेष संवेदनत्वात्"। 'यक्रमाविर्भत निजकर्मक्षयोपशमनश्यत्याच अन्यथा प्रमेयानवगतिप्रसा" "नवस्वाश्मपद्यते न चानवगृहीतं.संदियते न चासदिग्धमीयतेन चानीहितमपेवते नाध्यनयेतं धार्यते" / ति स्याशादरत्नाकरारूपन्यायशाखे (अ.११.१५) . निधित अनिधितं निभितमिति सापेक्षे, यथा कभित्कृष्णरजमवलोक्य सर्प भरतीत्यादिषत् / अनिधित निरपेक्ष यथा स्वयमेव सपांदिकस्मरणमित्यादि (अ०१ सू०१६) " पतिहा" इति इति सम्प्रदायाधमव्ययपद ततः स्थाण्यः / " आमविष्ट आचाराहादि" एकादशसु आचारप्रभृतितो विपाकसूत्रपयन्तेषु शमशः पक्षी गुण्यं भवति / यथा 1:000 अशवसहखाणि पदानामाचाराले / अतः 36000, 72000, 144000, 2880.1, 571.00, 115 2000, 2304.00 0.0000, 921600 , 18432800, वादशस्य दृष्टिपाताख्य महासमुनस्य पध्मपदानि तपथापरिकम र सूत्र 2 पूर्वानुयोग / पूर्वगत 4 चूलिकाः 5 / तत्र पूर्वगतास्यचतुवैपदे चतुर्दशापि पूर्वाणि गजममित. मपीपुअलिखनविधितिगुणानि समशः 1,2,48,16,32,64, 128, 256, 512, 1024 2048 4.997 8192 पति। आचागादि विवाहप्राप्तिः, चियाधप्राप्तिः, विविधप्राप्तिः, व्याख्यान प्राप्तिः, भगवती विनर्धान्तरम् / दशा मन्थविशेषा इति / 1231sORA / Scanned with CamSca (किकृत इति)-केन कृत तितिः // (तीर्थकरनामकर्मणः )-बदागमः / " तिमिहे आगमे पन्नते / ते अत्तागमे, अणन्तरागमे, परंपरागमे " इति / आप्तागमाऽनन्तरागमपरंपरागमभेदारित्रविधो वागमः / यथा अर्थती दावशाली परमेश्वरस्प आप्तागमः / सा चेष सूत्रतो गणधराणामाप्तागमः, अर्थतच तेषामनन्तरागमः स्यात्, परमेश्वरेणैवाऽप्रपणात् / अन्य भासर अरहा, सुतं गंध ति गणहरा निउणमिति वचनात् / महाराजाधिराजस्य तीर्थकरस्य सूत्रत आप्तागमो नास्तीत्यर्थः / ततो गणधरशिष्याणां सा चैव सूत्रतोऽनन्तरागमः / अर्थतस्तु परम्परागम: स्यात् / ततः परं प्र. RI धिप्यादीनां सूत्रतोऽर्थतच परम्परागमः / नद्याप्तागमो नाप्यनन्तरागम इत्यर्थः / 3 आप्तागमी मूळपुरुषारूपित उच्यते, अनन्तरागमस्तु वितीयपुरुषगृहोत उच्यते, अहृतां द्वितीयपुरुषा गणधरा पर भवन्ति / परम्परा परिपाटीत्यर्थ। / सा च तृतीयपुरुषादिषु ज्ञेया / यथा गणधराणां द्वितीयपुरुषा गणधर शिष्याः स्युः / अईता स्वेते परंपरागोचरास्तृतीयपुरुषो इत्यर्थः // (अनुभावात् )- अनुभाषध तथाविधसूक्ष्मज्ञानिगोचरः / कर्माणि हि पौगालिकानि भवन्ति, पुनलाना चात्य तात्यन्तामभूताऽनुभाषसन्ततिप्रजनमनोवचसा सर्वशचिन्तनकथनगम्या न हि भवति / यती दि उदकस्फारक. टिकरमस्य मध्यप्रविश्स्य प्रभापास्तमुबजलमपि विदीर्ण पर्वतब विधा भवति / घुम्यकस्तरम लोहरचोमपि मेष समपारगति / गन्धकयोगात्कृरणीभूव गतमायोऽपि पारदप्तकादिसम्बन्धेन फरया कणश प्रधावति. वशीकरणपाली विशेषाय चौराघुपया न जायन्ते / त्यादिवत्ती सम्यक या भवन्ति / कोऽर्थः / यस्य कस्यापि सकर्मचेतःपारयस्य प्रकारान्तरसहरपि शानावरणीयक्षयोपशमविशेषो न घेष स्वात्तस्यापि जन्लोस्तीर्थकरपाश्वतः समुपषिष्टस्य सतो जायते पष, भगवाचसा सवैगजनभा. पानगमनपरिणतस्वरूपावाद, यथा तुल्यरसस्पर्शगन्धवर्णमपि पानीयं जलदापतित पक्षपने पचासभाषतया प. HEREBEEEEEEEEEEEEENSHIARPAPENNNN
Page #8
--------------------------------------------------------------------------
________________ परिशिश्म. साचा SANENNNNNNNNN रिणमतीति / भूयतो चापि, पत: मिनिमश: पूर्व "रपिरामियो कस्मालोशकारपधीः कुमः / // कस्माजी पस्थ पाधा स्था-n विश्वषयेश्वर ||1| धनयोगात" ति भगवता प्रत्युत्तरितम / (अ. पू. 20) ... (भषोत्पति)-देषमारकाणां स्वभवधारणीयशरीराभेऽवश्यंभावी अवधिशानावरणकर्मणः पोपशमस्ततः शिष्योपचाराय' भवात्ययात्युच्यते परमार्थतस्तु सोऽपि क्षायोपशामिक पति ( अ० 1 0 21 ) (सर्थलोकात)- वित्तओ मोहिमाणी जहमे अगुलस्स असंखेशारभार्ग जाणा पासा / उपकारण अलोप लीयपमाणमिताt असं खिला वंडा जाणा पासा / इति गम्दीसिद्धान्तः / हायधिशानविषयोऽष्ठीकस्थापि लोकप्रमाणाऽसंस्थातखण्डानि याचगस्ततः कथमासर्वलोकाधमानकमित्युच्यते, नेव, सिद्धाने हि अवधः शक्तिविषयो निदिश्यते, कोऽर्थः / यदि कपिलव्याणि तावत्वण्डपर्यन्तमलोकेऽप्यभविष्यस्तदाऽवधिशानी तान्यप्यास्पदिति / (अ.१० 23) , (मनःपर्ययज्ञान )-मनःपर्यायशाने मनःपर्यायज्ञानं मनःपर्यज्ञानमित्यनान्तरम् / (प्रतिपतति)- अतः कारणादेव घूममभानरकाठिकलेन्द्रियेभ्यम विपु ठमतयो न समागमछरित पुनियोग्यत्वात् | न हि खलु विधिचतुरिति पयोनितः पञ्चमादिनरकावनितच निर्गता नराः सिद्धयन्ति / पशुपतयस्तु तेभ्यो उप्यागच्छन्ति, मुक्तिगमनविकलस्यात्तेषाम् / कोऽर्थः, ऋतुमतयोऽपाधपुद्गलपरावर्तसंसारिणोऽपि भवन्ति / विपुष्टा. स्तु चरमदेदा पयेति // सपुग्धी आहा-रगा यमणनाणी बोयरागा विन्ति पमायपरवसा, तयणन्तर मेष चउगाया // 1 // अत्र अजय पष मनःपर्यायिणा, उपशान्ता पष च वीतरांगा गृह्यन्ते, एकादशगुणस्थानपतिनामपि पीतरागत्यप्रतिपत्तेः // ( अ०१ सू. 25 // ) (विशुद्धतराणि)- विशुद्धिः सम्यक्त्वविनिर्मिता घेरितव्या / कोऽधः // अवधिमानमभयानामपि भवति, Scanned with CamSca // 7 // ENSHHHHHHHEENNERARIYA EN विभास्याप्यधिशब्दमतीतत्त्वान् / मनःपर्यायशानं तु नियमावि निर्मले, न खल्विदमयधिशानालयमध्यमपुरुषष स्पतिज्ञाशैथिल्य भजते / मध्यम पुरुषा हि स्वार्थपरवशा उत्तममप्युपासते नीचमप्युपासते | Rषमषधिरपि सम्पपावभाज पुमांसं परिचरति स पष पुमान् मिथ्यात्वं गतश्चेत्तदापि परिचरतीति / मनःपर्ययं तु सुषिशुखकुरली. नपुरुषवाभाचारस्वामिन मेवाराधयतीत्येतयोमहादातरम् / यथा हि केवलझानस्य कश्चिदाभासो नास्ति पषमे. तदपि निराभासम् // (अ०१ सू० 29) (पर्यायेण )-कोऽथे। / मतिमानादिभिर्षस्तुनो निर्धारणं न हि युगपरकर्तुं शक्यतेऽत: पर्यायेणेत्युकम / (अनुसमयमुपयोगः)-इह ये केचिदन्ति युगपदिति समकालमेकसमयेऽपि शानदर्शने भगवती भवतः | र स्तान्तम् / कयमिति दुपयते-ऽमी पयोमास्वातिनः पक्ष मेऽध्याये " योगोपयोगी जीवेषादिमन्तौ भवतः" इति पश्यन्ति / तथाविधजीवस्थाभाब्या, यस्मिन्समये ज्ञानोपयोगस्तस्मिन्दर्शनोपयोगो मास्ति / यस्मिथ दर्शनोपयागो न तस्मिन मानोपयोग इति / "जुगवं दो नारिय उपओगा" इति जिनागमसमुन्न / यो त फेवलानं साचनतं कर्थ मोच्यते, समयान्तरेणेष सादिसान्तत्व र्शनात् / मयं. लय पेक्षयाऽदः फेवलं साधना ततया भण्यते, न चोपयोगापेक्षया / लब्धिस्तु तस्य सततमध्यस्ति / यथा देषानो लक्ष्यपेक्ष पविज्ञानं जन्मपर्यन्तं भवति / उपयोगापेक्षे त्यांतर्मुर्तिकमिति / अतो शेयं वस्तु केवलमानेन युगपजानाति, पश्यं च केवळदशेनेन युगपश्पश्यति / न च ताभ्यां युगपदिति / / अ०१सू३१). (विपर्ययः )- यथा हि स्फटिकरानमूर्तिः स्वतो निर्मलापि पृप्तिस्थापित कृष्णपटीकान्तिप्रषिलासाकृष्णेष भवति, पर्व मिथ्यात्यसम्पर्कण ज्ञानमयज्ञानम् / पकवचनं तु मिथ्यात्यमोहस्योदयापेक्षम् / पकेनेष मिथ्यात्म तानि क्षयोपशमरूपाश्मकाभ्यप्यमानानि स्युः (अ०१०१२) (मत्यमान धुताशानं विभकमानं )-कोऽर्थः येन करया उपचारः परमार्थतच यथारूपो शायते तब कानम, I RMIRMERESTSEEEEEEEENNER
Page #9
--------------------------------------------------------------------------
________________ RELARSHASTRASEASURAL परिशिटम् श्रा येन च केपट पोपचाराऽवयोधः प्राप्यते तदमानम् / यया हि नाम कमिवनयाप्तसम्यक्तः प्रख्या-साधु बृद्धि भी किषर्णः कि गन्धः कि रस: कि स्पॉऽयं पटति / ततोऽसी अश्या लोकव्यवहारगतमेष प्रभव्याकरण ताचार्या तर्क कतुमीटे। सम्यक्त्वलालितास्तु व्यवहारतः सर्व दर्शविरवा नियतः पुनः पशवाँ द्विगन्धः पचरसोऽरस्पशी Pघट त्यपि परतुं भवति, पुतलनस्यत्वेन घटदीपकपरफलादीमा तुरुपत्यात् // II पच" अपरिपुतीर्थेषु, यात्रायां यत्फलं भवेत् / आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् // 1 // " त्यादि क्षचिम्मतान्तरशाखा परमश्रद्धापनामपि माणसांग्यासिकादीनां मिथ्याश्वमेष भवति। न कयामिति चेत. उच्यते / यथा नाम काभवमाश्यपुरोहितप्रभूतीन् भशंभूश प्रणाम गोचरीत्या राजानं प्रणमति तपरि राना रुष्यति तुष्यति वा ति पृच्छामः / सहृदयास्तु कथयिष्यन्ति अयोग्यनीतिप्रवर्तको चासाविति / तत्कृष्ण-ग्राम-पिनाकिशाक्य--हेरम्ब स्कन्देन्द्र-चन्द्र-नागेन्द्र-यम-कुबेरादीनां प्रथमशः सरकारकः कदाचियदि कचित्तीथंकरमहाराजस्यापि प्रणतारो भवन्त्येते कि जातमेतायता, अद्यापि हतारमना पुनायुक्त. विचारविमुखानां न चेष पापंचता सिद्धयति / परमेष्ठित्ये तु निरष्टादशदोषस्यैष कस्यचिरमपर्तनादितरे कर्य प्र. माणीक्रियन्त इति // (उन्मत्तवत् )-मिथ्यामतघोरान्धकारनिकारभरितांतरात्मा न भेष विमृशति / / तपथा-विष्णुः समुचतगदायुधरौद्रपाणिः, शंभु लनरशिरोस्थिकपालमाली / अत्यन्तशास्तचरितातिशयस्तु पौरः, कं पूजयाम उपशान्तमशागतरूपम् // // इत्यादि / तथ मिश्यात्य पथविध भवति,आभिप्राहिकानभिप्रहिकाभिनिवेशिकप्तांशयिकानाभोगभेदात, तदमेष दर्शन श्रेय इत्यभिप्रहेण निवृत्त आभिनदिकम् / शेषसाइख्यमीमांसकचाकबौद्धबौटिकादीनामभिप्रेतम् / 1 / अनभिप्रास्तु सर्वधाइविवेकानुल्यताचिन्तनं तत्जातमनभिपदिकम् / तदान किल जिनराजे शिषमुकुन्दादिकं च देवं निविशेष Scanned with CamSca NARRORRNNNNNNNNARENARENDER पश्यति, अयोऽपि महातिमिर, प्रोपवलवस्तुगुणस्वरूपाशातनातोऽचाप्यनिवृत्ते! 2 / अभिनिवेशः परमेश्वरभाषिता. दपि किजिम्मतिकल्पनया भिन्नशा समुपदेशो जमालिचाण्डालादीनाम् 3 / संशयः संदेहस्तजातं सांशयिकममात. परमार्थानामपतनादीनां तत् / / अनाभोगतवेतनापैकल्य तनमनाभोगिकमसभिजीषानाम् 5 / पतानि मोक्षपिभिस्याग्यानि / / (अ० 1 2033) (गया) हसबैं नया संमीलिता पप स्यावादः स्यात् / प्रषचन जैनमतं स्यामाद स्पिनन्तरम् / यदाहः सिद्धसेन दिषाकरा वक्तृषचनयौरक्यमध्यषस्य "उवधाविष सर्वसिन्धषः समुदीर्णास्वपि नाथ श्यः। न च तासु भवान्प्रवृश्यते,प्रविभक्तासु सरिस्पिषीदधिः॥१॥" पति नीयते येन प्रताख्यममाणविषयीकृतस्यास्यांशस्तदितररांशीदासीग्यतः स प्रतिपत्तरभिप्रायविशेषो. या / स्वाभिमेतादशादितरांशापलापी पुनर्नयाभास "इति स्याहादरत्नाकराम्यन्यायशास्त्रम् / नेगमा माह केष. लिभास्करस्य समयान्तरशी ज्ञानं दर्शनं चेति / तदा तदाभासेन चिन्तित नून सामान्यतो विशेषा मिसाति, सामान्य प्रख्यं नित्यमित्यनान्तरम् / विशेषाः पर्याया इत्यादि थानन्तरम् / यदि च प्रख्यतः पयार्या अभिला. स्ताद विशेषाययोधो ज्ञानम् / सामान्याययोधच दर्शनमित्त्येतद्वयमप्येकसमये कर्थ म भद्धीयेतेत्याशय: / मा केऽपि भ्रमसत्यविषयिणि दुर्षादे / यतः- . " सबोपयोगी युगपत्कदापि, न भो! भतां यवमू स्वभाषत।। 2 सदापि सामान्य विशेषयोरतो, जगाद भेद भुषि नैगमो नयः // 1 // " " समीक्ष्यसे उत्तोऽत्र परापलापिन, विस्तदाभासमममधेदिनम् / पृथप्रवृत्तावपि तापनारत, पदेकसम्यक्त्वकलाविशालिती // 2 // " | सम्यग्दर्शनविटपनियद्धयोनिदर्शनपत्रयोने दोकान्तशी भिन्नतेत्यर्थः / किमुक्तं भवति, य एष भाषा
Page #10
--------------------------------------------------------------------------
________________ तरवार्थाः परिशिष्टम्. धिगम स्वरूपतः केवलशानेन विषयीकियाते त एषाऽवगाहनातः केवलदर्शनेन विलोक्यन्ते / स्परूपविषय हिज्ञानम् / अषगाहनाविषयं च दशनम् / एतावता मानतः सर्वेपामध्यवगाहना नहि निर्धाय ते, दर्शनतम स्वरूपमिति अत एवं तयोः साकारनिराकारताकममोक्तिः। "सहमहः स्मा"-अनाधनम्ता जीवावयति / ततः सहमहाभासो व्यचिन्त. यत्-पर्याया दह खलु ये क्षणक्षयिणस्तेषामभाष पर निश्चीयते. द्रव्यत्वस्यैष कृतार्थत्यादिति असावपि न सत्कार्यः। कथमन्यथा कालत्रयकल्पना समुचितेति / " व्यवहारेण भणितं ".-यत्र यत्र नयनेन्द्रियस्य गोचर त्वं स स लोक ति, ततस्तदाभासोऽधीत् "पतावानेष लोकोऽयं, यायानिद्रियगोचर" इति / अयमपि महामूदः, यत पतावानिति पदभषणावहयो विचारे पतन्ति भरक्षेत्रमेवेदं लोको नाम्य इति / तदा च देवनारकादीनामसंभवश्वेष्टते, स च प्रत्यक्षदुष्टः, अतो लोकस्य रम्जुचतुर्दशकप्रमाणता झेया // ऋजुसूत्रो जगाद "-वर्तनाभिमता विश्व पदार्था इति / तत ऋजसत्राभासो विममश-वर्तमानसमयविषयमेव सत्यम्, इतरत्पुनरिन्द्रजालमिति / एषोऽपि पापीयान, क्थमन्यथा ज्ञानदर्शनाभ्यामतीतानागतवार्ता यथाषदुपलभ्यत इति,। अतीतानागतयोर्यस्मात् कथञ्चिन्नाशानुत्पादौ स्तः, असषमस्तीत्यर्थः / कविरच तवंपरीत्यं सयमध्यस्तीति स्याद्वादात् / " साम्प्रतशब्दः प्राह ''- अर्हन् खलु य स तीर्थकरादिपर्यायवानपीति / ततस्तदाभासोऽस्मार्षीत् / अईहादपर्याय एष तीर्थकरशब्दपर्याय इति / असावपि यालिशत्वं पठति यतः, कथमन्यथा 'अहं पूजायामिति धातुप्रयोगाद्विश्वत्रितयविनिर्मित पूजामईतीत्यर्हन, तीर्थ चतुधिसई करोति निष्पादयतीति तीर्थकर इति पृथक् पृथक् प्रयुज्यते, पूजाग्रहणप्रवचनसम्पादनपर्यायाणां कथञ्चिद्भिन्न त्वात् / न खलु परमपूज्यताज्ञापनेन तीर्थस्य कर्तृत्वज्ञापनमेकाम्तशो लभ्यत इति / "समभिरुढो ग्रते स्म"- अई. तीर्थकरशब्दो भिन्नावेष, भिन्नार्थत्वादिति, ततः समभिरूढाभासश्चिन्तयतिस्म-यः कश्चिदईन् सोऽन्य पब, यश्चापि कश्चित्तीर्थकरः सोऽप्यन्य पवेति / असौ जास्मशेखरोऽपि परिहरणीयः / पर्यायाणां मिथो भेदेऽपि द्रव्यतस्तेषा. मेकत्वात् / "पवंभूतोऽथ व्याचप्टे"- भईणामधिगच्छन्नेवाह नित्युच्यते / तदा तदाभासेन विचारितं यः श्वो मा सSSSHASASSSSSSSSAINMENT पूजाप्रकर्ष प्राप्तः प्राप्स्यति वा नासावईन, अईतीति वर्तमान क्रियाशून्यत्वात् तदिति / असावपि महता हस. नीयः, कूपमण्डक इथ तस्वानभिज्ञः / न हि खलु जलाहरणकियाविरहितोऽपि कदाचिघट इत्यनुच्यमानो घटो लोकोपचाराय जायत इति / इद्द नैगमावलम्बिनो नैयायिका वैशेषिकाच / समकालम्बिनोऽतवादाः, साङ्ख्यदर्शन च / व्यवहारैकानुपातिनश्चार्याकाः / ऋजुसूत्रैकनिविश्मतयो बौद्धाः / शब्दनयभेवावलम्बिनो वैयाकरणाः / सर्वेऽप्यमी पाखण्डवृत्ताः संसारभारवाहा इति / यौदाश्च नैयायिकशेषकापिला-चाकवैयाकरणाश्च बौटिकाः / ये निद्वयाः सांशयिका विमेधसः, सर्वऽपि ते संतमसस्वरूपिणः // 1 // " तत्र बौद्धाः सौगताः शाक्याः शाक्यवंश्याः शून्यवादिनः क्षणक्षयिण इत्यनर्यान्तरम / नैयायिका आक्षपावा अक्षपदवश्या इत्यनान्तरम् / वैशेषिकाः शेवाः औलूक्या उलूकवंश्या इत्यनर्थान्तरम् / कापिलाः कपिलबंश्या योगाः साख्याः , घेदान्तिनोऽद्वैतवादिन इत्यनर्थान्तरम्, चार्षाका आत्मचर्वका आत्मवादका आत्मनिषेधका नास्तिका लोकायतिका बार्हस्पत्या वृहस्पतिश्या भूतबादिन अक्रियावादिन * पृष्टमानिन इत्यनन्तरम् / घेयाकरणाः शाब्दिका व्याकरणाधीतिनः शब्दविद इत्यनान्तरम् / बौटिका दिगम्बरा जैनाभासाः शिषमूतिघश्या नग्ना आजीविका इत्यनानन्तरम् / निद्या निधका व्यलिहिन गुमदम्भाः पण्डितमानिनः पामरा इत्यनर्थानन्तरम् / सांशयिकाः ससंशया बादरवुद्धयः श्लथमतयः साधारणश्या पातूलवशा अत्यनर्थान्तरम् / विमेधसो बाला जडा मन्दा मूर्खा समगोगषया बालिशा मूढा यथाजाता मातृमुखा षिषर्णा अशा वैधेया देवानांप्रिया जाल्मा अक्षानिकाः शिशव भ्यनन्तरम् / समासतस्तु मे कृत्स्ना अपि यथा मिथ्यात्विनः मिथ्यामतयः कुषादिनः दुर्यादिनः पाखण्डिनो विवृशो हतवशो निलोचनाः अपारमार्थिकाः तामसाः तिमिरासिन: मिथ्यावश: मिथ्यावर्शनाः बहुलसंसाराः स्वतोषिराधकाः पशवः अनन्तानुबन्धिनः शानिनः Scanned with CamSca
Page #11
--------------------------------------------------------------------------
________________ तश्चाचा-2 परिधि धिगम-M असम्यक्त्वा अविरतयः असंयताः अप्रत्याख्यानमा .अयोधयः साकार पाहाहास्यनयन्तिरमा तेवचारतरभेदाः एतशी तशी भवन्ति / बागमसमुनतोऽपयोध्या"जामाया पयजपहातापायावरग्निमयवायाजावयानयवाया तामाया चेष परसमया|॥"ति वचनाला "पयमपि मसान्तो सतत मिनाविहीनी" याचार्यपारा | सरयेभिः प्रागुतस्वरुपरपराजितास्तु जना आहताः स्थावाचादिना निरनम्नानपग्विना स्पापसारा परमाया यज्ञाः निःशक्षिता निका क्षिताः निषिचिकित्सा स्वताराधिनः सम्यविश्वना रालोचनासाशी निस्तमसा प्राप्तरला. मिनाम्यया बंश्याः भाषचनिका पिनान्तरम् // (पी )- पण्णा भाषा पट्त्व म् / (अ..१ .35) (औपशमिकझायिकी मिश्रध)- औपशमिकक्षायिकयोबचाक्रम सर्वशः कर्मणामुपशमक्षयी भवतः / प्रदेशती विपाकतवेत्यर्थः / यथा- जलपरलेरविपिच्यामिविश्य अयणमएकडितरजनोपमानि कर्माणि उपशम जायन्ते / यथा भस्मसातु क्षायिकभावे भवन्ति / क्षायोपशमिको मिथ इत्यनान्तरम् / तत्र तु मारकपुरषायापडीकनभीतनिर्गशिपांसजनतापरकर्मप्रयासः। को अयोपशमे सति पूर्ववतयचावत्रिपाकशक्तगपशमा स्यास्प्रदेशतस्तूदयः स्यात्तती विभक्तिभेदः // र फेचिरपति ननु सम्यक्त्यमोहनीयमध्यौदायिकभावे गृधतां, कर्मप्रकृतित्वात / कर्मप्रकृतिम पुलनिचिता, पुगलानां च वर्णगन्धरसस्पर्शगणैरनादितम्मयत्वात वर्णावयच परमार्थती जीवस्याऽस्वकीया पर भवन्ति / चेतनालक्षणो जीव इति, चेतना धरूपवती, ततः कय मिथ्यावभाज्यमोह पक्ष श्रीदयिक इति / अत्रीच्यतेदेषानुप्रिय ! अयता-दर्शनमोहो यद्यपि विधा प्ररूपित,तथापि बधापेक्षया मिथ्यादर्शनस्येवैकस्य पन्धो भवति, न च प्रयाणां तेषां, मिश्रसम्यक्त्यमोहयोपिाकैकाऽधिकारित्वाद, मिथ्यात्याला पथ परिणामविदिशोधिता ANNARAINISAAREENERARMS Scanned with CamSca A पाच्यातर भजन्ते हितार्थ हेतपथ भवन्ति हरितालप्रयोगवत् / यथा हि तथाविधवैधजनतया सापावैरशोधितं तापद्धरितालं लोकस्य तक्षण निरतस्य कुष्ठादिमहारोगविकारोत्पत्तिकारणं भवति, भूशपरी. क्षितंशोधितं च तदेष निखिहव्याधिमूल पिनाशविधिदुनिवारव्यसनं भवति / पर्व महामोहोऽत्र मिथ्यात्वस्व. रूपः, स चलेशतोऽपि से विनोऽनन्तभवायसन्ततये जायते, स एष कदाचित् परमभावविशुद्धिनिर्विषीकृतः प्रत्युत्त केमलिधुतसंपादिवर्णधावतुस्वभावो मुक्तिपक्षपदवीचरणगुणाय जापटीति, ततस तस्य सम्पमोहात्यभिधां प्राप्तस्याऽध्यक्षविचारात् नहि चतुर्विधीऽपि वन्धी वक्तुं पार्यते / विपाकस्तुटत पष, परं शोधितहरितालनिर्षिष. स्वमनुवर्तनीयम् / कोऽया संबंधाऽपि मोहो बध्यमानः सन् महागरलयन्ध पप स्थात, चहरितालस्य रोगापहारिगुणरूपत्वेन सह मूलोत्पत्तिः / या गुणनियन्धनं योगस्तस्य स तु औपाधिका पादेष परप्रकाशित हत्यधः / उपाधापतित्व चिरसदारतरं नानियते, किन्तु विनिमलहरितालमित्येव / तथाऽसावपि सम्य. पत्यसाहाय्यदागारसम्यक्त्वमोह इत्येष वाच्यः स्यात्, न चेकान्तनामाग्तरेण / ननु कयमेतदिति चेत् मः- मोहम्साहचर्यमचाप्यस्तीति / अत्र तावानेष विषाकोऽनुभूयते यः खलु झायोपशमिकत्वं न व्यभिचरतीति शीचितयथाऽवस्थितविपाक इत्यर्थः / अत्यन्त विपाकस्तु बन्धविना मागण्यतीति / अन्न कोऽपि माह-क्षयोपशमसम्यवरपे यथा मिथ्यात्यमोहस्य क्षयोपशमस्तथा सम्यक्त्यमोहस्य, पचा व सम्यक्त्यमोहस्य तथा मिथ्यात्यमोहस्य, तस्कर्थ कथनयोग्यतेकश्वेऽपि सम्यम्मोही विषाकशम्हेन त्या मण्यते, व्यर्थ पुनः सम्यम्मोहस्य कर्मप्रकृतित्व क्षयोपशमरूपत्वादेव तस्य / न च क्षयोपशमतयापि कतिपंक्तं योग्या / नो पेषधिज्ञानिनामपि अवधिज्ञानावरणीयधन्तोऽमी इति लोकोपचारविरुवा विख्यातिर्भवति / मेष, यथा कथिभरविशेषः प्रतिज्ञां करोति-शतरूध्यकधनतः परे प्रषिणमात्रमेव मया लोकस्य लुण्डनीयमित्येवं च तस्य तित: कदाचितशी पधिको मिलिती, एकस्य पाव धनलक्ष, शितीयस्य धनशतकमेष, ततोऽसौ भटः NIPROBLEM
Page #12
--------------------------------------------------------------------------
________________ सत्चाचा प्रथम शतरूप्यकथनाची त्या पार, द्वितीयस्तु यथास्थितधन पर श्या, गाय हित युज्यते / चापि विषक्षातोऽग्टित पति, शतरुच्यकातिरिक्तवस्तुरक्षणासामध्यकीयाटामात् / मत्ववप्रत्ययस्तु प्राधान्य मपेक्षते, तपथा- निधीयते धनलक्षापहरणाऽपशेपितशतरूप्यकवनिकपुरुषारिचन्ताशीकविषादग्यममुहपतितात् पाराशरम. f वत्पत्त्यात . . . कारस्फूर्तिमधिरोहतीति / अत एव "सयसम्यक्त्यहास्यरतिपुरुषवेदराभायुन मगोत्राणि पुण्यम्"रति वाचकमुरूपी Scanned with CamSca मेष प्रादुर्भवति कुष्महारोगारिवीजभूतत्वात् / एवं शहितकांक्षिनाथपध्यभावितः शोधितमोहोऽपि मूहमति मोहत्यमेष लभते, जिनपचनविराधनाविषाकत्वात् / कोऽर्थः / यथातथानुभूयमानोऽयं नैवोपकाराय स्थाकिन्तु विवेकपरिरक्षितसे चित एष तथाषिधसद्गुरुवत् / यथा नाम सर्वेषामपि सद्गुरुमित्रमित्यभिधीयते, पिराधिताशातितभासी विचारकरणे महाशत्रुरिति देवगुरुधर्माणामेव तत्वभूतानां विराधनयाऽनरतसंसारपाशयन्वारनीषानामिति / (अ० 2 सू०१) (पारिणामिक) अत्र घुणाक्षरन्यायापारिणामिकभावः / न खलु घुणाख्यजन्तुयेधित शुष्ककाधक्षमपूर्णकणस. मुदायाऽधापतनम्पपरिणताक्षरस्य कचिस्लेखको वर्तत इति | रूपान्तरपरिणमनं मुदयः, स च परमार्थतः पुनः लेब्वेष, उपचारातु जीयेच्यपीति, यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणती भूत्वा निगुणकृरिणामपरिणतः स्यात् / पकगुणत्पादू विगुणत्व रूपान्तरमेष, इत्येवमन्यत्रापि / परिणामः पश्येऽपि / (अ.२सू. 2) (कन्य अरूपये)- कर्तृत्वभोक्तृत्वानादिकमसन्तानवदत्वमिति पय जीवेश्येव / अरूपत्वं पुनरव्यतिरिकINGI ब्येष्वेव / प्रदेशाचार्य परमाणुष्यतिरिक्तब्वेष / असर्वगतश्वमाकाशव्यतिरिक्तश्चेष / (अ.२९०७) (नित्युपकरण) निवृत्तिः कर्णपपटिकादिरूपा / उपकरण चधा / तत्र यायोपकरण नितिरेव / MAI अभ्यन्तरीपकरणं तु कर्मजनिता शब्दादिग्रहणशतिः / सा च कदम्यपुष्पाचाफारा पेदितम्या | युपयोगयो। परमार्थत ऐक्य मेव केवलमसी भेदः,तचथा-इन्द्रियाणि विषयापेक्षया क्षायोपशमिकानि भवन्ति / परं तेषामप. योगो धान्तमुद्दतिक पप स्यात, लब्धिस्तु बहुतरकालपर्यन्तमिति / य पते पकेन्द्रियादया स्पर्शनरसनप्राणमय नवणेधोत्तर वृद्धिशो वाच्या भवन्ति, ते च नित्युपकरणापेक्षया समाधीयते मुख्यत्वात् / क्षयोपशमतस्तु पश्चापीन्द्रियाण्ये केन्द्रियेष्यप्युपलभ्यन्ते / तपथा- पहि भो ! मां परिणय परिणय पति पौषनाभिमुखमगरमणीयकन्याकनसम्बोधनमाकय पारदस्तत्पृष्टी धावति / नपुररणरणत्कारप्रसिद्धचरणकमलया नायर्या पादस्पृटोछोकतारकासं चापि पुष्यति (पुष्यति) / तिलकवृक्षच बिया मुखचुम्बनं ददत्याऽकालं पुष्प्यति / कुरषकवृक्षस्तु सर्यानयाररमणीवनाऽऽलिानमात्रमाप्ताय काले पुष्यति / केशरवृक्षम नारीणां मुखारविन्दमधुषासाहकाल पुष्ष्यतीति // (अ.२०१७) (जोषायू ) तेजोवायुपडणं यानस्पतिपश्चात्कृतं तकथञ्चिद्वीनियादीनां प्रसत्यसाधम्र्यात् / कि चान्यत, दारिजवसाधम्यादप्येवमुचित, यतस्तेजोवायुभ्यो द्वीन्द्रियादिभ्यखिभ्यश्च निगतान पेष सिद्धधम्तीति / (अ०२-१४) ( अथः)- अर्थ रत्येकवचने तु हानापेक्षं स्थाम्यपेक्षं था / न च वाच्यमभ्यः भोता, अन्यो श भन्यो रसवितेत्यादि / (अ• 2 सू. 21) (शतपदी)- शतपदी कर्णखजूरिका कर्णशलाकेति / (भिक)- य कैभितुच्यते वृधिकाखीन्द्रिया इति तय तिमिरं ततः। (020 25) (संक्षिना) स्तने दिवसेऽहमेषमकार्प श्वस्तने त्वेषम यथा या करिष्यामीति चिन्तन, सा दीर्घकालिकी संहोस्वच्यते / द्वित्रिचतुरित्रियाणां हि यद्यपि हेतुवादोपदेशिकसंझया भवति वर्तमानकालस्मरण,तथापि ते "वीनार. मात्रेण कुतो धनवान,ति न्यायादसंजिन पच योध्या, अतीतानागतयोचिन्तनवकल्यात् / अतो दीर्घकालिकसंशयेच शि Ratantracावयासरतसरायपहारपत्र
Page #13
--------------------------------------------------------------------------
________________ परिशियम, तत्वाचा धगम संशिताव्यवहार संभा त्रिधा हेतुपावोपदेशिकी दीर्घकालिकी पूष्टिपादोपदेशिकी पेति / अत्र तृतीया तु सम्यग्द शममतामेष संक्षिपये नितयाणां भवति, तरपेक्षया सर्ये मिथ्यारिवसंसारजीवा असंशिन इत्युच्यमानास्युः / VI पष पशमा"मेराया अविहा पत्ता / महा-सत्रिमया यअसत्रिभया यति" सिनारहिया चिरा सध्य" पि संहानामपेक्षया / षलिनः सिद्वानीसशिनी मोऽसशिन इति / यधपि केवलिनां प्रयोद शगुणस्थाने प्रयोऽपि योगा प्राप्यते तथापि मनोवर्गणापुनलमहणाधीन न हि तेषां चिन्तनं भवति / केपले ते दूरस्थानामवधिमतां मनापर्यायिणां वा कुतभित्पन्नसंशयापायहेतो। प्रत्युत्तरवार्ता अक्षररूपेण संकल्पयन्तीति / ततच प्रव्यमेन पर्व तत्कवयितुं पार्यतेन च भाषमनः / यथा हि-नाम कर्णेत्रियगृहीतुमुचिततक्यविनिगतषणेसम्वोडो प्रयभुततया भगवदपेक्षायां भण्यते तयेवम / ननु नाम तर्हि द्रव्यस्य पर्यायषियुततया प्रयत्षमण कुत्तस्तम स्यात् / मेषम् / श्रोतृषिशातलस्थपरुपान्तस्तस्य भावस्फटलाभात न च ते भाषा पकारतशी म्याडि सास्ततम्चाऽविरोधसिद्धिः / ( अ०२० 25) (विमहगति।)- यत्रालीकाकाशप्रदेशानां मार्गमध्ये प्राप्तिभवति तत्र ऋजुगतिव्याहत्यते / अलोकारतः खलु धर्माधर्मयोरवर्तमानत्याननीषाऽजीवानां गति: स्थितिश्च न भवितुं शक्नोस्यतो वक्रगतिव्यवहारः // (अ०२ सू०२६), (चतुभ्यः)- केचिदाचार्याः पञ्चसमयान्यावषको मन्यन्ते / यदाह संग्रहिण्यां श्रीचन्द्रः- " उगा गसमया पक्क चउपंचसमयंता" इति, तच मतान्तरम् / (अ०२ सू०२९) (अण्डजा)- अण्डजाः खलु गर्भमध्यशः समुत्पच योनिमार्गाद्विनिर्गता र गृधम्ते, न च संक्षिपञ्चे नित येभ्यो भिन्नजीवानां योनिभवति / योनिभगमयुतिधरानः बीचिदमित्यनर्थान्तरम् / ततश्च पूकामरकुणकीटिकादीमामण्डजत्वं न स्यात, ते हि जीया बहिःस्थितस्वेदपिण्डादौ सम्मूईन्ति विवृतयोनिस्यात् / समूगर्छनं स्वनेकविध रसस्पेदावेदादिप्रकारे / भूयते प्रसानामध्पष्ट विधयोनिकत्वम् / Scanned with CamSca " भण्डजाः पक्षिसांचा, पोतजाः कुञ्जरादयः / रसजा मथकीटापा, मृगवाया जरायुजाः // 5 // यूकाचा स्वेदजा मत्स्या दयः सम्मूठनोद्भवाः / खानास्तूद्भिदोऽथोप-पादुका देवनारकाः ||२असयोन यात्वी" रति दमकोषः / "अंडया पोयया जराउया रसया संसेइमा सम्मुछिमा उम्भिया उपधाइया"रत्यागमय / तथा"कुरण्टाचा अग्रवीजा, मूलजास्तूत्पलादयः / पर्वयोनय याचा, स्कन्धजाः सस्तकीमुखाः // 1 // शास्यादयो बीजरूहाः, संमूर्छजास्तृणादयः / स्युर्वनस्पतिकायस्य, पडेता मूलजातयः // २॥"ति हैमः। अग्गयीया मूलयीया पोरबीया बंधवीया बीयकहा, सम्मूच्छिमा" इत्यागमचापि // (अ.सु. 34) (सूक्ष्म )-सूक्ष्मतापरिणतं सूक्ष्ममित्यर्थः / “शब्दबन्धसौषम्यस्थौल्यभेदतमछायातपोधोतवन्त "ति अने पश्यति / कोऽर्थः, य एष परमाणषः स्कन्धतां प्राप्ताः स्थौल्यभाजो भवन्ति त पष च सौम्यभाजोऽपि भवितुं शक्नुवन्ति तथाविधच्छास्थजनागोधराऽनन्तानन्तशक्तिस्वात्तेषाम् / ततम विचारणीय याषन्तः पुमला एकमात्रपक्रियशरीरस्वापरिणता ये स्युस्तावन्तस्ते यदि औदारिकशरीरत्यपरिणामिनो जायन्ते तदा तीकियपरिमाणावगाहनयाऽसङ्ख्येयान्यौदारिकाणि जायन्त इति / मा च कश्चित्संशयाणये पततु,यतस्ते पुद्गलास्तुल्याकाशम. देशेष्यत्यर्थाऽत्य कथं मान्तीति / भूयतां भोः आकाशप्रदेशी हि परमाणुद्रण्याऽवगाहनापरिमाणी भण्यते तस्मिनिष पैकत्र नभःप्रदेशे स्वयंसिद्धतावत्प्रमाणाऽवगाहनाभाजोऽनन्तानन्ताः परमाणुपुद्रला मा तास्तिष्ठतीत्येषमाकाशवव्यस्य पृथक पृथकमतीताऽवगाहदानशक्त्यानम्त्य तथाविधता निगम्यम् // (अ. 2038) (अनन्तगुण) सूक्षमैकनिगोदजीयस्यापि तेजसं शरीरं यधौदारिकत्वपरिणतं स्यात्तदाऽसत्कल्पनयाऽनन्तबोजनव्याप्तं तदपुर्भपत्यतः // ( अ० 2040) (अनादि)न आदिर्यस्य सम्बन्धस्य सोऽनादिसम्बन्ध इति / किमुक्त भवति / न च कदाचिपिन्स्य तेजसकार्मणाभ्यां प्रथमायस्थी जीयो जीपाला प्रथमाऽपस्थे तेजसकामणे, किंतु अयमप्येतत्साहीस्थितं यथा नाम खा.
Page #14
--------------------------------------------------------------------------
________________ धरमर निविशेष सुवर्णरजसी इति / ( अ 2 सू.४२) (तास) फेन लक्षणेन त्या तेजस लश्यामिति / अत्रीपयते-आहारपपने हितेशसक्यवीपकार। / पानि जीवन तामौदारिकपिण्डे रुधिरमांसाचीनि बहितापिनपत यऽस्त्यानमानि मान्ति तरिकर तेजसस्य सामरंम् / ततभ जीवस्य तेजसकार्मणाभ्यां साकं भवान्तरे गतस्य पृष्टाऽविशेषितीदारिक मांसापेक्षया प्रायः स्यानीमन भवति कोकाम पाहपश्यो विमृश्य संशेरते अधिरमेव नुजीच इत्यादि (अ. 2044) (औदारिक)-अत पथ उदरापमौदारिकमिति लौकिक पवाऽर्थः / अन्यथा औदारिकस्य सम्मूगर्छन / स्यात, न च सन्मूठितमीषा उदराजायन्त इति वक्तुं शक्यमतः (अ० 2046) (आहारक चतुर्दशपूर्वधारिणः)-आहियते गृह्यते सूक्ष्मातिसमविचारप्रत्युत्तर परमेश्वरप्रदत्तमनेन शरीरेण कत्या पूषधरेरिति आहारकम् / तच्च शुक्मपाक्षिकभव्यानामेव भषति तेच्यपि चतुर्दशपूर्वधरेष तस्यापन शक्यते पत्तारिप बाराओ, पासपुष्पी करे आहारं / संसारमि पसंतो, पगमये दुन्नि पाराभी॥१॥ माप्तचतुर्चाहारकदेखा नियतं तद्पमुकिगामिन इत्यर्थः // (म्योपचित ) आहारकारीररुप तीर्थकरगणधरशरीरेभ्योऽनन्तगुणहीन पत्रमानुत्तरविमानवासिदेवाच्चानन्तगुणाधिकं भवत्यतः ( अ० 2 सु०४९ ) (औदारिकर्वकिय )-आगमे च "रालिय बैतषियं आवारग" त्यादि / तत्र चपरलं पिरल्टप्रदेश तह. चौरालिकमित्यप्यर्थः / चिकुष्प रति सिद्धान्तमसिद्धो धातुः। विकुषण स्तियं कृषिकमित्यप्यर्थः // (हेयं मे दाय) यपि नारकाः परमाधार्मिकै धन्ते भेषन्ते दाद्यन्ते च तथापि न हि तेषां तदेहं मुलत. मोत्ते भेतुं दग्धुं शक्यते फेनापि पारद व शीत्या शीस्वाऽपि ते नारका नातियेलाऽतिकमेण मिलान्येव ततः // (हार्य) हायमिति च पैकिय न स्यात् / कोऽर्थः, पैक्रियशरीरवान् माहि केनचित्म्यमान्द सुगस्य दुःयस्य षा CREENNARMANENENERA Scanned with CamSc समकामासासाराम T स्थाने पातयितुं शक्यते, किमुक्तं भवति / तुष्टैरपि प्राग्जम्मस्नेहादिना देखेंः तु नेर यिका यथा स्वर्गभूमौ नहि वास्या भवन्ति बलभद्रेणेष पञ्चमस्पर्गस्थितिमता रुष्णावयव / पर्व कौरपीग्नादिभिषा नरकभूमौ न च निवा. स्या जायते तेषां जन्मतोऽपीष्टफल देहत्वात्ततः // (भवति )-यपि यच्छया विनिर्मितबहुस्वरूपो वैकियशरीरी खण्डश ष जातो चिटोक्यते, तथापि तकली. वस्यैकत्वात् सण्डविचारोऽपाथ। किमुक्त भवति / मर्त्यलोकान्तभागषजन्मादिष स्वादिस्थानतोऽमरेनवादयः स्वभषधारणीय कार्य स्थात्ममदेशव्याप्तमेष तप विमुच्येह समागच्छन्ति / तदा भषधारणीयदेवस्थानादारभ्य सम. पसरणादिभूमिपर्यन्तं जीयप्रदेशव्याप्तिः स्यान्न च ते जीवप्रदेशानस्थगीचरा इति ततः // अन्यथा परमार्थादपि व्यत्वं पर्यायवदनित्यं घटेतेति / (विषय) विषयो बौदारिकस्य तिर्यविद्याधरानाभित्य नन्दीश्वरशीपपर्यन्तं, जपाचारणांस्तु प्रति रुचकगिरे। / चैकियस्याऽसंख्येया द्वीपसमुन्द्रा इत्यादि। (स्थामित्व)- स्वामित्वं त्वौदारिकस्य नृतियश्वेष क्रियस्य चत्तमप्यपि गति इत्यादि / (अवगाहना)अषगाहना औदारिकस्य सातिरेकयोजनसहन वै क्रियस्य तु साधिकलक्षयोजनानि स्थातुरकर्षतात्यादि (स्थितिः)- स्थितिः औदारिकस्य पल्यत्रयं चैफियस्य तु प्रयबिंशसागराणीत्यादि। (अपमहत्य) अल्पयत्वं तु यथा सर्वस्तोकमाहारकम्, ततो पैकियौदारिके कमशोऽसस्येये, ततस्तैजसकामेणे तुल्ये इति अनन्तगुणे (अ.२०५०) (औषपातिक)- उपपाते भया औपपातिका उपपातका त्यनान्तरम् / ते हि देषनारका पक्ष भवन्ति / उत्पत्तिसमयादन्तमुहर्तेणापि तारुण्यलाभात्तेषां जयग्यतो दशवर्षमासाग्यध्यायुःस्थितिममी लभन्ते ततोऽसंश्येवर्षायुभ्योऽतिरिच्यन्ते / ( अ० 2 1052) ION
Page #15
--------------------------------------------------------------------------
________________ ताचा रिशिष्टा. धिगम 14 // (अपकसिगा)- रामकृष्णप्रतिकृष्णा अचकतिन इत्युच्यते / ( सोपकमा )- चरमदेवानी तीर्थकरपरमेश्वरजिताना सोपक्रमत्य शिष्योपचाराय शापितमस्ति / कोऽर्थःस्कन्दकाचार्यान्तेषासिनामिष यन्त्रपीलनाथुपसर्गप्राप्तिभवत्यपि तद्धमुक्तिगामिनाम् / मण्यते च गजमुकुमालमहर्षिः सोमिलबाह्मणविरचिताऽग्युपसर्गकष्टसहन निश्चलध्यानो मुक्तिमयापदिति / परमार्थतस्तु निरुपक्रमत्यमेवेह / यदाह-" उत्तम चरमसरीरा, सुरमेराया असंखगरतिरिया। हुति निरवक्कमाऊ, दुहावसेसा मुणेयव्या // 1 // " इति / अत्यन्तगाढाभिप्रायेण बलस्य कर्मणो निकाचितत्वं स्यान्निकाचितं चाऽवश्यक्रमयेषफलमिति / (अ० 2 सू०५३) (पप्रतिष्ठा ) तपथा- रत्नमभायां सधिस्तनयोजनसहन पङ्क इत्युच्यते / इत्येषमापध्याः / सप्तम्यां तु साधिपश्चाशत्सहनयोजनानि (अतिथलसंख्या) अत एव विज्ञायते ज्योतिष्कलोकवैमानिकलोकेषु नहि पृथिवीति यौक्तिकी संशा / पृथिघीकायत्वादपि असर्वतो विस्तृतप्वात्तेपाम् / कोऽर्थः, सर्वेषामप्यू_लोकविमानानां भिन्नशो भिन्नश एष ज्योतिष्कविमानानामिषाणभूमयो भवन्ति / न तु रत्नप्रभादिषदेकैवाहकमूमिः / औदारिकशरीरिणो मनुष्या विमानाद्विमानान्तरं न हि गन्तुमीशेरन् मध्यमार्गनिराणत्वात् / न खलु स्वभषदेवशक्त्या नृजातयः पथि निराणे चरणसाफल्य कुर्वन्ति ततः / . ... / (विशेषेण ) रत्नप्रभाधनोध्यधस्तनघनवाताच्छर्कराप्रभाघनोदध्यधो धनवातो विशेषाधिक त्यासप्तम्याः॥ (अ०.३ 10.1) RICE (पनबलयाः) तत्किञ्चिच्छखमेव नात्र भुवनत्रये वर्तते येन कथं चिदपि नरकनिवासमूमिः श्लक्ष्णभावं भजे. दिति यज्रवाहलयो येषां ते ( अ०३ सु०२)(1AILER // 12 ESHHHHHHHHHHHHELLELENANHMMHIRANATHUNARIYA - ( कापोता)- दहत नगरमेतान्मजातिविपाधा, कथमपि हत पुंसः सायुधा पव वध्या: / प्रहरत इह हन्मः शेपितः किं पराकः, द्रविणमभिलषामो दुर्विकल्पः किमर्थम् // 1 // " कधिचोरौरिकां कृत्वा ग्रामे प्रविष्टस्ततः पृष्ठसमागतैः षड्भिर्धनस्य स्यामिभिभिन्नशः संकल्पः प्ररूपितस्तथैव पणां लेश्यानामभिप्राय: / इह तु अशुभास्तिस्रो ग्राह्याः कृष्णा नीला कापोतेति // (अध्यवसाना) अध्यवसायोऽध्यवसानमित्यनर्थान्तरम् // (नित्योत्तमकेन ) पतच रहस्य- तत्र भवनानि रत्नप्रभायां याहल्यार्धमवगामाऽधो भवन्तीति वक्ष्यमाणवि. चारसाभिप्रायसाफल्यज्ञापकम् / यतः केचिजडा रत्नप्रभाषा यादल्यार्धमिति श्रवणाभ्रमशः पतन्ति, वदन्ति चैर्ष रत्नप्रभाया नयति योजनसहस्राण्यधो भवनपतयो भवन्ति, नवति चष नारका इति / तदयुतमेव / नो चेत्प्रथम. पृथिव्या उपरितन एव दलेऽधस्तन एव वा नारकाः प्राप्येरन् / प्रोक्तं तु सामान्यशो मध्ये भवन्तीत्येव ततः / यदागमः- ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेययसापूयरहिरमंसचिखललित्ताणुलेषणतला असूझ्या बीभत्सा " इत्यादि प्रज्ञापनोपा। केव: तोर्यकरपरमेश्वरस्य पञ्चकल्याणि केषु जायमानेषु नारकाणामुषोतसुखे भवति नान्यदा ततः // ( उष्णशीते शीतोष्णे) बहूनामुष्णास्तोकानां शीतेत्युष्णशीते / बहूनां शीता स्तोकानामुष्णेति शीतोष्णे // (प्रथमशरत्काले ) परतूनां द्विमासकत्वादूद्वाभ्यां मासाभ्यां क्रमशः प्रथमत्वचरमत्यव्यवहार इति / / (निसन्या ) अग्निसायजितस्य गृहावासर्जितस्य वर्जितस्येति // (कि) न हि खलु तथानिकस्तेनैव पीडां प्राप्नुयात् / श्रूयन्ते दृश्यन्ते च महाक्षारजललवणाणषषासिना मत्स्यानां लव गावांमसेव दि तोषरूपं सुखं तथैतेऽपि नारका भावनीया इति // (मिथ्यादर्शनयोगात् ) केपादिदेव च मम्यक्त्वदृष्टित्वादवधिज्ञानमपि / तग प्रायो व्यषहारे न व्याख्यातम् / Scanned with CamSca
Page #16
--------------------------------------------------------------------------
________________ 56 तावार्था परिशिरम. धिगम पवरित 1 महर्षयः / यतोऽनन्तानुबन्ध्यषयावेष नारकत्वमाप्तिरिति अनातानुबन्धिनमा कपाया अत्यन्तात्यः स्तरोत्रविकारास्ततः। ननु तहि क्षपितसप्तप्रकृतीनां क्षायिकाख्यसम्पतयतामगि श्रेणिकादीनां केपाविद्दुत. संभवस्तभूमिनिवास रति न याच्यम् / शेषकायेव्यपि प्रतिभागतोऽनन्तानयग्धिस्वभषणात संभवात कषायानां प्रतिभागाचतुःषष्टिरिति / (कोध) अपि च / “नारकेषाधिकः क्रोधो, मनुष्याणामहं कृतिः। . तिरधामधिका माया, लोभी देयेषु चिन्त्यत ॥१॥"ति। ( 0 3 सू०३) (पृथिवीपरिणामक्षेत्रानुभाष ) आपञ्चम्याः स्वयं परिणतानि शस्त्राणीत्यर्थः / अत एव पष्टधा सतम्या च शस्त्रोत्पन्नषेदना न भवन्ति नारकाणामिति / किं चान्यद आपञ्चम्या विकृर्वितान्यपि प्रहरणानि जगत्स्वाभाध्यादेष समाधेयानि | कोऽर्थः तथाषिधाऽचिन्त्य जगत्स्याभाव्यमेव पञ्चमी भुवं यायनारकाणामायुधषिकुषणशक्तिसाफल्यजनकं वर्तते / अतोऽपि च षष्ठीसप्तम्योस्तदभावः / / (शूनायातन ) शूना जन्तुबधस्थानम् / ( अ० 3 सू०४) (प्राक् चतुः )- " सत्तसु खित्तजवेयण अग्नुन्नकया वि पहरणेहिं विणा / / पहरणकया वि पंचसु, तिसु परमाहम्मियकया पि // 1 // " ति / (परमाधार्मिका) परमाच ते 'अधार्मिकाः पापाश्च परमाधार्मिकाः / नतेभ्यः परतराः केऽप्यधार्मिका इति / Kores8666166 पपहिं कारणेहिं, आसुरियं भाषणं कुणा // 1 // " इत्युत्तराध्ययने (अ० 3 05) (ताच्छील्यात् ) तदेव दुःखदानाख्य शीलमा वारो येषां तच्छी लास्तद्भाषात् // ( अम्बरीषभर्जनयं) अम्बरीषो प्राष्टूस्तत्र भर्जनम् / SHLESHHHHHHHHHHHHHHHHHHHHHHHHHEERIEEEET (शाइय लापकर्षणः वैतरण्यघतारण )-- “हण हिंदह भिदद ण, दादं सद्दे सुणती परधम्मियाण / ते गारगा भयभिण्णसण्णा, कंपति के नाम दिसं षयामी // 1 // " इति प्रवचनमहाराजः / अहह नारकान् परमाधार्मिकास्तप्तलोहरसं पाययं ति / अत्यर्थतप्तलोहस्तम्भं चोलिजयन्ति / कूटशाल्मलीतरुसुतीक्ष्णाग्रभागशः समारोपयन्ति / लोहघनैरभिघातयन्ति / वासी शस्त्रविशेषः,क्षुरः चरमो षा, ततस्तैस्तष्णुवन्ति / क्षारस्तप्ततलेरभिषेचयन्ति / लोहकुम्भे पाकमिष पाचयन्ति / यन्त्रे पीलयन्ति / अयःशुलै दयन्ति / ककचः पाटयन्ति / अझारैर्दहन्ति / शूचीशायलरपकर्षयन्ति / सिंहादिमहाघोरस्थापदरूपैः खादन्ति / तप्तबालुकासु अवतारयन्ति / असिपत्रवनमध्यशः प्रवेशयन्ति / वैतरणीनदीमवतारयन्ति / परस्परैर्योधयन्तीति यहष पवेत्यादयस्तेषां पापकर्मविनोदा न च व्यासतस्ते मनोयाग्भ्यां चिन्तयितुं कथयितुं च शक्यरत इति // ( अ०३सू०५) ( असंझिनः प्रथमायां इत्यादि ) यतः प्रोक्तं-"असन्नि सरीसवपक्खि, सीह उरगत्थी जंति जा छट्ठीं। / कमसो उक्कोसेण, .सत्तमिपुदीं मणुयमच्छा // 1 // याला दाढी पखी, जलयर नरयागयाओ अइकुरा / जंति पुणो नरपसु बाहुल्लेणं न उण नियमो // 2 // " अहह भेतव्यं संसारात् / (लोकः ) चतुर्दशरज्जुममाणाधगाहो लोको भवति / इह रज्जुविधा- औपचारिकः पारमाथिकच / तत्र लोकानां बुद्धिस्थर्याय वृष्टान्तप्रायः प्रथमः | स च यथा "जोयणलक्खपमाण, निमेसमित्तेण जाइ जो देवो / ता छम्मासे गमणं पयं रग्गुं, जिणा दिति // १॥"इति / द्वितीयस्तु सर्वाऽसंख्यातवीपसमुद्रयोजनप्रमाणः / ( गोकन्धरार्धाति ) गवां कन्धराध मूलत उपरिशादिति यावत्मकुचित भवति, अधोमूलतस्तु विस्तृतं स्या Scanned with CamSca
Page #17
--------------------------------------------------------------------------
________________ A NVAR X तस्यार्था कार fir 16 // तथैवाऽधस्तनं जगत् // (शल्लरी)हरूलरी बलु विस्तारतस्तुल्यैष भवतीत्येव प्रकारस्तियारलोकः, स च विष्कम्भापेक्षयाऽधस्तनतला परिशिष्टम्. दुपरितनतले यापटादशोजनमातानि वर्तते / शनै घरश्रिमानात् व्यस्तरमपनपर्यन्त इति / (मृदनाकृति) मृवो हि प्रथमहाभरमश संकुचितो भवति मश्वशस्तु विस्तीर्ण हत्येषमूत अस्वलोका शनेबारविमानात्परत: सिद्धक्षेत्रपर्यन्त इति / (अ.३०) (बीपसमुन्नाः) कियस्तो पीपाः समुत्रा चा इति, अत्रोच्यते-जम्बूद्वीपपरिमाणविष्कम्भाषगाहरुवेधतभाशेतरसहसयोजन गोचरः / अनपस्थित 1, शलाका 2, प्रतिशलाका 3, महाशलाका 4. भिधातुभिः पत्यानुयोगशारा. ख्यप्रवचन शिक्षानुकमशः सर्पपभरितेरपि न हि घटते लेशतोऽपि द्वीपसमुद्रगणना / तत पर भण्यते-"उद्धारपलि. यपणषीसकोटाकोडिसमयतुल्ला"इत्यादिकम्।पल्यभेदास्तु समयार्णवमध्यतीऽपसेयासमयः सिद्धान्त स्पिनर्थान्तरम्। (लषणोषा) हलषणवरुणक्षीरयरपतोदा समुद्रास्तु पनामसदृशजलरसा भवन्ति / कालोवपुष्करपरस्प द रमणास्तु केवलजलरसाः | शेषा असंख्येया अपि सय सुरसाः // (अरुणवरी) अरुणोद्वीपः अरुणोदः समुद्रः // (स्वयंभूरमण) अगणातीपात्तिप्रत्यवतारता भवति यथा- अरुगः अरुणवरः अरुणवरावभास त्येष फरवाः सुरवरावभासपर्यन्तं वीपसमूत्रा एकैकनाम्नाप्यसंख्याताः स्युः / यतः असंख्येया जम्हीपा धातकीडदीपाचत्यादि / ततः परमेकैकाभिधानतो भवन्ति देयो नागो यक्षो मूतः स्वयंभूरमणमततः "पश्चात्सडीपसमुद्रगणनापू. तौं संख्येययोजनेभ्योऽलोको पर्तत इति / ( अ००७) 10 // 16. (जम्होपो ) जम्बूद्वीपो द्वीप इत्यत्र पौनरुक्त्य मा कोऽपि विदनू / कथमिति चेत्, उच्यते-सीपादसाहच. विष नस्य याकारपर्षतविरहविख्यातिभवति यथा सुखं शायते / द्वितीयतृतीयद्वीपषमात्र अप्रसंख्या विगुणेति / SASNAINTAINEDAIN Scanned with CamSca ALMANORNसरररररररररररINENESS41660करवायत्र ततोऽपि चाहेमचन्द्रचरणा:-"अस्स्यसंख्याधुधितोप-वलयेः परिषेशितः / / जम्नीपति द्वीपो, पनवेदिकया पृतः ॥१॥इति // सिद्धान्तेऽपि च-'जम्बूहोये दीये भारहे पासे युक्तम् / अत धातकीखण्ड इत्यपि शिष्यानुग्रहीता पाहः। धातकोशीप इति कथने स्तोकोपकारात् / अनुवृपया तुहीपशब्दो धर्तत पर धाकाराभ्यो खण्डवसापनीचि. स्यसिद्धिः 2 / पुष्कराधैं च खण्डशब्दोऽनुषर्तनीयः, पुष्करखण्ड स्युफौ तु स्तोकोपकारात् / पण्डेऽशकले भिननेमशकलद हानि चेत्यनान्तरध्येऽपि खण्डार्धशब्दयोर्षियक्षया भेषः / मानुषोत्तरगिरिणा चक्राकारार्धता. करणादिति 3 / (अ.३ सू०८) (शतसहख) यदि अत्र गमायना कियते, सदा जम्तीपागतुर्विशतिगुणी हषणोदी भवति / कोऽयो, ' सम्पूछीपसणानि सण्डानि चतुषिशतिषणोदे मान्तीति / सद्गुणी व इति वचनात् / तथाहि-दक्षिणळय णजहपर्यतभागादुत्तरलषणजळपर्यन्तभागो योजनलक्षपञ्च जायते / ततः पञ्चकस्य पञ्चकेन त्या गुणाकारी देया, भवन्ति पञ्चविंशतिः / तम्मध्यतो जम्बूद्वीपपरिमाण पृथक्कार्य तिष्ठति 25 इति / धातकीखण्डसीपस्तु जदीपादेवशतचतुश्चत्वारिंशद्गुणः 144 स्यात् / कालोदसमुनश्च शतपदकवासप्ततिगुणः 672 भवति / पुष्करखीपातु पकनहरपकशत चतुरशीतिगुणः स्यात् 1985 सऽपि जम्यूद्वीपसमखण्डविचाराः सहसायपञ्चपि शतिजायन्ते मनुष्यक्षेत्रातः 2025 पथा पञ्चचत्वारिंशत् पञ्चचत्वारिंशतष गुण्यन्ते ततः / (प्रिलोक) अती ये केचिन्मेकचूला यामध्यलोके पदन्ति तारतम् / ( अ०३ सू०१) (प्रदेशपरिहाणि) मात्रया मात्रया प्रदेशपरिहाणिविचारणीया / गोपुण्ठसंस्थामसंस्थितत्यामेरोः / तत एष भण्यते मन्दमात्मीमगसाच पनात्सम भिल्याकार पष गिरिरेकादशसहनयोजनावधिः / अन्यथाऽकस्मादिष बायोमध्यस्थभागे योजनसहनहानिर्भवति, उभयपाचनः पञ्चपञ्चशतयोजनधन विस्तारात् / इयं च स्परता यथा
Page #18
--------------------------------------------------------------------------
________________ परिशि नावा गम समभागावकाशभियोजनसहचरतिकारते। सुमेनियसहसयोशनवृत्तः प्राप्यते / विंशतियोजनमत अस. सयोजनवृत्त। / प्रविशता च योजनसहरीः सप्तसहस्रयोजनवृत्तः / चापारिंशता तु परसहखयोजनानि पत्तः पञ्चपञ्चाशता तु पञ्चसानयोजनानि पटपष्टया चतु:साहन योजनानि | सप्तसप्तत्या त्रीणि योजनसहचाणि / अशशीत्या तु योजनसहये, नषगवत्या सहस्रमेकम् ।-(अ. 01) हिमवत ) भरताद्धिमवान् विगुणः / दमयत चतुगुणम् / महासिमपान अश्गुणः I रिषर्ष षोडशगुणम् / निधी प्रापिशगुणः / विदेहमतुःषष्टिगुणः / परतो मीलान् रम्यक्पी, कपिमपर्वतः हिरण्ययत, शिवरिपर्षत: पेरवतवर्ष सर्वाग्यधितो विदेशात् / ततो जम्बूद्वीपस्य नपतिशतभागी 19. भारतप्रमाण समागछति / तद 526-6 पञ्चशतं योजनानि पविशतिध सह पहभिः कलाभिः // (अवगत) अत्र सुगमत्वार्य योजनानां कला एष कल्प्याः स्युस्ताम जम्यूमीपपरिमाणे 11.... शतिलक्षा जायन्ते / अर्थ प्रकार वाषगाह इति भण्यते / ततःच्छावगाहो यस्य कस्यचिक्षेत्रस्य विष्कम्भाष. गाहः प्रवेवनीयः स च कलागणनया भरतस्य 10000 दशसहस्त्री भवति / अनेन इच्छायगाहेन फस्या जी जीनधासाबवगाहः प्रागुकस्वरूपच इच्छाषगाहोनायगाः 1890000 तेन अभ्यस्तो गुणित छायगाोनाया . भ्यस्तस्नधामतस्य विष्कम्भस्य भरतादिविस्तारस्य 18900000000 ततधतुगुणस्य 75670000.00 पर किल म समायाति 271955 अथ योजनमानाय एकोनविंशतिभागो देयः 14471 भरतम्या / यदाह--" उग्गहउम् सुचिय, गुणवीसगुणो कलाउन हो। 5 बिउसुपिहुत्ते चउगुण उसुगुणिप मूलमिह जीया // 1 // ". | विशब्दो निषेधार्थः / पीपुपृथुत्वे चतुगुणितेषुगुणिते यन्मूलं सो खलु ज्या जम्यूक्षेत्राणाम् / (गणित) कृतिर्थोऽपि भण्यते तता-"विक्गंभषगदगुण, मूलं बस्स परिरमी हो" ति क्षेत्रसमासे ENSEENERAPHEROINE Scanned with CamSca प्रोकम् / यथा जम्यूविष्कभी योजनलक्ष ततो लक्षस्य लक्षण गुणाकारी देयः / एवं प समानम् / ततः परं दशगुणितं कृत्वा मूखं निष्कासनीयं स च वृत्तस्य परिधिरूपो भाषः स्यात् 316227 साधिकान्येतानि योजनानि जभ्यूशीपपरिक्षेपः / स एष विष्कंभचतुर्थीशगुणितः पञ्चविंशतिसहस्रगुणित इति थापगणितं भवति / यतः- " सगसय नउआ कोडी, लक्खा छप्पन घउणा सहस्सा। सदसयं पउण दुषको-स सहवासट्टिकरगणियं ॥१॥"इति / कोऽर्थः 1 जम्मूतीपे यदि विचारः क्रियते तदा समचतुरनयोजनान्येतावति स्युः। प्रत्तयोजनानि तु वर्गपरिमिः सानि सहमकोरि रित्यभिप्रायः // (पुषगस्य) भरतस्य कलाः 10.00 तवर्गस्तु 1000-000 पड्गुण: स च 1000000. अतः परे ज्या चिन्तनीया / सा तु 274925 तार्गः स च 75540252025 एती सावपि पुश्यावविका संयोज्य मूलं निष्कास्यम् / तदं 276043 तत पकोनविंशतिभागः प्राप्यते 15528 / 11 भरतक्षेत्रधनुःपृष्ठम् / 'उसु पग्गि गुणजीया-धग्गजप मूल होर धणुपिटुं" इति वचनात् // (या) सम्पूर्णभरतस्य धनुः काष्ठ कृत्या दक्षिणाधभरतस्यापि धनुःकाष्ठं क्रियते / वं च महतः सकाशाप्याश्यम् / शेषमधवलितं सताउपयुतोत्तरभरतस्थ याहुयुगे स्थात / पत:- अणुतगपिसेससेस बलिय पाहायुग हो"।इति वचनात् / / (अ.३सू०११) (विद्याधरदि) यदि च कभिषो या विद्याधरो गर्भवती नारी नृक्षेत्रावहिनिक्षिपति तवा तभीऽत्यन्तःवा प्युत्कर्षती शादशवर्षाणि तिष्ठति / तत्र न च कदाचित्कथंचिदपि जन्म प्राप्तुं शक्नोत्यसौ / न पापि प्रियते / / न चापि प्रादशवर्षपरतस्तिष्ठति / यतः- " ना बघणधणियागणि-जिणार नरजम्ममरणकाला। . पणयाल लषयमायण-नरपितं मुटुंगो पुरओ // 1 // S SPAN
Page #19
--------------------------------------------------------------------------
________________ तत्वार्था धिगम // 18 // मनु साक्षावयाहो त्रुटितस युगी मनुजा विधादिषशतस्तत्रैष बसन्त यथा मरणाभाषतस्तेषां शास्वतचिरजोषित्वं स्पाविति / नेवम् / जगषाभाष्यात्सहरणकारिणी चापि कावित्रतमेष वृद्धिसम्पचते यया कृत्या परिशिष्टम्. मनुष्ये सूक्षेत्रातर्षिनिक्षिपेत् स्व शक्त्या या समागच्छेदिति किचायत / सहरणसमर्थ पथ मरणावस्थातीवनि-। कटस्य परस्प न भवति देवेन्द्रोऽपि साधवीपनयतः परतः स्थाने / भपिच जहाचारिणो विधाचारिणयापि 12I मनुष्यवर्षमागत्येव कथंचिनियन्ते नान्यथा // ( अ० 38013 // (जनपदाना )- "का 1 सुकच्छो 2 य महाकच्छो 3 कच्छाषांतहा / . . L! मापत्तो मंगलाषत्तो 3 पुक्ख को 7 पुषख रहावई 8 // 1 // पछ 1 सुषच्छो 2 य महाषच्छी 3 पच्छा थिय / 1. रम्मो 5 प रम्मओ 6 चेष रमणिनो 7 मंगलाषी 8 // 2 // 11 . पम्म 1 सुपम्मी २.य महापम्मी 3 पम्मा तदा / (1 6 ) संखो नलिणी 6 मामो य कुम्मओ 7 नलिणाघ 8 // 3 // पर 11 : पप्प 1 सुषप्पो 2 य महावप्पो 3 पप्पाई 4 थिय / पग 5 तहा सुषग्गू६ य गधिली 7 गंधिलाई 8 // 7 पतानि बिजयनामानि | सर्वेऽपि विजया 32 द्वात्रिंशन्जम्बूद्वीपे. / निगुणा इति चतुःषर्धाितकीखण्डे पुष्कराधे च / ततः 160 भवन्ति भरतरापतापेक्षया आर्यजनपदा विशतं पंचाशच भवन्ति 256 / तत्र ताषदेकत्रापि भरतवर्षे अधेपइविंशा देशा आर्यसशास्ते चेमे / यतः-" मगधी 1 ऽग 2 वा 3 कोशल 4. कलिकाशी 6 कुशात 7 पञ्चालाः 8 जाल माल 10 सुराष्ट्रा११वर्त 12 विदेहा १३च्छ 15 कुरु 15 वत्साः 16 // था ( 1150) लाट 17 दशार्ण 18. कुणाला 19 भनि 20 पुनर्वेदि 21 सिंधु 22 सौषीरम् / TRE शाण्डिल्य 23 सौरसेन 24 चैराटा: 25 कैकेयामिति ॥इति निजहितयतनायाम् // ततः पञ्चभिर्भरतैररावतैश्च गुणिता जायन्ते 255 / विजयेष्यप्यार्यदेशा एषमेव स्युः। तेषां मेलात्तु चत्वारि सहनाणि त्रीणि शतानि पञ्चविंशच भवन्ति 4335 / परं विदेहविजयानामार्यमण्डलायतिप्रसिद्धानि सर्वदापि तत्रार्योत्तमधर्मस्य प्राप्यमाणत्वात् भरतैरायतेष्यप्यार्थजनपदा अवस्थिततया सन्तीति तानेवाह ( अ०३ सू०१३) ( अर्धतृतीयेषु ) अधस्तृतीयो येषु तेऽर्धतृतीयास्तेषु // ( कुलकराः चकत्तिनो) कुलकराम भव्या एव भवन्तीत्यतः धयते "कुलगरपुरिसा भषिया, सिझं ति सया नियमेणं इति // इह सर्वोत्तम कुला अईन्तो भवन्ति / तेषां पितरो मातरच निश्शेषप्रशस्यकुलषन्त इति ते स्व. . तिप्रसिद्धा अतश्चक्रवादीनामपि कुलीनत्वमेधास्ते इत्याह संशयापोहाय // ( अ० 3 सू० 14) / (तद्यथा ) ये विह भिल्ल पुलिन्दादयो मिलश इत्युच्यन्ते ते त्यतिप्रसिद्धा अतः षट्पञ्चाशदन्तरोदकमीप..जानामपि नृणां म्लेश्यमेयास्तीति तानेषाद / (अ०३ सू०१५) (परापरे ) परा च अपरा च परापरे उत्कृष्टा जघन्या चेति / / (सप्ताशे) जगरस्वाभाव्याग्मानुष्य सप्ताष्टकृत्व एष प्राप्यते / तत्र सप्तभधाः सङ्ख्येयवर्धादिजीचिप्ता अष्टमस्तु नियतं त्रिपल्यायुःस्थितिक इत्यतः सप्ताहतामोक्तिः / पर्व तिर्यपञ्चेन्द्रिया अपि भाव्याः / “सत्त भषा, पणिदि तिरि मणुआ"ति पचनात् / ततश्च देवगतिलाभेन कृत्वा मघमभयो नृत्ये न हि भवति / खलु युग्मिनो देयभवादन्यत्र गच्छन्ति 'सुमणसुरूवा सुरगइया' इति वचनात् / (भ० 3 0 17) (दशवर्षसहस्राणि) “सण्हा य सुद्ध बालुय, मणोरमा सक्करा य खरपुढषी। ताग यारस चउद सोल, अट्ठारस बावीस समसहस्सा // 1 // " इति समहिण्याम्। (अ०३०१८) Scanned with CamSca
Page #20
--------------------------------------------------------------------------
________________ ताधा - परिशिषम. धिगम ( शविकरुपाः ) मावशपिकल्पाः कल्पोपपन्नपचन्ता इत्यनेन तुर्मादी निर्वासिता, यदे के पहयाजीविका। पाउशसंख्याकप देवलोकानामिति / नापीहेननगणनाऽपेक्ष्यते मानतमाणतयोरारणाच्युतयोरिति विभक्तिभदायन कृत्या आनतादिचतुर्णामिननयस्येव वश्यमाणत्यादिति // (कल्पोपपत्र ) फरूप आपार भाशा गमनागमगव्यवहार इति अनान्तरम् / 'गमणागमणं नस्थि भरपुष परमओ सुगणं रिति पचनात, तसभ पियेयकानुतरसुराणामहमिन्नत्य सिद्धम / (अ. सू. ) . rm उपर्युपरि निवासज्ञापनवमादेव भवनपतिष्यन्तरग्यौतिष्पवमानिका ति पश्याः / तपथा- सचिस्तान वनवासिनः, ते पामुपरिटशनयन्तराः / व्यस्तरोपरि ज्योतिषकाः, ज्योतिकोपरि च वैमानिका इति / किवायत, भषनपतिथ्यतरयोः सामाग्यशः स्थितिसाधम्र्थ भवति / तयया- जयन्यतो घतयोः संख्येयध्यायुः स्यादुत्कर्षत. स्पसंख्येवणीति / तथैव ज्योतिष्पपैमानिकयोः साधर्म्यम् / यतः योरप्येतयोजचायत उत्कर्षतमाऽसंख्येया ज्येष वर्षाणि न च संख्येयानोति / किचायत सममतदारयोरपि प्रथमयोरधोनिवासाः परयोस्तुवमिति / कि धाग्यदपि यतः प्रथमयभिषगानि भवन्ति परयोस्तु विमानानि / पुनरपि तथा प्रथमी चतुश्याकरवादसुरुष. प्रसिद्धौ परी मी तु शुभलेश्याकत्वात्सुराविति विदिती। (P-आभियोग्यकिल्पिष) इन्द्रा आखण्डला इत्यमर्थान्तरम् / अखिशसंख्याका पय प्रायधिशा इति / परिषदि सभायां साधयः पारिषयाः / लोकान् पालयन्तीति लोकपालाः सोमयमवरुणकुबेरादिनामानः अनीकानि सप्त वा तथा-गंधव्य न हयगय , रहर भडअणीया सव्यांदाणं / माणियाण थसहा, महिसाय अहोनिवासीण ॥१॥इति / माभियोग्या व्यापार्याः किरा इत्यनान्तरम् / किल्विषमशुभकर्म तइन्तः किस्विपिका इति / / (स्थानीया) स्थानीया रत्युक्त्या वत्सल्याचार्यणोपकृतम् / तथेदं ज्योतिःशाने-पन्नासूर्षयोयुधशनगरौ पुषाविति Scanned with CamSca NREENNNNNNNपापपरहपापसापामापत्रकारहरपारवर परसपररररररररररहयापारपरस्पर विदिती निकात निरधी / फिमुकं भवति-चरस्य युधः पुषस्थानीयः / सूर्यस्य तु शनिरित्यादि / अन्यथा दि देवा, निस्संततय एव भवन्ति निरौदारिकधीयत्वादिति / ( अ०४.४) (हीनाः) शीला इत्यतः कुतीया निराश्रियन्ते, तेषां मते हि भवनपतिपु चत्वारिंशदिशाणा सापसंख्या कस्यात् / प्रतीग्नत्वतः शेषा नात्र विवक्षिता इति चेत्, इन्वसामानिकत्रायदिशेतिसूत्रेऽपि त कृती मरुतमिति दृषठामः / ध्यतरेषु तु इमाणां द्वात्रिंशसंख्याकत्वमधारतरादियायतराष्टभेदमे लादेष, भम्पते / पदमीषणसप, रयणाय अयंतरा अपरे / तेसु र सोलसिंदा फयगहो दाहिणुत्तरी ॥१॥इति / से स्विमे यथा-" सन्निधिका सामानो 2, धातृ 3 विधातू 5 पिस्तदनु 5 प्रापिपाहा / / भार 7 महेश्वरा 8 पथ, भवति सुघखी 9 विशाळम // 1 // दासो 11 हासरतिश्च 12, श्रेयःसंहास्ततो महा 13 श्रेयात् / / 1) पदग 15 पदगपति १६-पत्यथ शशिभास्करजातियुगले स्यात् // 2 // पति निहितयतनाय जातिभेदाधामी- अणपत्रिक 1 पणपत्रिक 2 ऋपिधादिक / भूतपादिक ऋन्दित 5 महाकन्दित 6 कृष्माण्ड 7 पतनदेषा 8 इति / (पहया) प्रति एपीपसमुद्रमने केषामेष चन्द्रसूर्याणां प्राप्यमाणत्वात् / भण्यते च-चउ चउ पारस चारस, लवणे तह धामि ससिसरा। परऊ पर दीवुदही, तिगुणा पुब्बिालसंजुसा ॥१॥"ति। जम्यूमीपे तु मौवायेयेति / / (पत्र) पषमहणेन कृत्वा मिथ्यास्पिनोऽधस्त्रियाते प्रतीकस्पना नास्तीत्यर्थः / (सकापे) यदि सामाग्यशः सबैकस्पेषित्यभिधानमन एष विज्ञायते कम्पेयर मिनायभान: सरा, 46260"
Page #21
--------------------------------------------------------------------------
________________ तरषार्था धिगम परिशिष्टम्. // 20 // भवतीति / कथमन्यथा खलु देवेन्द्रस्तवाव्योत्कालिकसत्रे पक्षमा स्थाचता नयमो अ आणईयो, दसमो पुण पाणओस्थि देधिग्दो | आरण विकारसमो, बारसमो अच्चु इन्दो ॥२॥इति भमापोहोपचारोयम् / यथा समचायाले “विकतीसं सिद्धगुणा प०,तजहा-खीणमानाणावरणे, खीणसुयनाणावरणे” इत्यादि कर्मक्षयवर्शनायवेकत्रिंशद्गुणा अभ्यर्थिताः,कथमन्यथा एकमेष शान दर्शन च तेषजयत इति / (अ०४०६) (ब्रह्मलोकः ) लौकान्तिकनामसिद्धयर्थं प्रमाभिधस्थों ब्रह्मलोक इति / अत एव समयायाले भण्यते"बंभलीप कप्पे देषाण जहन्नणं सत्तसाहिया सागरोषमा" इति / / (महाशकः ) तथा षीरो महावीरः, विदेदा महाधिदेहाः इत्यादिवत् शुको महाशक पनान्तरम् / अत एव समषायामाख्यप्रषचनराजे भणित- “महासुक्के कप्पे देषाण उक्कोसेणं सत्तरससागरोषमा "ति / (प्रषीचारा) यदाह- "दोकप्प कायसेषी, दो दो दो फरसरूषसहेहिं / चउरो मणेसु(णु)परिमा, अप्पषियारा अणतसुहा // 1 // " इति / नम्वत्र तु प्रयोयोरिति भणित्या स्वर्गद्वयमवशिष्यते / नैवं चतुर्णा दीग्द्रत्वाश्चत्वारोऽपि द्वाविष भवन्त्यधिकारैकत्वं धानतप्राणतयोस्तथारणाच्युतयोः / अत एव एकविभक्तिवचनाभ्यो वक्ष्यति / आरणाच्युताय मे कैकेनेति / यथा स्थानाश ति विहा उत्तमपुरिसा पन्नता / तंजहा-अरहंता चक्कवट्टी बलदेववासुदेवा" इति, प्रश्रव्याकरणातेEXISपि च 'हलमुसलचक्कपाणी' इति / हलमुशले बलदेवस्य भवतः, चकं च षासुदेषस्य, तथाप्यत्रैक्यमिवाऽनयो| रुक निकामस्नेहत्यादिति / (अ०४ सू०९) (देषी:)हच देवीनामयं विचारः / यदाह.."अपरिग्गहदेवीणं, विमाणलक्खा छ हुति सोहम्मे / पलियाई समयाहिया, ठिा आसिं जाव दसपलिया // 1 // साताओ सणकुमारा, णे व तपलियदसगेहिं / जा भसुक्क आणय, आरणवाण पन्नासा // 2 // // 20 // ईसाणे चउलक्खा, साहियपलियाई समयअहियठिई / जापन्नरपलिय जाति, ताओ माहिन्ददेवाणं // 3 // पपण कमेण भवे, समयाहिय पलियदसगवुडीप / लंतसहसारपाणय-आरणदेषाण पणपन्ना // 4 // " इति / / जगत्स्वाभाव्यात्कायप्रबोचारं विनापि दूरस्थानामपि देषानानां तथाषिधशकपदलसंचारो भगान्तर्जायते / ततश्च तास्तृप्तिमासाच प्रमुदिता भवन्तीति / यथा खलूत्पन्नायामाहारवाञ्छायामाहारपुद्गला एवम् / (आनतप्राणत ) इहोपरितनकल्पचतुष्कामराणां मनसेष धीचारः प्रथेदितः, अत पष सिद्ध यतो अष्टमकल्पादृषं न गमागमौ देवाशनानाम् / यदाह" उषवाओ देवीणं, कप्पदुगं जा पुरो सहस्सारो / गमणागमण नस्थि अच्चुयपरओ सुराणपि // 1 // " इति / सर्वमेतत्कल्पवासिदेवानां सामान्यशो धीचारधर्मत्वं प्ररूपितमस्ति / भ्रष्टवुद्धयस्तु सन्तः कदाचिदेते मानुषीणामप्युपभोक्तारः कायतोऽपि भवन्ति / कथमन्यथा प्रज्ञापनोपातेऽच्युतकल्पसुराणां जघन्यतो मरणसमुद्रात. प्रमाणमझगुलासंख्येयभागमात्र प्ररूपितं प्रत्यक्षमेष / गतिधागतिश्च मानुष्यमेवैकमष्टमकल्पात्परत इति श्रवणसिद्धेः / (भवनपति) इह खलु भवनपतीनां कमनिर्देशो विचित्रः / प्रश्रव्याकरणे तावत्, असुर 1 भुयग 2 गरुल 3 विज जलण ५दीप 6 उदहि 7 दिसि 8 पक्षण 9 थणिय 10 इत्युक्तम् / जिनभद्रगजिक्षमाश्रमणास्तुसा... " असुरा 1 नागा 2 विजू 3 सुषक्षण्णग्गी 5 पाउ 6 थणिया 7 य / उदही ८दीव 9 दिसा 10 वि य दसभेया भषणषासीणं ॥१॥"इत्याह / देवेन्द्रस्तषाध्यसिद्धान्ते तु तदिन्द्रशक्ति निर्देशमधिकृत्य यतः"जाय य जंबूहीवो, जाव य चमरस्स चमरचंचाए / असुरेहिं असुरकन्नाहि, तस्स विसओ भरे जे // 1 // तंचेव समरेग, बलिस्स पारोअणस्स बोधव्वं / असुरेहि असुरकन्नाहिं तस्स विसओ भरेउं जे // 2 // धरणो विमागराया, जशीर्ष फडाह छाइजो। तं चेष समारेग, भूयाणंदे षि योधच // 3 // 52686सरकरारुरकरुरकरार Scanned with CamSca
Page #22
--------------------------------------------------------------------------
________________ ताचार्या परिशिष्टम. धिगम NNNNNESEHEHRESHERM गबली चि घेणुदेवी, औरतीय पक्शेणं / सेभेष समारंग, घेणूदाहमि बोधच .. पुण्णी चि अंशी, पाणित नेणं पण इक्केण / तव समारेगे, पसिहोर बोधयं // 5 // पकार जलुम्मीप, जेयूडीव भरिश सकती / तं चेष समरेग, जलप्पभो हो। योधर्व // 5 // " अमियगास्स बि.विसभी. अंबहीबत पायपपहीप / कपिञ्च निरवसेस, पयरो पुण है समारेग // 7 // रिकार बायजाप, अंबहीर्ष भरिग्ज घेलंयो / तं चेष समारेग, पर्भजणे हो बोध // 8 // घोसो वि अंदी, संदरि सकेण धणियसरेण / बहिरीकरिक्त सम्ब, परी पुण तं समरेग // 9 // विकार विग्नुभआप, जैही हरी पगासिरजा / तै धेष समारेग, इरिस्सहे हो। योधयं // 10 // पिकार अग्गिजालाप, अंग्रहावं दहिग्ज अग्गिसिहो। तेष समइरेगे, माणपए होर बोधव // 11 // " तिरिय तु असंखिजा, दीपसमुहा सपदि कहिं / अषगाई तु करिजा, सुंदरीप पसिमनयरो // 12 // रति वर्तते / अत पप हि ज्ञायते भवनपतयोऽधोलोके प्रकीर्णकषत् सन्ति प्रथमपृथिच्यामिति / कयमन्यया भशापनायां समासतः प्रोक्तिः स्यात् यतस्तत्र-“कहिणं भंते भषणषाप्तिण देवाणं इत्यादितः प्रारभ्य इमीसेणं पुदपाप आसउत्तरजायणसयसहस्सबाहण्टाप इत्यादेश पर सत्तभषणकोडीओ बापतरि च भवणवाससयसहस्सा भवन्तीति मक्वार्य " इति / अती देवेगास्तषसिद्धान्तेऽपि " जोयणसहस्समेग, ओगाहितूण भषणनगराई / रयणप्पा य-सब्ये, इक्कारसजायणसहस्सा // 1 // " बांधकमुख्याधाप्यत पप संक्षेपशो हुवन्ति तत्र भवनानि रत्नप्रमायां याहल्यानषगाद्याधी भवन्तीति / नच संदेग्ध / यतोऽर्धशब्दः पूर्वपाशा भूयोजनानां नपतिसहस्रीशापको भविष्यतीति / अधशब्दस्य विहाऽसंपूर्णबाचिता चेदितव्या, यथा सिद्धान्ते 'गुजरागसरिसे इत्युक्तम् / न च गुजाया अधमेष रक्तं भवति / कचिदधिकतादर्शनप्रसिद्धेः / वाचकमुग्यरेष मोकं प्राग, यतः रत्नप्रभाषासु भूमिपु ऊध्यमभे केकशी योजनसहममेकक Scanned with CamSca PASSESAMEEEEEEEEEEEEEEEEEEEEममता I बजेविस्था मध्य नरका भवन्तीति / ततः / अत्र कधित्माह- साधक भषता, यती हि रत्नप्रभायाः परमायती महत्यर्थे भवनवासिनी पसन्ति / पुनि चा नारका इति / तच रोचतेऽस्माकम् / भन्यत्राप्यर्धशम्दस्यापूर्णता. धामकायात्, तथाहि-जम्बूद्वीपाद|कनपुष्करशीपार्ध एकादशशतचतुरशीति 1185 गुण समस्ति / परतस्तनपु. कराच च पीडशशतषण्णवति 1696 गुणं, तथाप्युभयमतयेवोच्यतेऽसम्पूर्णवादद्वयोरपि / किंचान्यत् य. पया. धेस्य पर्यायास्त पय खण्डस्यापि पर्याया भवन्ति / सन्देऽर्धशकले प्रति कोशादेः। ततभ विचारणीय पदण्डाण्यत्र भरतय समयगम्यन्ते तानि मिथस्तुल्यानि विषमाणि था ? नाथः पक्षः / गासिन्धुभ्यो विषमतया प्रयहनाचदानामपि तस्कृतानां कुतस्तममवेषम्यम् / ततो द्वितीयः समुचित इति / अर्ध देश त्यपि चनिन्तरम् / पथा भण्यते पकपदंशमात्रेणाप्यूनतायो चिन्तितः सन् जीयो हि जीवदेशी जीवाधमित्येव पाच्यो भवति, न च जीष इति जीवस्य व्यस्वरूपत्वात् / ऊनतायां च ब्यस्यायोगादितिषत, सत्यमेतत् / भूयतामय व्यतराः षष सन्तीति परतव्य तदिति भुत्या माह- विषिधमन्तरमाश्रयो येषामिति व्यस्तराः भवनानि स्वेषां प्रथमकाण्डे रत्नप्रभापूयिष्याः प्रोकानि / ततः कथमेतदिति, अत्रोच्यते, उपचारात् विपपि जगरसु वसन्ति पिचरन्ति चेति / यतः प्री देवेन्द्रस्तषाच्यसिदान्तेI . "गमहे तिरियंमि य, वसहि उपयंति पितरा देखा। भषणा पुण रयण-पभार उपरिक्लप कंदे ॥१॥ति / (अ0सू०११) (सूर्याचनमसी) नवस्वाच सूर्याचन्द्रमसामेकविभक्त्या निर्देशः। तेषामनुकमच इनमहेनत्याापकः / कोऽर्थः, सूर्यः खविन्द्रः / चास्त महेन्द्र रति / किश्चान्यत् मर्यचत्रमसत्येकविभक्तिकरणं तुल्यसंख्याध्यापनाये याचन्ता सूर्यास्ताप. स्तववाहित / प्रहनक्षत्रतारकाणां च गणनापम्य पृथकपृथविभक्तिनिर्देशः / भग्यच कमपागेप्यानुपूयेनानुपूर्षीभ्यां साध्यस्तत्र नमसभ सूर्याधति बसमासेऽस्पस्थरस्थादेष सूर्यस्य पूर्वनिर्देशः / ततः कि यादिति, भरोषयते / / SSNNER
Page #23
--------------------------------------------------------------------------
________________ साधा विमानगतिपरिणामविचाराश्चाता सूर्याः शीघ्रगामिनी भवन्ति / सूर्या महा। महेभ्यस्तु रक्षाणि / शोभ्या 121 सारा इति / ऋद्धि विशेषगणनया पुनः ताराभ्य क्षाणि महर्चिकानि, ऋक्षेभ्यो महाः, पहेभ्यः सूर्या वर्षभ्या भगतमसो महर्विका ति / अत एष देवेन्द्रस्तधान्योत्कालिकसूत्रे भण्यते / यता परिशिया "अपवियाउ तारा, नक्वत्ता खलु ती महडिषरा। मक्खत्तेजितु गहा, गहेदि सूरा सभी चंदा // 1 // ति / ( ०.सू. 13) . (ज्यातिषकाः) मन्दरदधिमुखानादिषु गमनमपेक्ष्य ज्योतिका अध्यलोकेऽपि भण्यन्ते / न चान्यथेति / / (गताम्यपि) कोऽथेः जगत्स्वाभाध्यात्तथाविधाऽनादिपरिणामतो निरालम्पनाग्यपि चन्द्रावतंसकातिषिमा मानि स्वयमेष,बहनशीलानि विराजन्ते / केवलमभियोगिसुरास्तु स्वतस्तुल्यानां हीनानां वा शक्तिस्फूर्तिमन्तोपये कम इति शापनार्य विमानाधः स्थित्या स्थित्वा स्वैरं सिंहाविरूपधारिणो वहन्तीति / अन्यथा शिपाधीन गत्या विमानानां परसंशाकत्वं न स्यात् / किञ्चान्यत् / उदयास्तमनषकत्वातिचारादिग्रहणोपरागांतष्यवहारामकान्तशः कुतो गम्या भवेयुः। कोऽर्थः / यदि किल देवताऽधीनगतिकत्वमेगामभविष्यत्तदा पूर्णिमायामेष चन्द्रप्रहण, अमावास्यामेष च सूर्यग्रहणमित्यादयो भाषाः कदाचिदन्यथात्वमप्यगमिष्य निति | अपि च मृलीफे विधरतां क्योतिषकाणां पतिषकल्यं कुतो नाभविष्यत्कदाचिदिति / ननु स्वाधीन गतीनि चेज धोतिषां विमानानि तदा व्यर्थमेष देवाः कर्य तानि पहन्तीति / नवं कर्मविपाकरितानां रतिसुखानुभषवैचित्र्यात् / यचा परमाधार्मिकाणां नारका पीडयतामेष प्रमादो जायते तथेषां विमानाधोषहनादिति / ( 4.10.14) . (तत्कृतः) ताकत इति वदता पश्चमाध्याये च सोऽनन्तसमय इति वक्ष्यता संत्रास्तरीयवादी निर्वासितः / पदेके भवन्ति "कालाणु असंसदष्याणिति तच न समीचीन,प्रवचनोत्तारितत्वात्। ततस्कृत रति वचनं प्रपत्यशापना 22 // पानम्। स्वयं सिद्धानि हि प्रव्याणि भवन्ति न च ईश्वरादिना निमितानीति | सत्यमेतत् परे निमित्त निमित्ति Scanned with CamSca 'नोरभेदोपचारात्तत्कृत इत्युच्यते कालस्य धनुमाननिमित्तं सूर्यादिचार इति सोऽनन्तसमय' इति वक्ष्यमाणसूत्र तुजात्य. पेक्षमेकवचनं मूते / न चैक पथ कालः समस्ति यमधिकृत्य प्रदेशज्ञापनाय पर्यायज्ञापनाप बाऽनन्तशब्दं वक्तुमौचिती स्यात् / शिष्योपचारा स्वादेष / न चोपचारस्तवचिन्तायां व्याप्रियते / किञ्चान्यत् / पशास्तिकायस्य यूलिका. समानी हि कालस्ततः शरीरपरिमाणादिन्यायषयूलिकाया अनुपादानमपि कथञ्चिददोषाय,तेन तु पञ्चेष ध्या. णीत्यपि साधयामः। परेषां पर्यायपिनाशादेव कालमणाशात् / पर्यायानुत्पादादेष कालानुत्पादाच, न खलु तत्स्थान किंचिदस्ति पत्र धर्मादिनच्याषगाहबदतीतानागतकालाषगाहःप्राप्यते / वर्तमानभूतेरेष एकस्याः प्राप्यमाणत्वात्ततो पतमानापरकालस्याऽसय प्रशाप्य कथंचित्सवमपि पश्चास्तिकायस्य तदुपकृतस्याचाप्यविनाशात् / न चपाध्यं, परपर्यावोत्पादात्ययाभ्यां कालः कुतस्ताश इति, मेधोत्पत्तिचिनाशाभ्यां विघुतोऽप्युत्पापिनष्टस्यात् / किश, विनिगती पर्तमानसमयः कदाचिदपि न हि भूयो वर्तमानस्यलाभाय योग्य पति, अत पष सिद्धान्ते "जीषा चेष अजीचा चेष "ति कालस्वरूपम् / (संख्येवा) पूर्ण ततः पूर्वम् / श्रुटिता. श्रुटित / अटटाइम्, अटटम् / अपदाम, अपवं / यांग हार्य / उपकाई, उत्पलं / पञ्चांग, पन' / नलिनांग, नलिनं / अथेनिपुरांगे, अर्थ निपुरं / अयुतांग, अयुतं / प्रयुतांग, प्रयुतं / नयुतांग, मयुतं / यूलिकांग यूलिका / शीषप्रहेलिकांग' शीर्षप्रहेलिकेति / 75826325307101.24115. 79735699756964.6218966848080183296 अग्रे चत्वारिंशदुत्तरशतं शून्यानां "चालिसयं सुत्राण, छ नप दो तिन्नि अट्ट पक्की य / सुन्न अङ्गगा सुन, अदुप पारवेष // 1 // MI ष अर तहेगे, दो पक्कं सुन्न चा नवर्ग च / उप्पण सत्तग नव नव, पण तिग सत्त नब सत्ता INI पण पग पर दुनि, सुन्न पगी य सुन्न तिय सत्ता / सुन तिय पण दनि, तिछदो बच सत्तेव // // " JIति यापीलिकोता / मत पष संख्यापदापेक्षया इतः परं कालस्यासंख्येय प्राहः / भीमो भीमसेन
Page #24
--------------------------------------------------------------------------
________________ तस्या परिशियन विगम // 3 // त यारहरपाका इति न्यायासंख्यापदमपि संख्येति भव्यते / 102 (अलोम्नां) अनेन वण्डाम्यवावराण्येवेति कृत्वा रोमप्रदर्शनमेष सामाग्यशः सेवितम् / (पल्यीपर्म) यदिदं पत्यप्रापणे पाt maraft या प्रकारोऽयमिति तकभिण्मावत / शिष्यतः सापयोधतोरिय प्ररूपणा निषा अपगम्या / समपल्यं तु असंख्येवरोमण्डैः स्यात, यतः-. 'त धूला पल्लेपि हु, संखिवजा पेष ति साये पि / तयाविकपक असंखे सहमे हे पकापेह // अत पर 'जोयणलक्सपमाण, निमेसमिण जारो देवो त्यादिक रम्जुपरिमाणमपि यादरं सातव्यम् / सूश्मरन्जुस्तु असंख्येययोजनेरेय भवति ततः। प्रयक्षेत्रकालभावापेक्षया संख्या चतुर्धा भवति / तत्र व्यसंख्या स्वियं-पको ही प्रयभरवार उत्पादितः भारभ्य अनवस्थित 1 शलाका 2 प्रतिशलाका 3 महाशलाकाभिधचतुःपल्यसम्पति यावद्भवति एकेन र रूप जाना इति। ततः परे स्वसंख्येयम / अनयोगबारातेः सिद्धान्तावाषना कायो / क्षेत्रसंख्या - "परमाणू तसरेण, रहरेण बालगलिवनाय / जयजयो अगणी. कमेण उस्सेह अंगुलये // 1 // .. अगुल छक्क पाऊसो दगुण पिहस्थि सो वगण हस्थी / चउहत्थो धण सहस्साकोस तओ जोषण चउरी॥२॥" इत्यादिरूपा / कालसख्या समयावलिकादिका / भाषसंख्या वर्णगन्धरसस्पादिपर्यवादिका। ति(अ०५९०१५) (लेश्या प्रकाश्या) अत्रेय भावना चन्द्रसंवत्सरस्थ चतुष्पञ्चाशदुत्तरशतत्रयदिनानि विषष्टेश द्वादश / भागाः स्युस्ततः समायात चन्द्रमासपरिमाणं एकोनविंशदिवसा विषष्टेच वात्रिंशद्भागा इति / 1 / अभिवधितसंवत्सरस्य ज्यशीत्यधिकशतत्रयदिना विषष्टेध चतुभत्वारिंशद्भागा इति / तम्मासपरिमाणं तु पकत्रिशदिनानि चतुविशत्युत्तरशतस्य कविंशत्युत्तरशतभागाः // 2 // सूर्यसंवत्सरस्य षट्पष्टवाधिकशतत्रयदिनास्तम्माप्तमान तु त्रिशदिनानि, अर्थ मैति ।रासायनर्मवत्सरस्य पष्टयधिकशतत्रय दिनास्तम्मासस्तु विशदहोरात्रपरिमाण Scanned with CamSca AER ममममHEEEEEEEEEEERMANE Shrests.14वजयस्वपल्वायत्यल्पापापापासाह इति / 4 / नक्षत्रसंवत्सरस्य सतविंशयुत्तरशतपयवाससः सप्लवकपचारादागा इति / तम्मासपरिमाणं तु र सप्तविंशतिदिनानि सापटेकविंशतिभागाः स्युः सर्वेषामप्येतेषां पञ्चकेन त्या युगमिति स्यात्, तद्यथा| चनयुगमभिवचिंतयुगं सूर्यसाबननक्षत्रयुगं इत्यादयो विशेषा नृक्षेत्र एष भवन्ति,अत भण्यते पहिरवस्थिता इति / कोऽर्थः। मानुषोत्तरगिरे। परतो क्योतिर्षिमानानि तथाविधानादिपरिणामतः स्थिराण्येष भवन्ति / कालध तयार. कृत पवेति कालाभाषः सिद्धः। किमुक्त भवति / ऋतषोऽपि पदसंख्याकास्तत्र न वर्तन्ते / फेषलं चम्नसूर्यरश्मा योऽपि सुख लेश्याका एष / न खलु सूर्यस्यापि किरणैः सा पृथिषी तप्यते इत्यादि / भण्यते च देवेगास्तवाश्यसूत्रे-चितंतरलेसागा, सुबलेसा मंदलसा य इति / (104 सु. 16) (उपर्युपरि ) उपर्युपरीति / अनेन पतदुकं स्यात् / कथञ्चिविशेषतयाऽवस्थानप्रदेशः कृत्वा सौधर्मकल्पस्य शानकल्प उपरिशवते, न च वाच्य, समुदायतोऽप्युपरिशद्भविष्यतीति / कोऽर्थ:- यदि सलु स्थितिप्रभूतिकं प्रथमाहितीयस्वर्गेऽधिकं लभ्यते सिद्धं तहि कथं चिदुपरिवर्तमानत्यमिति / (अ. 41015) (सौधर्म-सहस्रार ) सौधर्मशानसनत्कुमारमाहेन्द्र म प्रलोकलान्तकमहाशुकसहस्त्रारेषु प्रत्येक विभक्तिकरणं आनतादिभ्यः पृथयकरणं च अशस्वच्येतेष्येकैकश इन्द्रा भवन्तीति सापनार्थम / किं चान्यत् / कुषादिकल्पनापोहर र्शनार्थ व / अन्यथा एकस्मिन्नपि सहसारांतपाठे वित्रा विभक्तिभेदा अभविष्यग्निति / आनतमाणतयोरारणाच्यु: तयोरियेतद्विभक्तिशकलव्यं चतुर्णामप्यमीषामित्रमयीशापनार्थ मिथ्यावापाकरणाय च / मयसु धेय के विति भिन्नविभक्तिस्तु अनुत्तरेभ्यो देखठोकेभ्यभ भेदं शापयति / यतः कल्पेषु सर्वे सेन्द्रा एष देवा भवन्ति न तथाऽमी कोऽथ:, अहमिन्द्रा पप स्युरिति / अनुत्तरेषु तु भव्य शुक्ल पाक्षिकसंयता पर प्रजन्ति, प्रयकपर्यन्तं स्वन्या अपीति महान, मदुपकारः / विजयादीनां विभक्तभिननिर्देशस्तु एकापतारस्वविकल्पशापनार्थम् / पश्यति च "विजयादिषु विचरमा ति / किं चाम्यत कुमतनिरासार्थम, आरणाच्युतादू मेके केनेत्यायुःस्थितिमापनसूत्रस्य NININNER
Page #25
--------------------------------------------------------------------------
________________ तवार्था धिगम यित्साफल्यार्थ प.विजयादिपु मध्यस्थित्या वात्रिंशत्सागराणा लामात् / (.4 म०२० )(पुतिः) पुतिम सर्वेषामपि देवानां चक्रपतिशरीरादप्यनन्तगुणा भवन्ति / भण्यते च"गणार आहार अणुत्तराय, जाप पण चक्कि पासबला मंडलिया जाहीणा, वाणगया भषे सेमा // 1 // " परिशिष्टम् त्यावश्यकनियुक्तः / जतिस्थगरस्त रुतती अणमतगणपरिहीर्ण गणहराणं / जं. गणहराणं रूपं तती अणस्त. गुणपरिहीण आहारगसरीरस्य / ततो अर्णतगुणपरिहीण अणुत्तरोवषाायाण देवाण / तती अणंतगुणपरिहाण उपरिमगेविजाण / पर्व जाप इत्यादि आवश्यकचूर्णेः / अनन्तगुणावं तु तथाविधसूक्ष्मशानिगम्यम / यथा कांस्यभाजनतो रूप्यभाजनमनन्तगुणश्वेतवर्णम् / कथमिति चेदुच्यते-यापाग्यालुल्लतो(बाहुल्यतो) पातुपर्णा वस्त्यात रसकाशातुल्यो भवति तदानी छवस्था मि तुल्यतया पश्यन्ति / एवं विगुणमपि तुल्यतयेष / तथा त्रिगुणमपि SI संख्यातगुणमपि याषदसंख्यातगुणमपि तुल्यमात्रतयैव द्रष्टुं शक्नुवन्ति, अपात केवलगानिस्पेन व्यवहारवटिया सेपाम् / अथानन्तगुणमेते बुद्धधा द्विगुणत्रिगुणचतुर्गुणादिमात्रतया कदाचिमानमिति, परमार्थसर्वाभास्करस्य तु स खलु वर्णोऽनन्तगुणोऽयमिति प्रत्यक्ष भासत इति / म g uage (कमविशुद्धि) कमविशुद्धिवेहावधिज्ञानाद्यपेक्षया ज्ञातव्या / / .(त) शब्दोऽत्र पूर्वेभ्यः सकाशाविशेषयोतनार्थः / किमुक्तं भवति / अनुत्तरदेवाचस्तनपैमानिका पूर्व स्व. विमानलिकाध्वजं यावपश्यन्ति / अनुत्तरास्तु स्वकीयषिमानयूलिकाध्यक्षता परतोऽपि पश्येयुः / तत पष भण्यते फम्मा लोकनाडीमिति / 'संभिण्णलोगनालि पासंति अणुसरा देवा रति जिनभानगणिक्षमाधमणः / सम्भित्रशब्दा सम्पूर्णतावाचकः / यथा सम्मिन्नधरनाणदेसणधराण इतिषत / / (अ. 0.21 ) 11: (प्रझलोके महाशुफे सहमारे)"ह विशेषपर्यायास्त्वेषम् / पदाह-L R KI BI 24 // मसकल्प सवे बक्ष, लोको प्रोत्तरोऽपि च / महाशुक्रस्तु-शुकोऽथ सहसारशतारषत् ॥१॥ति। सडरपापकरारपत्यपहफNNNN Scanned with CamSca RAसंशयापीहा उत्तरशोऽपि प्रमावस्थगोऽस्तीति ब्रह्मोत्तर त्याम्नायिगुरूपदेशः / यथा च समहिण्या जंबू धायर पुक्खर-पारुणिषरखीरघयखोयनंदिसरा | अरुणरुणवायकुंडल-संशयगकुस हुंचा ॥१॥ति / तस्य रहस्यार्थशाय- अरुणपश्चादरुणोपपात इत्यनेनाभिप्रायेण भणितम् / यतः अरुणशब्दस्य उपसामीप्येन माफ पातः पतनं यस्येति कृत्वा / अरुणवरः अरुणषरावभास:ति / ततध'तिप्पडीयारा तहाणाया.ति'सिद्धा. ताऽनुसारवक्ष्यमाणगाथायामविरोधसिद्धिः कोऽर्थः। केऽपि कल्पयन्ति अरुणपराषभासतः पचावरुणोपपातो जीप उपसरपररररररर प्राधान्य स्वस्य पश्चरग्नुपरिमाणविस्तृतत्वाल्लोकान्तिकनिषासभूतत्वाच / युक्त होनत् / कथमम्यवाऽपरेभ्योऽस्य विशेषोऽशास्यतेति एकान्तती भव्यत्यशापकषिमानानि अवेयष्यपि न हि भयन्तेऽतोऽनुत्तरजितदेवस्थानकसमूहेभ्यः सर्वेभ्योऽध्ययमतिरिक्तमहिमः / वक्ष्यन्ति चौमास्पातयः, 'अालीकालया लोकारितका' इति / अथ पत्री महापणः, कन्नो महासाः, अर्णवो महार्णचा, उदधिमहोदधिः, व्रती महानती, इत्याविषफमहाशुकधीरनर्धारतरत्वं स्परमेव / शतपत्रसहस्रपधादिष शतारः सासार इत्यनान्तरम् / शतसहस्र शब्दयाबहुस्वपर्यायत्वं ठोके लोको. सरे च प्रसिद्धम् / यथा सहस्त्रकिरणो रविरित्यव सहसं बहवः प्रभूता इति यावत् किरणा रश्मयी यस्येत्यर्थः / नच बाध्य सहनसंख्याकाः किरणा इति, पृथक्तया किरणानां गणनाबामगोचरत्वात / न खलु रूप्यकनकादिषते कणशो गम्या भवन्ति लोकानामिति तत पब शतःसाखर्चा बहुभिरित्यर्धान पावकरिकेशरिसर्पनकुलमपूरतित्ति 133 त्रयोदशगुणः सयोग इतिवत् / (अपाभिमाना) अत पर हि लभ्यते थे महान्ती भवन्ति तेषा संसारिगामपि सतां स्वल्पोऽभिमानः स्यात् 1 किं पुनः परमतमसोत्कृष्टयानादिगुणरत्नाकरस्य तीर्थकरस्य भण्यते सर्वशीऽपि निषि इति, युक्त तत् /
Page #26
--------------------------------------------------------------------------
________________ लता रिशियम भिगम "भूतकुम्भा चाहन्तः, मयं पारित आतुचित् / तृच्छाशकिरपि स्वेर, नीवस्तु मुखमायने..." सिद्धमेयता हरिहरादीनां तथाविधाऽसम्पूर्णतावाटभाषनाधिकारा / यदेते पदन्ति देवानांप्रिया - "बेदाई समतीतानि, वर्तमानानिचार्जुन / भविष्याणि च भूतानि, मां तु पेदम कमन // 1 // यदा यदा हि धर्मस्थ, ग्लानिर्भवति भारत 1 / अधर्मस्य तथोत्पत्ति-स्तदात्मानं यजाम्यहम् // 2 // इत्यादेतिथवादात् / (भ. सू० 22) (लोकस्थितिः)- दुस तिसु तिसु कापस, घणुदहि पणवाय तदुभयं च कमा। सुरभवणपाहाण, आगासपाटिया उपरि // 1 // " सुभद्धय बलु पनीदध्यादिभिराभूतानां सहस्रारान्तदेवविमानानां प्रतिष्ठान स्यात् / अथ तध्ये पानि निराला मपनान्येव विमानानि आकाशप्रतिष्ठानीति कर्य प्रशात शक्यते / तसन्देहापाकरणायेदं प्रोच्यते सोकस्थितिष हेतुरित्यादि। (देवेमा) मत पप स्परसिवं यतोऽन्त पष परमेश्वरा देवाधिदेवत्वानि चान्ये केचनापि / कथमन्यथा आहान प्रेरण च पिनापि देवेन्द्रादयोऽस्य प्रकामपूजाट समागच्छन्तीति / कोऽर्थः जगक्वाभाध्यादत्यन्तपरमपुण्य पेटकभगवदत्कल्याणिकेषु, सालु देवेन्द्रा येषां समागमनं नाऽत्र भवतीति / (लेश्या) भाग प्रेयकेभ्यः कल्पा इत्यनेन मागुकस्य दशाटपाशविकल्पाः कल्पोपपत्रपर्यन्ता इति सूत्र स्य स्पष्ट पारशदेवलोकशापनरतास्वरूपमाविष्कृतं तिमिरमतापायहेतोः, यतः सत्पाजीविका पक्षमारटन्ति सौधर्मेशानस्वागयुगलपवारणाच्युतयुगलं यावदी देवलोकयुगलानि भवन्ति / अस्मविचारीचित्यापधा सीधर्मशा. नसनत्कुमारमानावनोत्तरलांतककापिष्टशुक्रमहाशुकसतारसहनारामतमाणतारणाच्युता इति तब प्रान्तम् / साक्षादपि सिद्धान्तषचनानाराधनादर्शनात् / अपि च तेषां इतात्मना प्रत्येषुयो। पीता विषु पना पेषु शुक्ला Scanned with CamSca सयममममममममममममममममममम रति समविमsपि पपिण्यायेग त्या विकल्प्यते / यतस्ते भवन्ति सौधर्मशानयो। पीतलेश्या / सनत्कुमार. माहेन्द्रयो। पीतपयलेश्या / समझोत्तरयो पाशुक्ल लेश्या, ततः परं शुषले येति / आचार्य विषक्षयेति चेत्, पते पमः सहसशी देवलोकाः पदपि च तेषु लेश्या इति / न चैतस्कपोलबुद्धिकम्पनमस्मा संसारभ्युमोदाय / यथा तबद्धतामध्येकांतजिनराजपचनयाहिसिना पीतपालेश्या त्यादि। मिथलेश्यास्वर्गवाचकानामनन्तभवदुःखसाफल्यलाभ इति / अरे पुनः पापा. भूयतां भवन्तः सर्वप्रकारेणापि ये स्वच्छन्दकथाकथनगुम्फनाविप किलाः प्रवर्तन्ते कोऽत्र युष्माभिः स्पषदनंगूथमलमूत्रविससासमुचितैः सह संचासोऽप्यस्मा स्वकर्मफरिललगजाळजटिलत्वपरित्यागगयेषिणामिति / अथवा साचिवमुच्यते ... "त्याचगुलिस्पर्शमभीः कथंचित्सर्ष वपुः स्पष्टुमना पिलोलः / ..... प्रतीहि शेषादिषदेष नानो, नुते हतारमा हत तुभ्यमेव // "पति प्रभुस्तोत्रे / यदि जमास्यादय पकवचन विराधनयापि चाण्डालतामागताः किं पुनय मिति / (अ.सू. 23) (अभिगच्छन्ति) अत पथ सिद्धान्ते प्रवृश्यते " अप्पेगतिया जिणभत्तिरापर्ण अस्पेगतिया जीपमेयंति कहत अप्पेगतिया धम्मोत्ति कटु" इत्यादि / ( अ०४ सू. 25) (सारस्वतादि) ये अविधा पच लोकान्तिका उक्तास्ते खलु मालीकान्तभषा त्यभिप्रायः / यदि पुनः लोकमतुतिकर्ष संसारस्तस्यान्ती लोकान्तः प्रत्येकसंसारित्वमित्यर्थ चिन्ता विधीयते तदा नवविधा ति भवन्ति / रिष्टानामपि तत्र प्रक्षेपात् / यदुक्तं "सारस्वतकादित्या, पहचरणागतोयतुषिताभ / अव्यायाधा महतो, रिटी लौकान्तिका नष ते // 1 // " किचाम्यत् / भएपिकल्पानां सप्लाष्टभयान्तमुकिलामा संसूचितः यथा. "सध्या पउपय-हारगुषसमजिणगणहरा / नियमेण तम्भवसिषा, सत्तभबि लोगती // 1
Page #27
--------------------------------------------------------------------------
________________ तस्वार्था धिगम // 26 // इति लम्धिस्तोत्र / अत एक स्थाना हिशी या पाहः प्रतितो अश्मयाने अपमस्थाने त्याबम परमार्थेन, यतो जयमलोकान्तिकानांमध्यवर्तमाना पकावतारिण पवेति भेदौचिस्यात् / लभ्यते च तत्कारणपशादण्डकषिचारसमहे ||- . .. .... . 31 "पकावतारिणःस्यु-भतुप विजयादिप.विकल्पनाः / पञ्चमनयमानुसर-लौकारितकनाकिसम्बोहः // 1 // " अन्यथा रिष्ठाभिधाना परेभ्योऽष्टाभ्यः पृथक्कथनमेव न स्यात। लौकाग्तिकत्वमेव च न स्यादिति / / "श्रीमनकापे प्रतरे तृतीये,लौकान्तिकास्तत्र वसग्ति देवाः। पकावताराः परमायुरण्टी,भवन्ति तेषामपि सागराणि // 1 // " पक्षण मध्यानामपेक्षया कृत्वा भाग्यम् / 'कटेमाणे कडे रस्यापभिप्रायतस्तत्माचारिणः परेऽप्यष्टी तत्माया पक्ष समासतः / ( अ०.४ सू०२७).. असुरेन्द्रयी) असुरेग्नयोरित्यनेन भवनपति' परतीयंप्रकल्पितमतीवकल्पनार्वकल्पमाह / (Moun) (सौधर्मपु) सौधर्मेन्द्रादिषु यथाक्रम सागरोपमे अधिके च / सनत्कुमारे विशेषत्रिसप्तरीकापशत्रयोदशपचन शभिरधिकानि च ।त्येभिः पञ्चभिः सूपैर्मूलश पथ चाण्डालकपोलघुद्धिकलनविकल्प संकलितं,कथमिति चेत्,पत ममः / श्रोतव्यं खलु भोः सकणचेतोभिः / यदि नामाष्टौ कल्पयमलाग्यभविष्य स्तदा / सप्त दश चतुर्दश सप्त. दशाष्टादश विंशतिविंशतिः सागराण्यधिकानि वेन्येव सूत्रमुभास्वातिरसूत्रपिण्यत् / कोऽयः, कुवादिनी अषमारटम्ति ब्रह्मदेवलोके..समुस्कृष्टायुःस्थितिदंशसागराणि तान्येव बाधिकानि प्रमोत्तरे 1 लागत के चतुर्दशसागराणि 12 ताम्येष चाधिकानि कापिटे२। शुकस्वर्ग सप्तदश, तान्येष चाधिकानि महाशके / 3. शतारे अष्टादश, तान्येव चाधिकानि सहसारे / 4 / आमते विंशतिः, ताम्येष चाधिकानि प्राणते 5 / आरणे गाविंशतिः, ताम्येष. धिकानि अच्युते / / यो सत्य तहि सौधर्म हे सागरोपमे, ते पवाधिकेशाने 1 / सनरकुमारे सप्त ताम्येष चाधिकानि माहेगी सत्येषां तुल्यसत्रणोचित्येऽपि भेदशः कस्मात्सत्रण स्यात् / धादिषष्टम स्वर्गेषु पवार Scanned with CamSca पापकाराससRE55:56Rsसस // 26 RESESERS501454 पवेनद्रा भवन्ति / महोत्तरकापिष्टमहाशुकसहस्राररूपचतुष्टयेऽस्मदरिन्द्रप्रतीग्नसमुत्पत्तिप्रतिषेधनात् इति चेत्, विशेषत्रिसप्तदशैकादति सूत्रस्यैकषिभक्तिरचना किमर्थे ति वक्तव्यम् / यतो पूर्य देषानांप्रियतया 'माता च पाया चेति न्यायमपश्यतो पूध आनतादिचतुष्के तु पृथक पृथगिन्द्रसमुत्पत्ति अमरति कृतः सकाशान्निाकाशियं विचारः। आनतप्राणतयोरारणाच्युतयोरिति मागुक्तसूत्रषिभक्तिभेदभइया इति चेत्, भानप्राणतारणाच्युते. वित्येष कथन सूषित वाभ्यां विभक्तिभ्यां कोऽभिप्राय इति पृच्छामः / स्थितिभेदेन रवा भेदाति चेत्, सौधा मशानयो। सनकुमारयोरिति विभक्तिभेदायमकृषा सासारपर्यन्त देवलोकानामेकविभवस्यैष किमभिप्राय मापन वर्तते / अता साहसमेषापालथ्य सूत्रोक्तमप्यन्यथाऽभ्यर्थयता भी दिगम्बरपाशा घः को दयाभिमतपारं प्राप्नुयात् साक्षात्पूर्षधरोऽपि चेत् / अथषा सारिषदमुच्यते यथास्थित वस्तु दिशतधीश, न तावृशं कौशलमाश्रितोऽसि / गाण्युपपादयचो, नमः परेभ्यो नयपण्डितेभ्यः // 1." इति भगवत्स्ती / (अ.vसू०३५) (पञ्चदश) अथ नवयं शुक्रकल्प सप्तदशसागराग्मन्यामहे विधधिकतायुक्ते खिसप्तनवैकापशपञ्चदशभिरिस्येषं घटमानत्वात्वोदशार्णधाः सरिस्वति चेत, त्रिपञ्चसप्तमवेत्येवमपि किन अधासीति पृच्छामः / यथा मा शाणपस्थितिमामपि कभिकल्पः सम्भवेत् पर्व च तथाप्यष्टादश स्वर्गा भविष्यतीति कृताऽसि / (असू०३७) (प्रयकेषु) प्रवकेषु विजयादिमित्याविषयता कुवादिषितकितानुदिशनषकानौचित्य प्रोक्तम् / (अ.v०१८) या या (परत। परतः) परता परतः पूर्वानन्तरा इत्यनेन सूत्रेण पतीशी जामानां वादमौदर्थ माह / यतोऽग्ये पदरित-पदेषलोकान्तर्या बलु दश सागराणि आयुषः स्थितिः सेब साधिका मनोत्तरमध्य इति / अथ विन 1221 तम्य साया, बदि बमोत्तराभिधः कमित्कापो परिवति तदा पूर्वानम्तरा इति पदस्य साभावुचितायुक्त्या 21वीतो सत्यतोऽपिसागरदशकं प्राप्येत चाण्डालासस्वाहाकारी जयन्यस्थितिपरिमाण साधिकसागरक्षाका
Page #28
--------------------------------------------------------------------------
________________ ताचा रिशिश्म धिगम Scanned with CamSca // 27 // तदेष चाधिकताषिशेपित ममीत्तरे इति। एवमऽपि भाषनीयम, अहो प्रमयुकिरात्मना, यदेते मिचिनता स्वयमागताः परानपि परमार्थ मूलाऽनभिज्ञानस्वारमसास्कृया निलींचनीकृषन्ति, कर्थचिदपि पोटशकपातिप्रापणसत्यार्धाऽसिद्धरपि / ननु त पतषां तथाषिधरूपकता केन हेतना जाता.नवल निर्मलव प्रसिद्धिर्भवतितरा. मिति चेत्, पते मुमा- अत्यन्तीपकारत पषाचार्यपादानां शिघ्यावयोधकर्तृनयवादा, यथा फेनचिनिचारितं द्वादश-र संख्यया ये कापास्तेषु सौधर्मशागसमकुमारमाहेश्यानतप्राणतारणारयुगा अधचनाकारसंस्थानातहि मध्यशः शेषा ऽपि अर्धचनसंस्थाना भविष्यन्ति / ततश चतुर्णामुत्तरदिशाप्रदेशशः कल्पशायता केति संदिग्धजनाभिप्रा. यमालाप पूज्यतमेगवाहत देवस्तारुपसूत्रोनेनसंख्याषिचारवत्समासनयमधिरा पता दक्षिणशीऽपि पदेषलोका उत्तरशोऽपि च देवलोका भवन्तीति / अथासी माधत्त यथा पोडश करूपा प्रत्यादि / पर पीतेग पितकित कल्प स्थापना कि रूपा महामुपविति, यथा सम्वीपप्रज्ञप्त्यां महाविदेहस्यान्तनंदीसमितमाहपतीपरूपं दर्शितं परमे. ध्वरेः 'सुकचा महाकच्छविय दुहावि भयमाणी 2 अट्टाघीसाप सलिलासहस्से हिं समग्गा दाहिणेण सीअं महाणई समप्रति च परः भुत्या नदीगणनामकरोत.यतो जम्बूद्वीपे सप्तदशलक्षा द्वानपतिसहसाधनयो भषम्तीति ।न स्वेतद्धितं खलु,अप्रशो भगवत कथमेवमपदेशः यत:-"जमनाये२चउपस सलिल्लासयासहस्सा हाल्पनी च सहस्सा भवन्तीति मक्खाय" कोऽर्थः / अन्तनदीनां पावधति विजयनदीनां च विचार: परिषारापेक्षया न हि भिन्न इति यथा चन्द्रस्य महातारारूपो व पथ परिधारः स पच सूर्यस्यापीत्यादिवत् / तदेवं मझलोकस्य रक्षिणोत्तरखण्ड यचिन्तन कल्पयुगाठत्वज्ञापकं नास्ति द्रापेक्षया स्थित्याचपेक्षया च तुल्यत्वात् / स्थित्यादिवैषम्येणेष हि संझान्तरत्वोपदेशसिद्धिर्न पुनरम्यथा / ( अ०४ सु.४२) (नित्याचस्थितानि) नित्यापस्थितानीति भणयाचकमुख्यो ज्ञापयति सम्प्रत्यनुक्तस्याऽध्यायप्रान्ते वक्ष्यमाणस्य कालाव्यतव्यान्तरस्य प्राधान्योपचारेणाऽनित्यानवस्थितत्वमिति विनितानागतकालान कार्याउसमर्थत्वात तथा. SANNEHENERNIERSEASONIN विधामात्यपुरुषचत / न खालूतीर्ण राजमुद्राको निरायतिकोऽनाप्तप्ताचियो वा स्थापिकः सत्कारमाप्नोति नि:स्पृहाः सूक्ष्मवृश्यस्य सन्धमत्येष सिद्ध एष चैवं कालोऽवस्थितोऽपीति / अन्यथा वित्वमन्तरेण व्यायाऽयो. सर्वदा लाभात् / किं चान्यत् स्थूलतरोपचारेण कालस्यैकद्रव्यत्वमप्युपदेश्य स्थाविधानन्तसंस्थरत्नपरम्पराषत् / मेश्यति च रस्नानां समशोऽतिदीर्थस्थाने परम्परारूपाणां सूत्रोक्तप्रायःसम्पदुपचारोपत्तिः / न च पकाकि रस्ने हस्तोपात्तेऽन्यान्यपि हस्तोपात्तानि भवितुमईन्ति सूत्रेणाऽभोक्तत्वात्। सिद्धपत्येष पर्व सूक्ष्मदृश्या कालस्यानतद्रष्यत्वमिति, किं चान्यत् पहिषदस्य परवावं साध्यं, न खलु च्छगणाचस्तरेण बहिः स्थातुं शक्नोति तथा चार्य, अस्तिकायास्तु पृथिव्यादिवत् न च बढेग्वि तेषां परवशावस्थानं प्रतीयत इति / अथ विद्युतां नास्ति छगणरूप आधारः / तेजस्कायता च तासा प्रतीता / ततः कथं वद्विष्टान्त इति चेत्, सम्यक्तया कालस्यानपस्थिति व्यवहारसिद्धिः / अत एष कालवेत्येके इति सूत्रस्यार्थों दृश्यतां पके पदन्ति कालोऽपि तव्यम् / अन्ये तु व्याचक्षते नैष द्रव्य मिति // (पश्चत्वं ) उर्फ च उमास्थातिभिः प्रशमरतिप्रकरणे "धर्माधर्माकाहानि, पुनका काल पर चाजीवाः / पुद्गलबर्जमरूप तु, पुरला कपिणः मोक्का // 1 // अधादिप्रदेशपरतो, यापहनन्तप्रदेशका स्कन्धाः / परमाणुरप्रदेशो, पर्णादिगुणेषु भजनीया // 1 // भावे धर्माधर्माधर-काला पारिणामिके शेयः / उदयपरिणामिरूप, तु सर्पभाषानुगा जीवाः // ... जीवानीषा व्य-मिति पदविध भवति लोकपुरुषोऽयं / वैशायस्थानस्था, पुरुष उष कटिस्थकरयुगहः // 4 // तत्राधोमुखमालक-संस्थान बर्णयन्त्यधीलोकम् / स्थाल मिष तिर्यग्लोक-यमय मटकसमुत्रम् // 5 // सप्तविधीऽधोलोक-रितयंग्लीको भवत्यनेकविधः / पञ्चदश विधानः पुन लोकः समासेन // //
Page #29
--------------------------------------------------------------------------
________________ तत्वा धिगम गावदेवलोकीचेयकाऽनुत्तरमुकिशिलाभेदात्पन्चवविधात्ययः। लोकालीकण्यापक-माकाई मर्यतीकिका कालः / लोकम्यारितचतश्य-क्शेि स्पेकशी वा // 7 // धर्माधर्माकाशा-ये के कमतः परं त्रिकमानम्तम् / कालं विनास्तिकाया, जीपगृते चायक णि ॥८॥ता परिशिश्म (अ०६ सु.३) (अणी) शुः पुनलपरमाणुरेष गृयते / सख्येयासंख्येयाच पुतलानामित्याचसूत्राभिप्राययतेनात् / न च पाच्य क्षेत्राचादीनामपि प्रदेशनिषेधोऽनेनायेदित ति / अपचने हि अणभवर्धा प्रहपितः समस्ति प्रमाणुः क्षेत्रातः कालाणुर्भावाणुरिति / तत्र म्याणुक्षेत्रावोरवगाहपरिमाणेनावस्थितत्व प्रयतते / न कदाचित पपि पुद्रलपरमाणोराकाशमदेशस्य चाषगाहो वर्धते हीयते वा / तथा कालाणावर्तनामात्रत्वाद्भाषाणोः पर्यायरूप स्वाधिनश्वरत्वमास्ते / अधार्य सम्प्रदायरंग: परमार्थतो द्रव्यतयेह पुइलेध्येवाणुस्त्वं लभ्यते / क्षेत्रतया पियत्येक स्मिन् / कालतथा समये 19' / भाषतया पर्याय एव / उपचारतचतुर्विधोऽष्यणुः पुरलेपु धीयते / ननु कालाणु भाषाग्यो का प्रतिविशेष इति चेदुग्यते-भाषाणुः खल्येकगुणकृरिणमादियुक्तरूपिमध्ये ज्येष मान्यत्र / यदा प्रष. चनमहाराजा-पडबिहे भाषपरमाणू पन्नत्ते / तंजहा- वनमंते, गंधमंते, रसमंते, फासमते इति / कालाणुस्तु लक्षणतोऽतिर्मानुपलीक अनुभावत: सकल तथ्येषु / वर्तनाभग्तरेण द्रव्याधायोगात्सलाम / न च वाच्यं स्वताया। परतोऽनुभावः कथं घटतामिति चुम्बकपाषणरत्नविशेषादौ तथा प्रत्यक्षसिद्धे, श्रोतव्यं पा देष ज्ञायते भगवान् तत्पशकल्याणवेषु जायमानेषु तु सकलसंक्षिपञ्चेन्द्रियाणां सुखमुश्पयते / यदि मग्यसे तीर्थधरनामकर्मप्रसादातदि तथाविधकर्मणी निखिलसशिजीवावगाहक्षेत्रपरिमेय निजतां विनाप्येवं प्रवृत्तिः कुतस्तनी,यत पसरपरामऽस्पष्वापि II सुखपति बालु कारकः कट मस्पृशम्नेव तत्कर्तृभ्वमापततीति / अथास्ति कधिलिननाम्नोऽतिशयस्तदा नार्या पर्य, अतिशयो ऽनुभाषा प्रभाषो विभाषो महिमा माहात्म्यमित्येतेषामनर्थान्तरस्यात् / किं चाग्यत् फेऽपि ये दुरात्मान। Scanned with CamSca // 28 // // 28 // कालाणोईग्यक्षेत्रावरवगाहनामातन्वते न ते प्रावचनिका,तथा सति तदभिप्रेतकाळाणूना सस्तोकस्यात् / भगवांस्तु सर्वस्तीका ध्याणचा पुगतरूपस्यात् / तेभ्यः कालाशयोऽनन्तगुणाः | तेभ्यः क्षेत्राणवीडनम्तगुणा भाषाणचोऽनन्तगुणा त्यापीपयति / ननु सोऽनन्तसमय इति यत्यमाणसूत्रस्यैतमर्थ रोचयामः | अनन्ता समवाः प्रदेशाः पर्याया था यस्यासापनन्तसमय त्याचा तदा सर्वदा. धर्मादिषदवस्थितापमाहत्य कालस्य सिद्धयति “जीषा चेष अमीषा पेपरति पारादसिद्धान्तोक्तकालस्वरूपवेयध्यप्रसाति चेत्, चाण्डालकुलीन 1 किमिशिलोकय प्रदेशो अपमानाचा अंशी भण्यते अवगाहोपकारचाकाशस्य तदानम्तयोजनप्रमाणस्य तष कालः / संपचतामत्यदभुतमेतत् लोकाकाशपरता केवलाकाशस्येष प्रभुणा प्ररूपणात् / पर्यायस्तु भाष इति तस्य कि.प्रयोजना प्रशापना प्रध्यस्य हि यस्य कस्यचिदम्यनन्तपर्यायित्वोररीकरणात् / अपि च गुणपर्यायषद्व्यमिति पचनात्समयस्य व्यत्यमेवाऽन. तानम्ताव्यगुणपर्याय तानालम्पः / न च गुणेच्यपि गुणाः पर्यायचपि पर्याया इति परतु राश्यते / अथ तर्हि अस्तिकायपर्यावक्षयत पर कथमस्यापि क्षयः स्वतन्त्रत्वादेष द्रव्यलक्षणस्य / अरे बाल कविदेष परतन्त्रोऽपि साध्यते अमस्येव भुनाया (1) विमणाशे कपरं साक्षात्तदन्यद्रव्यत्वेऽपि कथं नश्यतीति / अतः कपोलकल्पना. जाले परित्यज्य सर्यशागमनियोगं भजस्व / (अ.५०११) (अवगाहा ) पकस्मिन्नध्याकाशप्रदेशेऽनन्तानन्ता अवगाहपर्याया विशेष्यन्ते / अत पथ सिद्धादीनां परस्परावगाहसंघनाया अभावः सिद्धयति / अमी पक्ष उमास्वातिनः प्रशमरतिप्रकरणे याहु:"धर्मा गतिः स्थितिमतां, प्रध्याणां गत्युपमहविधाता / स्थित्युपचाधविकाशदानोपकागनम् // 1. स्पर्शरसगाव , एब्दो बन्धोऽच समता स्थौल्यम् / संस्थानं भेदतम-गायोधोतातपायेति // 2 // कर्मशरीरमनीषा-ग्विरितीभावासबासमतदाः स्पः / जीवितमरणोपमह-कराम संसारिणः कन्या // 3 //
Page #30
--------------------------------------------------------------------------
________________ परिशिश्म तरवार्था धिगम Scanned with CamSca // 29 परिणामपर्सनाविधि-परापरत्वगुणलक्षणः कालः / सम्यकत्वमानपरि प्रयीय शिक्षागुणा जीवाः // 4 // " इति / 121 अत पण सिद्धारते"गागुणे ठाणगुणे अवगाहगुणे बहणगुणे"इत्यादीनि धर्मास्तिकायावित्रिकस्य कालस्य च गुणवि. A मापनपदाग्यविरोधीग्येष,यतः फेचिभमन्ति गुणपर्यायषष्यमित्यु के गत्यात्यो गुणा धर्मादिप्येष सरित न पुनी पपुद्रले चिति / तचाउसमीचीनम् / गत्यारिपरिणाम वपुतलानां स्वतः परिणतत्वात् / धर्मादयस्तु केवल इतष इति कृत्वा साध्यते नतम हेतुहेतुमतीरभेवोपचारादति हेतुगुणोऽपि गतिगुण हत्येचे शेपेष्वपि भाष्यते / कोऽधाधर्मास्तिकाय। पानीयमिक गतिमदनध्याणां यादसामिष गच्छता सहचारी वर्तते / न च जलसाहाय्यमतोण मत्स्यायो गति कर्तुमीशेरन् / कथमन्यथा तेषां पृथिव्यामपि नासौ शकिः प्रसर ति, तथा प्रकारेणा ठोकाकाशमा स्ति / पर्व स्थितिसाहचर्यदाताऽधर्मास्तिकायस्तयांदिच्छायेष स्थितिमव्याणां पथिकानामिष भारतानामुपकरोति / न खलु पछायामन्तरेण रमितापतमाः पान्थाः क्षणमपि विधान्ति लभेरन् / भाकाशं तु अषगाहोपकततया प्रसिद्धम् / ननु पर्याप्तमेतत् स्थितेः सकाशादपि कः पुनरवगाहस्य भेद रति मा घोचः कल्पनीयमितवाला याचा अन्यत्वात् / न च छायालाभेऽपि विषकण्टककीटकगाविषमतरभूमौ पर्धिकः स्थातुं शक्यते पुनला दा शरीरापकारिणः, श्रोतव्यं च शुण्ठीलवामरीचादितंत्र क्षयोपशमकरज्ञानावरणीयस्य मौषीरसमुद्रफेनापअनं चक्षर्दशनापरणीयस्य यम्प्रतम्यशिखाशाखादयो हाभारतरायस्य तथाऽधीयताम् / पुस्तिका पश्यता जिनमातमा / स्थविरकल्पिकत्यादिमता रजोहरणादयः कमशो शानदर्शनचारित्रमय इत्यादि / जीयानां परस्परोपकर्तृत्वं यथा "जागृहि सोदर सम्पर-मधुने ति स्वदपरेषु मा मुद्यः / भारतेषां सिद्धर्चा किमेष कार्य तखात्याकः ॥१॥"त्यादि. कालस्य वर्तनात्य उपकारः / न च कालमन्तरेण स्वतो वर्तनावतामपि द्रष्याणां परापरवाचनमानसाफल्य जायतेऽतोऽसंख्यद्रव्याणि कालाणष इति मिथ्यात्वम् / सत्यपि षा तथात्वेऽवश्य जडानुमतकाढस्य परापरत्वातापनहेतुरपि प्रतिपत्तव्यः / यथाऽनादीन्यनन्तानि नव्याणीति वचनस्य कमेकाधिकारप्रसिद्ध पष पालपिता न च // // 29 // ज्यावयापाराHHHHIममममममजयररहवाबERENNNNNRY | धर्मादिवतीतापस्थितः कचित् / तत मूल्यसप्तकमित्यारटमीयम् / महतामसम्मतमेतत्, कपोलकक्षितत्वात हिंदुरात्मन्, 'दब्यपरियहरूषो जो सो कालो हर वषहारोत्यादिना काली विध्य कर्थ भरपासि, उपचारपर. माणे तु सर्वव्यापको तती बादशद्रव्याणीति स्वयि भ्रमोत्पत्तियितामधषा साविमुच्यते- - "कल्पनामलिना माना, ये प्राहुः कालमन्यथा / तेषामुलूकवृत्तीनां, न स्पर्कः प्रकाशदः॥१॥"पति || (अ०५ 018) (उपकारः ) ननु कारस्य प्रागनुरेशेऽपि उपकारमशापनं व्यध मेष कथं कृतम्। न च वाच्यमस्तिकायस्यनिषेधार्थमिति / ल्याणि जीपाति सूत्रार्थवलती व्यसमितिपरिसमाप्ते। पथानामेष धधिमाकाशपुगलजीवानां ग्यता समुपलभ्यते / यदि पुनरपि द्रव्यान्तरमभषिच्यत्तदा अजीषा धर्माधर्माकाशकालपुरला इति सूत्रसत्रणम. भविष्यत् / कायशब्दहणं तु प्रदेशपायदर्शनाधमाधीयते / तपासण्येयाः प्रदेशा धमाधमयोरित्याविषत्रपञ्चत. चीता साफल्य मेव विराजत इति / देवानुमिय ? सत्यमेतत् / कथयिकालाख्यवष्यस्य मध्यान्तरस्याप्रतीते। पञ्चास्तिकायारतभूत पष काल: सानिपातिकभाषषत् / न च परमार्थत औपशमिकमायोपशमिकक्षायिकौव पिकपारि. णामिकास्येभ्यः पञ्चभ्यो भायेभ्यः कथितपरो भाषो जापटीति / नापि च सानिपातिकस्यापरणे शिष्योपचार फलमालपितु शक्यते नरसिंहादिषजात्यातरत्वात् तथा चोक्कम / "मर सिंहरूपत्या-- सिंहो नररूपतः / शब्दषिधानकार्याणा, भेदाम्जात्यतरं हिम: // 1 // " अत पप ताषिकं तुण्यपश्चकमेष लभ्य कालच तेषां पर्यायरूपः पाता परिपतति / कथमायचा सिद्धात एषा भणितिः स्याचधा-किमयं भन्ते काटत्ति पबुधा / गोयमा ! जीया चेष अजीचा पेष इति / अप्रतभ-काण भरते ज्या पन्नता / गोषमा ! छ दव्या पन्नता / तं जहा-धम्मस्थिकाए अधम्मस्थिकाप भागासस्थिकाप पुग्गलथिका जीवस्थिकाप अशा समपति जीवाजीचानामेव स्वतःपरिणतिभाजा पोषकदम्म समयः कथधित्व
Page #31
--------------------------------------------------------------------------
________________ काम परिशिश्म INIपन्यतः, तो हि प्रयाणीति विचारणास्थाता पोरब- UMLAapatnagar ताचाचा "पचापि नित्य परिणत्यवाय, स्वतः समाः परमार्थसन्ता रष्यादिचारेण विचार्य माणा, समानुमानस्य निदानमद्धा 1 // ARI धिगम-N ये वर्तना विभुतमहदात्मन, प्रवाहिक प्रध्यमिति स्वमात्थ / जास्मा जगुकिवियपदेश-प्रत्येकसत्ताकमनेहसरत पनि भुस्तुती / / // 30 // ननु त " भाये. धर्माधर्मा-गरकालाः पांरिणामिके शेयाः "रति पचनात्परेभ्यः पृथक्तया पारिणामिन कत्वं कालस्वाकालितं तथाविधायेऽपि सति। परास्तभंततानयवादी विधीयते। साभारयुक्तमेतत् / अपि च. Pोचाना चाजीवानां च पर्यायचिन्तायां कालस्याजीवत्वमेव केवलं कुतस्तममिति / नै, स्थापना निक्षेपानुभाष. वत्समाधिलाभात् / किमुक्त भवति / जगत्स्वाभाष्यान्न क्षेत्रान्तरेव प्रमती पत्रादीनां चारतो मीयमानरात्रिदिषस्य. कमिनिविभागो भागः सोऽयं कालः स चानुभावदुरधिगमोऽजीवस्यायवोचिती शानदर्शनवर्णगन्धरसस्पर्शाया पर्तनारूपः प्रवर्तते प्रवाहयत् / न च वाच्यं नृलोकाकाशस्य कालत्य नापि बयादिषिमानीयजीवपुद्गलाना नापि पसरते।। तहि परिमितक्षेत्रस्यः परपर्यापमयाऽपि कथश्चित्तस्मादभिधीयते / नहि पर्याया व्यावगाहतः परती भवन्तीति मा बोचः, प्रभुमतिमा पश्यती दूरतोऽपि प्रभुस्वकषपर्यायपरिणमनवतेः / प्रतिमा डि प्रभोरपक्षया उपचारतम्य / तपर्यायांस्तु चिन्तयता घेतसीति कियहर्शयामः / किं चान्यत् / नृलीकमात्राकाशदेशस्य परिणतिसहाथीभयन्कालः सर्वस्वैष तस्य तस्मतिष्ठितवस्तूनां च निश्शेषशः परिणामयिता मन्तव्यः, प्रोकं चइण्डेकदेशी परिवेच्यमाने, इण्डस्य इण्डस्थितपस्नुनमा स्थाल समयानमत्व, न्यायप्रतीति नपरे पति HARE art-11 // 1 // इति (अ.२०२० 21) (ततो चिततो भाष) "ततं वीणाप्रभृतिक तालमभृतिक, पनमिति हमकोशे / तती वीणाशब्द इति / चित. Scanned with CamSca सस्यससपायरसम्मकारवार तस्तु वारिवान्तरशद इति / पनस्तालमभूतिजशब्द इति / शुषिरादुरपाः शुधिरः शचित्रादिजशद इति / पर्व पति पाषाणादिसंघर्षणजम्मा शब्द इति / भाष्यत उच्यत इति भाषोऽक्षरामक्षरात्मकशद इति / (अन्य ) यस्मात्परतरं नास्ति तत्किलागयमुच्यते / .. (आपेक्षिकं) अपेक्षानिवृत्तमापेक्षिकं परापेक्षासम्भवमिति / (अनित्यत्व) संस्थानमाकृतिः समिवेशी रचनेति / तदोधा आपमानात्मपरिणहात् तत्रात्मानः पूधिष्यप्ले. जोपायुषनस्पतयो वित्रिचतुरिन्द्रियाः पञ्चेनिनवास प्रमेणेषां मसूर स्तियुकसूचीकलापपताका निवासस्थानानि पुगलकतानि शरीराणीति बाषत / विकल प्रियाणां हुंडं वपुः, पञ्चेसियाणा पोदा-समचतुरसम्यग्रोधपरिमण्डल. सादिकुमधामनानि / हुंदै स्वेचं लक्षणं यथा "तुल्ल विथडबहुलं, उस्सेहपहुंच मडहकोढुं च / हिडिल्लकायमडह, सम्पत्यासंठिय हुई।१". अजीवपरिगृहीतं वृत्त यत्रचतुरखायतपरिमण्डलभेदात्पश्चधा / तत्र वृत्त वेधा युग्मायुग्मभेदात् / पुग्ममपि वेधा मतरपनभेदात / पर्ष यनचतुरखे अपि शेये, आयतमपि च इति / परिमण्डल धा प्रतरयनभेदात् इत्यादि। सामान्यतः स मेधा- विलक्षण अनित्य लक्षणं च / तत्र वृत्तव्यचतुरनपरिमण्डलादिकमित्य लक्षणम् / अतोऽन्यत् मेघादीनामने कथा संस्थान स्थमिदमितिरूपेणाऽभावाद नित्य लक्षणमिति.।.. (भेद) भेदः पञ्चविधः, एकत्यायपरिणतिविशेषो भेदः / स च पुनलपरिणामो भिधमानवस्तुविषयत्वात मतिरेकेणानुपलब्धेभिप्रायमेष भेदः / तौरकारिकः समुत्कोर्यमाणदास्मस्थकभेरीचुदाय दिविषयः / अध्ययसम्पूर्ण चौणिका क्षिप्तपिष्टमुरिषत् / खण्डशी विशरणं पड़भेदः सितमूपिण्डवत् / प्रतरभेषोडसपटलमूजप प्रादिषु / बहुविधपुटोऽचटोटमलक्षणः। अनुतटभेद पंचषष्टित्वगुत्पाट सम्तमाऽवस्पिण्डाविषयोधनादिभिर्भाग्य र मानेषु फुलिनिगम इति / प्रापारावयापारसयाताया
Page #32
--------------------------------------------------------------------------
________________ नाचाचा धिगम (तमलाया ) तमस्तावरपुलपरिणामो परिप्रतिबन्धकारित्वाकुडधावियत् आधारकत्वात्पटारियन / छायापि शिशिरत्यावाप्यायकत्वासपातावित / तपोऽपि तापकत्वात्स्येतत्वाइणयाग्नियन / उचोतम पग्नि कादिराकारकरवाजर घरमकाशकत्वादग्निषत् / तथानुष्णः शीत उचीतः परागोपलादीनामती मूर्तहण्यविकार- परिशिष्मा स्तमामछायादि। (शर ) शब्दभ पुलपरिणामस्तपरिणामता चास्थ मूतत्वात् / मूर्तता च विक्रियापादनसामध्यांत पिप लानिषत, तापमानपदहतलस्थकलिम्यादिपकम्पनात् / तथा शङ्खादिशब्दानामतिमात्रप्रवृद्धानां अषणबधिरीकरणसामर्थ्य, सच नाकाशादायमूस्ति, तथा प्रतीपयायित्वात्पर्वतप्रतिहताऽश्मवत्, द्वारानुविधायित्वादात पषत, संहारसामध्यादिगुरुधूपषत, वायुना प्रेयमाणत्वातृणपर्णादिषत, सादिगणापत्यारपदीपषत्, अभिभषनीय 15 स्वात्तारासम्हादिषत्, अभिभाषकत्वान्सचितृमण्डलपकाशवत्, महता हि शब्देनाऽभिभूयते शब्द इति प्रतीतम् / (अ०म०.४) . ( संघातभेदे) सयातच भेदन सातभेदौ / ततः सइयातभेदौ च समातभेदत्येकशेषसमासः / अत एवं भेदत्रये सापाता भेदः 2 सयातभेद इति 3 स्यात् / पषमेष तीर्थकरनामकमायेषु अद्भक्तिरिति, अहंता मिद्वानां च भक्तिशापनम, (अ.५० 26) ( अपितानर्पितसिद्धेः / अत एव हेमचन्द्राचार्यपादाः"अपर्यय वस्तुसमश्यमान-मवष्यमेतच विपिच्यमानम् / आदेशभेदोदिनसप्तभा-मदीशाय बुध रूपवंचम्"१॥ इति स्याहादमझर्याम् // (अ.५०३१), (अनन्तसम्या) सोऽनन्तममय इत्यनेन थोटिका निराकियन्ते / यतस्ते पति"दपपरियडकपो, जो सो कालो येह बहारो / परिणामादीमयो, पणशक्यो उ परमहो। 1 // 1 // Scanned with CamSc पिपास्यास्यामारामासारसाहसपासहपावत्यामप्रत्ययययर "KREENEमममममममममममममममहापापपEENNNN लोयागासपपसे, रविक ठिया शक्किक्का / रयणाणं रासीमिय, ते कालाणु असगाव्याणि॥२इति / “अनिष्ट चतत् कथमन्यथा सिद्धान्ते त्रीणि द्रव्याणि धर्माधर्माकाशसंक्षितान्येककानि श्रीणि च प्रत्येकमनन्ता. नीति / तत्र सस्तोका जीयाः / तेभ्यः पुद्गलाः अनन्तगुणाः / तेभ्यः कालद्रव्याण्यनन्तगुणानीति / अथ मनुष्य क्षेत्र एष समयो लभ्यते / कालस्योपकारम वर्तनादिलक्षणः समुदिः / न च निमित्तमन्तरेण वर्तनादयो भविष्य रित / ततो नृटोकशेषभुषनोदरांतवर्ति पदार्थसार्थाः किमीयसाहाय्यतः परिणममत्वनः साधु अस्माकं प्रत्याकाश प्रदेश लोके कालाणुधद्धानमिति चेत,शिथिलात्मन् ! सर्वांकाशप्रदेशेषपि ते कथं न प्रदीयते अलोकनभसः प्रदे. शानां परिणतिसहायः को जायताम्, अपि च पावच्छिन् स्कन्धतामन्तरेणाणुशब्दः कुतः सकाशग्निरकाशितः इति हि / अथ भवदीयाभिमतसिद्धान्तेच्यपि प्रव्याणु क्षेत्राणुकाटाणुभाषाणय कथे प्रतिपादिता ति चेत्, णु / 121 जिनेन्द्रमहाराजस्य प्रथचनमनेकनयसमुदयस्पून शिष्योपचाराय, यः पलु पुनरप्यणुतां न प्राप्स्यत्यसावणुरेवेति, यतो हिसमयस्य परमनिरुद्धस्य नास्ति कमिद्विभाग इत्यत पप काटाणुरिति भण्यते, अप्रदेशच पुनस्स्थवभिमत वियप्रदेशपरिमाणतण्याचगाहनया नृलोकायगाढरपेनासंख्यप्रदेशिकस्यात् / किं चाम्यत् / स्वदीयकालाणवीडनादि. परिणामादेकाम्पत्यायैष विमर्च मियो मेलं न प्राप्ताः / न च वाच्यं 'स्निग्धरक्षत्वाइन्ध इति वचनावणग. धरसस्पर्शविरहिताना कालाणूनां कृतस्ततोऽभिसम्बन्ध इति / धर्माधर्माकाशानामित पणादिपिराचंदाय तुल्या. यामपि मुनाबलियत्मदेशस्फुरतापटनात् / अथ भषामाख्यायमानकालस्य उम्पादधिगमावेष पश्येते व भुषता। औध्ये सति अतीतानागतकल्पनानोचिस्यात् / प्रव्यस्य हि भूषताविरहे प्रख्यत्वस्ययाऽयोगादिति चेत्, सम्यग विचारय / तथा चोक नोत्पत्तिरहितो नाशो नोत्पत्तिनाशयजिता / नोत्पादविगमी प्रोग्य-मन्तरेणावति प्रतः // 1 पमानसमयी हि तात्पर्यायं परित्यज्यातीतपर्यायमासादयति भविष्यत्समपा वर्तमानपर्यायमिति / नैकान्ततः
Page #33
--------------------------------------------------------------------------
________________ परिशिषम विधिविनायति / पकांग्सचिनारी फेवलिनामपि सर्वकालविवाभावान तथा परते / तथा एकेचा मतविनोद पचारितकापारया यमस्ति, अत वर्ष कासमेत्येके इति सूत्रम. (. . ) ताचाचा (निगुणाः ) गुणा मानवनिवारित्रधीयवर्णगन्धरसपशगतिस्थित्यमाहवर्तनादयस्पतलावियत्ययानही मा PERLति निगुणत्यासेयो / को। पचा नाम स्वर्णे पीतत्वमस्ति पीतवर्ण इति भाषः न च पते पीततेति पतुः ENTाफ्यते अन्यथा गुणपर्यायवाव्यमिति वचनात् शानद्रव्यदर्शनष्यमित्यादिकल्पनामावुर्भावा स्यात, 'सच प्रय ENINH परमायती व्यस्य प्रष्यातरेण मेलासंभवप्रतीतेः // (. ..) . . . IN (योगोपयोगी) उपयोगोऽपि सादिरेष भवति, अन्यथा उपयुज्यते व्यापार्यत इति प्रिया कार्य स्थात् पतु / कैभितुफ फेवलिनामुपयोगाकमोविति तच्च मिथ्यात्वं // (अ.५.४), (सलिलावादि) यथा तटाके प्रोतसा सलिलाषाहनिर्वाहाभ्यो न कदाचिश्चिन्त्यमाना रिकता भवति पक्षमा स्मनि कर्मवृष्टान्तयोजना / अत पर निरुद्धसलिलागर्ममारस्य तडागस्य रिकिः सुभद्धेया, तथा संवृतकर्मणो जीवस्य। (अ०६ सू०२) ( एकसमयस्थितेः ) सम्परायः सयाम इत्यनान्तरं, स्थितिबहुलतेत्यभिप्रायः / मनु वीतरागगुणस्थाने शातवेदनीयाख्यबद्धकर्मणो दिसामापिकस्थितिकत्वमाकण्यते तत्कथमत्र पकसमयस्थितरित्युच्यते, श्रोतव्यं भी उदा. बमानमुदितमिति कत्या पकसमयमात्रमेव बन्ध भबेहोति / अथवा उदयकालापेक्षयकसामयिकस्थितिरदयस्य माधाग्यात् ( अ०६ सू०५) (मानस्य सानपता शानसाधनस्य) भगवईपश्चातथषचस्यपि अयं विचारस्त्वसाधीयानिति प्रकथन शानप्रदोषः / 'सव्वाश्री परिगहामी रमण रति पद भरधाना अपि कथमेते पक्षपात्रकंबलादिक धर्मार्थ मिति कृत्वा गृहन्ति / एष शामवापुरुषमदोषः / अचेतनपिण्डोल्पनानां पुस्तिकादीनां का नाम बदनीयता पति शानसाधन. Scanned with CamSca R प्रदोषः / तत्र शानप्रदोषः-शषसांख्ययोटिकादीनां, शानिप्रदोषो पीरिकशेषसांच्यादीनां / शानसाधनप्रदोषः स्वः / छन्दयौटिकशवादीनां / प्राधान्यक्रम निर्देशोऽयं प्रयोऽप्यमी अज्ञानिन रति (दर्शनापरणस्य) दर्शनस्य दर्शमयतां दर्शनसाधनानां च पदोषावधी दर्शनावरणीयात्रषा सत्यर्थः। (अ०पू०११) (फेवलि) कैवलिनोऽन्त इत्यर्थः / " स्याद्वापभयदसा, सर्वशः सर्वदर्शिकेवलिनी / देषाधिदेषयोधितपुरुषोत्तमयीतरागाप्ताः // इति वचनात् / सामान्यकटिनस्यंनभवतीति / (अहस्पीकस्य) अईता परमेश्वरेण भोकमईस्माकं श्रुतमाचारादिकं तवर्णपादो मिथ्यात्वस्याश्रयः / यथा यौटिकादीनां / यतस्ते दुरात्मानः कालदोषषशास्तियन्मास्थितमपि प्रवचनं मूलती व्युच्छिन्नमिति पुष. ति, उषा च गईणां कुर्वन्तीति / सङ्घः साधुसाध्वीशाषकभाषिकारूपः / अत एष चतुभिर्षणवत्पन्न भातुर्वर्ण इत्युच्यते, तपर्णपादोऽपि मिथ्यापहेतुः / यथा पीरिकादीनां, यतस्ते भपरित-बीणा गहि महानताऽपासिरियादि (प्रवेश)- " रम्जुग्गह विसभक्षण, जलजलंणपयेसतण्डाहतुओ। गिरिसिरपडणाउ मुआ, सुहभाषा हुंति पितरिया // 1 // चालतये पडियद्धा, उक्कडरोसा तदेण गारपिया। SERING - येरेण य पदिया , मरिच असुरेसु गान्ति ॥२॥"त्यादि / (अ सू . 20) ( दा...प्रवचन) दर्शनविशुबधादयी विंशतिजिननामकर्माधषा भवन्ति, फेचित पोडोपेस्याहुः / अनिष्ट प 561 तत्, कमिति देते अमः समासनयापेक्षया वाचकमुरुपैयथासूत्रित, तदभिप्रायस्त्वर्थ-अद्भक्तिरित्यत्र सिदभक्के द्वाषिौ वाय-प्यसिद्धाभिधायिनी / अहंदादीनपि प्रा शरणोत्तमहान् // इति धनञ्जयः। तामाशांतनया सिद्धाशतना भवति, सिद्धानां चाशातनयाई दाशातमा भवति / पषमाराधमापि सत्कारणभेदा
Page #34
--------------------------------------------------------------------------
________________ सच्चा गरिश्मि रकरणमिह / अथ शानोपयोगे ज्ञानमहणस्यापि ज्ञापनं सुख्यपरमार्थत्वात् / बहुतशक्ने उपाध्यायान) शान. स्थविराणी व संकलन गरभुतत्वस्य सामान्यतया कथनात् / प्रयत्मतत्वमित्या सपवाग्मण्यस्थातर्मतिः / समातीचे प्रपचनमित्यमर्यान्तरं / तीर्थस्य अपचनशम्नेन नामातरितस्यात् / अत एव पूज्यपारा योगशावेऽपि "भकिस सिद्धेष, गुगषु स्थविरेषु च / बहुमतेषु गच्छो च, तशाने तपस्वियु... पाचायतशीले-चपमायो विनीतता | शामाभ्यासातपस्यागो मुनि प्रभावना .. सइये समाधिसमन, यापूर्व साधुषु / अपूर्वकामपण. विशुविदेशमस्य // भाचततधनाचाभ्यामेते विशतिरामयाः / एको नौ वा त्रयः सर्वे, बान्यः पश जिनेश्वर" पतिहाताधकथाप्रवचनमहारानेऽप्येचं पश्यते / ततः- (अ. स.२१)' अनुत्सेक रति) अनुत्सेकोऽहारस्यागः / (अ०६० 26) पारशी) अत्र परीशब्दतोऽनुमीयते उमास्थानेवारक विक्रमादसाविशतीमध्यगत, यस्मात्"श्रीमतिकमता मागतभु ३५.काले मुनीन्द्ररयो, आचीर्ण चतुर्दशी रवियुगे 412 काले व त्यस्थितिः / 2. पवनामकृभिध 1008 पौषधभयो वेदाग्निकौस्तथा 1134 10. राकार शशिशूल्यभास्कर१२०१भयमा मुण्डिको नैष्ठिकः ॥१॥त्यादि-(.७.१५) (बेदनायाः) अमनोहविषयाणामिति समीपस्थस्त्रानुभावतोऽमनोशाया स्यनुषतते / (0920 32) (सर्वार्थ सिद्ध) अनुत्तरविमानपञ्चकं प्रतरापेक्षया सर्वार्थ सिद्धाभिधानमेष वर्तते तत पदं प्रीच्यते // (भारणापयुक्त ) पदोपभोग्यापेक्षया इर्द भण्यतेऽन्यथा स्वारणकरपे पकविंशतिसागरोपमायुष पषोत्कटतपा लाभात् / (अ.९०४२) (नो तीर्थकर ) तु नोशब्दो नोकषायपासाहचर्यवाचकः / नीतीर्थकरामतीर्थकरमा नोभचारित्री। मदरसपायामधयममा Scanned with CamSca तीर्थकरी) तपथा तीर्थकरीसिया तीर्थकरीतीर्थ नीतीधेकर सिद्धाः 2 तीर्थकरीती अतीर्थकरसिद्धाः 3 चर्यभाजो गणधरा इत्यर्थः / पुण्डरीकतुल्वानामेष प्रहणात् / (अपातीकरा) तीर्थकरव्यतिरिक्तानामिव केषाधित्स्वयं बुद्धत्वप्रवणात् / ततोऽतीर्थकर इति अविरोध. सिद्धिः / अस्तु स्वयंयुद्धत्ये स्पष्ट पब ( अ० 10 सू०७) . युमास्वातिवाचकपिरचितं स्वोपा तत्वार्याधिगमभाय / कथमिति चेत् यतस्ततो पश्याम रति स्वतंत्रमा स्मदः प्रयोगात् / “धागेवैतददक्षिणभषणगणादास्वमानमिव मत्वा / पाते समूलचूलं स भाष्यकारभिरं जीवात्॥१॥ IM पूर्वाचायकतेरपि कविचौरस किचिदात्मसात्कृत्वा / व्याख्यानयति नवीनं न तत्समः कभिर्दा बौटिका मा ममता पतन्निति घृणुत सकर्णाः पश्यत सनेवाः। शरणीकृतपाठान्तरा बीटिका निजागरिरक्षी. वादेतमादिवत् / सरपटापासो बौटिका निर्भाग्यत्वाद्राजापराधियत् / तथाहि- सम्यग्दर्शनशुद्ध पचप्रथम-जर्सच मोक्षमार्गात्पद्यावधिकपीठिकास्थाने यत् मोक्षमार्गस्य नेतारं, भेत्तार कर्ममूभुताम् // मातार विश्वतवाना,पन्दे त- I गुणलब्धये ॥१॥रतिपय तदनीमास्वातिक,विशेष्योनित्वात् / नैगमसमहव्यवहार सूत्रशब्दा नया आपशब्दी I रित्रिभेदी'२ स्थाने नेगमसनव्यवहार सूत्रशब्दभमभिरुटैषम्भूता नया" इत्यनौमास्वातिकं,पिमहाभिप्रायत्वात्। बीटिका माहुर- उमायातिरस्मपथ्यः कुन्दकुन्दाचार्य शिष्यत्वादिति, तदयुकं, तत्कृतेरेष निर्वाहात, l यसनचन्त्रोत्पले जितं जगद्गुरुनामतन्त्रणाादेहतस्स्या जगदे व यकृतिः / तथाप्यतव्ययशाः परेवसी करो। स्यमास्वातिहरि पराकममिति / तथा प्रसन्नचन्द्रोत्पलभाध्ये- प्रवचनानुगै तस्वार्थप्रकरणमौमास्वातिकत्वात प्रश. मरत्यारिभकरणषत् / अनुमितभीका बौरिकास्तत्वार्थप्रकरणे पोटिको प्रत्यलेखकत्याच्चूला प्रत्यलेखकत्येनानुमितत-M ममीका इत्यादि / 2 विशेष्यमत्र तीर्थकरादिक तच न दृश्यत इत्येष दोषः // प्रथमाध्याय सू० 34-35. दि० 2033. /
Page #35
--------------------------------------------------------------------------
________________ तरवार्धा विगम // 34 // "मिकेसमाज, ध्यवहारजगत्रभ शारदम् / जयसामस्त्यजमिति पो-दा कम मनियपि तानि पिता।" प्रथम पुरस्मयमाया-लोभेः पृथगध पाङ्मनसेः / सत्यासत्यविमिश्रा-नुभयेर्गुणनीयानि यते॥२॥"नि गणपतिमा थि परिशिष्टम् ग्ययनस्पतयः स्थायराएलिजीवाणूमीनियावयच त्रसास्थाने प्रचियतेजोवायवनपतयः स्थापराशीरियाव्यवसाय स्पनीमारपातिक"वनस्पत्यस्तारानामेकं स्थाने वापरतानामेम, पव पुतेयतनम्पयन्ताः पृविष्यादषः स्थायरा पा“कसमयोऽपिण्डः"स्थाने' एकसमयाषिप्रहे'त्यरूपमाधुरीकम,मजुगतेरेकमामविकतां प्रति सुयोधरपात। "पंको पानाहारका स्थाने 'पर्क एवौत्रीयानाहारक' इत्यप्रत्यलानुष समयत्रयाः पटिसमुश्याततोग्यत्रा. सभ्ययात्तस्य चानुवृत्ति प्रत्यभाषात्, “शुभं विशुद्धमयाघाति चाहारक चतुर्दशपूर्वधरस्वैष " स्थाने 'शुभं विशुखमयाघाति चाहारकं प्रमत्तसंयतस्येति' तुषवत् प्रमत्तं प्रति बहुविधतारीतेः / 'नं देषा' अनन्तरं पाखि घेदापति पुनरुक्तवत् / गर्भजानामवशिष्टतावश्यं सिद्धेश्यथा देवाः बीपुमांस इत्यभविष्यत् / हेमेजुनतपनीयवद्ध नगमाभासतो नैयायिकवैशेषिकाः, सहमहाभासत सायपातञ्जलयेदान्तिनः, व्यवहाराभासतभायांकाः, प्रजभूषाभासतः सौगता, शब्दाभासतो मीमांसकाः, सर्वाभासतो बौटिका नियाभ // " शिषकपिलायथ पाच-M पतिवेदान्त्यथ जेमिनिरथ सुगतः।। अथ गोशाल उलूका, सन शिवभूतिरितीमे ऽभिपहिणः // 1 // आदिमदशमहावि-शोपान्तिमचरमेष्वाहततोर्थेषु / मन्ये तु जमाल्या-चाभरमेऽभिनिवेशषशा विधियः // 2 // " २हितीयाध्याय सू। 13-14. +दि. 013-14. दि.वि. 022. * निसू. 23. अल्पाक्षरमसन्दिग्धं सारदूषिश्वतो मुखम् / अस्तोभमनवयं च सूर्य सूत्रषिदो विदुरिति // 9 // ततः पृथि. यादीनामे कमिति स्थावराणामेकमिति चाऽभूत्या पाप्यन्तानामेकमिति सूत्रकारीयम् // ५ति अ०सू०३० / दि-सू०२९ / ६लिअ०सू०३१ | दि०स०३०। ७मि० अ०सू०४९ / दि००४९ / 8 हि०अ००५१ | दि० म०५२।९सूत्राप्येतानि दैगम्बराणि तृतीये ऽध्याये आवशादागिपर्यन्तानि. Scanned with CamSca सापाकममममम्मरपारपाकममम.प.कारतरतरतरस्यापपरपरस्यमय 1 रजतममयाः / 11 मणिविचित्रपाश्चां उपरिमूले च तुल्य विस्ताराः 2 पमहापयतिगिसकेशरिमहापुन्दरीक1 पुण्डरीका हदास्तेषा(4)मुपरि / प्रथमो योजनसहलायामस्तपर्व विष्कम्भी हदः / दशयोजनाषगाहः / 5 तग्म ये पोजन पुष्कर , तदूविगुणविगुणा हाः पुष्कराणि च ७तनिषासिम्यो देव्यः श्रीही तिकीर्तिपुद्धिलभ्यः पश्योपमस्थितयः ससामानिकपरिषत्काः 8 गासिन्धुरोहिमोहितास्या हरिद्वरिकांताशीताशीतोदामारी. तपरीत्यभूत्या तेषामुपरीति चेदयदीयम् / प्रथम इति सति हद इति चेदन्यदीयम् / तालिगुणविगुणः IKG परविधिरियभूत्वा तदतिगुणनि गुणा हृदाः पुष्कराणि ऐति दन्यदीयम् / तदुद्भवाः क्षेप्रेषियमूत्या तम्मध्यगा पति पेहयदीयम तम्मध्ये तमिवासिन्यस्तदोः क्षेत्रास्पृषापात् संख्याशरणमिति पेदतिरिक्तमेतत् माभूत् क्षेत्रचतुदेशत्वापात रति पैस पीप्सितानेतनविशब्दस्यानुमाहिस्यात् / षास्त्वपरगास्तुशध्दा फल्गुपिशेषाचोतनात् / चतुर्दशनदीसहस्रपरिघूता इति वन्यदीय बहापत्कं नचन्तराणां परिवार प्रति परिमाणातरीतेः / चतुर्दशादिमदीसहस्रपरिवृता इति चेत् / आदिशब्दे विगुण्यक्रमो वैकीण्य था / नायः शीताशीतोदयोरसाधारणपरिवार स्वात / न द्वितीयो रोहितोहितास्थापना तथा कमिपरिवारस्यात् / मरित पति सुपा चैनच त्यम्पदीयम् / भरतं प्रति विस्तारसूत्र विष्कम्भसूत्रमन्यदीयम् / तद् द्विगुणद्रिगुणा इत्यभूषा त द्विगुणविगुणविस्ताराति दत्यदीय विस्तारस्थानुवृत्तित्वात् / षट्समयाभ्यामनुवृत्त चेताभ्याभित्यन्यदीय दुपमैकान्तदु:पमयोरवस्थितत्वालाभात् / घरमाणवादी दुषमानर केश्येकान्तदुःपमे ति चेन्न आयुरादेवपम्यात् / औप. म्यतः समाधिरिति चेदेवं देवेध्येकान्तसुषमापातामूमय इति व्याहन्यते / चनुगत्यपेक्षोऽध्ययं विधिरिति चेत् / परमाधम्र्यादीनां क्लिष्टतादिदर्शनात्। सामान्यतः स्वास्थ्यं शरीरश्रियं चापेक्षामहति चेन्न, अहेस्सु सर्वाधिकत. बायेष्येकान्तसुषमापाततो माक्षमार्गाप्त्यभावात् / यधेकद्वित्रिपल्योपमस्थितषः कर्थ सख्येयकाला इति / यदि मषतफहरिषर्गकदेषकुरषकाः कथं विदेहेथिति तस्मादमत्रकारीण्येतानि / समयसररररररर
Page #36
--------------------------------------------------------------------------
________________ तत्वा चिगम नरकातासुवर्णकूलारूप्यकुलारकारकोदाः सरितस्त(७)मध्यगा योयी। पूर्वाः पूर्वगा१.पा(त्वपरगाः 10 11 चतुर्दशनदीसहसपरिपूता गालिचादयो नद्यः 12 भरतः पविशतिपक्षयोजनशतविस्तारः पदकोषित तिभागा योजनस्य एतदहिगुणति गुणविस्तारा वर्षधर विदेशाग्नाः 14 उत्तरा दक्षिणतुल्या। 15 भरतरापत• सिस्टम यो बिहासी पसमयाभ्यासपिण्यषसपिणीभ्यां 16 ताभ्यामपरा भूमयोऽवस्थिता१७ पफलिपिषस्यीपमस्थितयो / हैमवतकारियर्षकदेवकरणका१८ तचीत्तराः 19 विदेहे पु संख्येयकाला। 2. भरतस्य पिकाभी जम्यूनीषस्य नपतिः हातभागा 21 अनीमास्वातिकानि, तत्तदोचितीमत्वात् / यत् प्रयोदशेकर्षिशे अविपरस्परे, तृतीयतर्वसप्तमेषु हुदा दो हुदाः, षष्टसप्तमयोः पुष्करं पुष्कराणि / नवमहादशयोः सरितो नद्यः तन्मध्यमाचतुर्दशनदीसह रियतास्ताभ्यामा नवमहादशसप्तदशीयानामस्फूतिः। तृतीयः पीत लेश्यः"स्थाने, आदितनिषु पीतांतलेश्याओत्पथमे l पीतांतलेश्या इत्यभविष्यत् / पूर्वयोवीन्द्रा अनन्तरं पोतांतलेश्यास्तो भीतमः / शेषाःस्पर्शरूपशब्दमनःप्रवीचारा योयोरिति प्रयोयोःस्तो भीतमज्ञः। स्वर्गसूत्रं सौधर्मशानसनत्कुमारमाहेन्द्रग्रह्मलोकलांतकमहाशुषसहस्त्रारेवानलमातयोरारणाच्युतयोः स्थाने सोधर्मशानसनत्कुमारमाहेन्द्रग्राममोत्तरलान्तवकापिष्टशुक्रमहाशुकश ताणतयोरारणाच्युतयो रूपमनौमास्वातिक, निदंशस्योद्देशानुगततयैव रीतेः प्रथमविभक्तित्रयमिन्द्रसंख्यासाधकमेव / सारस्वतादित्यबद्धरणगर्दतीयतुषिताव्यायाधमरुत इत्यत्र मरुत्स्थानीयारिटश इति चेन्न तेषां नवमत्वात् / लोकस्त्विह पञ्चमधीः संसारभ / पूर्यान्तित्वे रिश्तोऽन्यत्र परांतिस्ये नवापि / "स्थितिभवनेषु दक्षिणा धिपतीनां पत्योपममध्य 2 शेषाणां पाहोने 3 असुरेन्द्रयोः सागरोपममधिकं च'४ स्थाने स्थितिरसुरनागसुषणाशीपशेषाणां सागरीपमनिपल्योपमाधहीनमितत्पनीमारवातिकम,उद्दिश्यमाननिर्दिश्यमानयोधषम्यात् / अर्धशम्दी थीप्सीति चैहे. धमपि सम्बन्धोनितस्यायुक्किा,अनुवृत्तिलमिति चेदैकपदेऽसौ मामूत् / यदि सागरोपमधिपायोपमाघंटीन मिता कथं १०अ०सू०२ / दिल्यू०२ / 2 च०अ०सू०२ / दिस०१९ / / ०अ०ए०.२९.१०.११-३२ | दिव्य०२८ / 35 // Scanned with CamSca हिं सागरोपमे अधिके इत्यादि सौधमादिषु यथाक्रम 1 सागरोपमे२ अधिके च३ सप्त सनत्कुमार विशेषधि. सप्तदशैकादशत्रयोदशपंचदशभिरधिकानि 5 स्थाने *सौधर्मशानयोः सागरोपमे अधिके 1 सनकमारमाहेंजयो। सा 2 विसप्तनपैकादशषयोदशपंचदशभिरधिकानि तु प्रत्यनीमास्थातिकानि / यत् पंचमायेषु नाकेष न दशादिभिः सागररायुरषदाहस्थी मुनिः / ज्यादियुतसप्तभिस्स्याह चेत्तुर्यतैस्त्वयि विशेषाकसप्तभिरय पदत सः // 1 // " सौधर्मस्येशानत व कल्पांतरत। / पवर्षाकस्थितिकत्याश्याणततो भवतः / आनतजगदेतत्पथमनतरस्ये. बानिनोम्पत्तिकतेत्याकस्थितिकत्वात् / स्थित्ये प्रथमवेयान्त्यादिवोदेशमेकादशतु विपीयदि विस्पश्मनंतरता करूपयात्यदिखोरपि यदपाचोऽवश्य भेद उदीचाऽपरथा पार्थक्यापगतेः / व्यंतराणी पानंतरं पैरापश्योपमं / ज्योतिषाणामधिकं 2 प्रहाणामेकं 3 नक्षत्राणामधे 4 तारकाणां चतुर्भागी 5 जयन्यापरभाग 6 चतुर्भागः शेषाणां 7 स्थाने परापल्योपममधिकं १ज्योतिष्याणां च 2 तदष्टभागोपरे ३त्पनीमास्वातिकानि / यत् तथा सुरत्यापायी. तिएका:,स्थित्या व्यंतरतोऽधिकाः / विमानवासिनो देवा, यथा, भवनवासिनः // 1 // " माऽभूच्च प्रहादीप्रत्यनिर्देश।। श्रीकांतिकानामर्श सागरोपमाणीत्यनौमास्वातिकमा अस्थानपतिनत्वात् / काटनेत्येके स्पिनत्ये केती भीतममीः। तद्भावः परिणामीऽनन्तमादिरादिमांध रूपियादिमान योगोपयोगी जीवेगुतो भीतमझेः। तस्येथि भावनाः पंचतानंतर बाहर्मनीगुप्तीर्यादान निक्षेपणसमित्याठोकितपानभोजनानि पंच 1 कोषलोभभीरत्र्य हास्यप्रत्यास्थानमनुधीविभाषण च पंच 2, शुण्यागार विमोचिताबासपरीपरोधाकरणभक्षशुद्धिसधर्माधिसंघादा। पंच खीरागकथाषणतम्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच , मनोशामनोनित १५०अ००५.४३५-३६-१७ 1 + दिसू. 29.30-31 / 2 च०असू. 5748.4950-5152-511 दि सू.१९.४०.४१ | 3fo000 42 / 4 .अ.०३९ दि०पू०३९।५ पं०अ०सू०४२-४३४४ / 6 दिस.. मु०४-4-१७८।
Page #37
--------------------------------------------------------------------------
________________ पविषयराग एपेपवर्जगानि पंचे 5 स्पनीमारपातिकानि, पणनः पीनमवश्यात् / मयसम्पापहास्य- 12. रति पुरुषवेदशुभाथुन मगोत्राणि पुण्यं स्थाने सचशुभायुर्मामगोत्राणि पुष्यमिति निर्विशेषविषनम् / "सध्यायः MI पुत्रस्प विशुद्धतायाः, पुरुषस्य कीर्ति प्रति साम्प्रतस्वात् / शतिकात्यार बत हास्यरत्योः, पुण्यस्यमाचार्यविवक्षित परिशिश्म. तरवार्था- स्थात् // 14" सापायविषाकसंस्थानविषयाय धमप्रमत्तसंयतस्योष शान्तक्षीणकपापयाम 2 स्थाने आतापाधगम परिपाकसंस्थानविषयाच धम्य मित्यनौमास्ातिकमपान्य (4) च / पूर्वप्रयोगादसंगमावच्छेदात्तथागतिपरिणामाच तातिरनन्तरमाचिद्धकुलाहचकषश्यपगतलेपालायुषदेरण्डवीजयदग्निशिवाषचेति पुनरुकम् / पर्व नवपरिवानास्मभूति यस्तपाधिगमारूयं पर्यन्तपधात्मकचलाती भीतमशेस्तत्स्थाने "तयायसूत्रकरि, धपिन्डोपल नितम / बग्दे गणीतसंजात मुमास्वाभिमुनीश्वरम् // 1 // इति पचमनौमास्पातिक,पम्दे परसाक्ष्यात्। "धूर्तास्त्वत्कृतिमध्येतु गुमास्पाते ? कियचिरम्। मूलसं घिस्वनाज्ञाता-स्त्वदगुरोः संघजीविनः।।१।।"अथाधीत्य चरस्तोऽस्यां वाचाया भुवि शिरे। अतस्विजनपूर्णायांदा धिवप्रथमसंघिनः छत्रप्रयपधानन्तरं "गंभीरताररषरितदिग्विभाग-प्रेलोक्पटीशुभसामभूतिदक्षः / सद्धर्मराजजयघोषणधीपकः सन, खे दुन्दुभिर्वनति ते यशस: प्रषादी // 1 // मंदारसुन्दरनमेरुसुपारि. मात सन्तानकादिकुसुमोरकर वृशिया / गन्धोदबिन्दुशुभमन्दमरुत्पाता-दित्या दिवः पतति ते पयसा तति॥२॥ शुम्भश्प्रभाषलपभूरिविभा विभीस्ते, ठोकत्रयपुतिमतां पुतिमाक्षिपन्ती / प्रीदिवाकर निरन्तरभूरिसंख्या-दीप्त्या जयस्यपि निशामपि सोमसौम्याम् // 3 // स्वर्गापवर्गगममार्गचिमागणेशः, सद्धर्मतस्यकथनकपटुधिलोक्याः / दिव्य पनिभषति ते विशदार्थसर्व-भाषास्वभावपरिणाम गुणप्रयोग्यः // 4 // अमानतुंगीयानि, बहीचिनीयात् / / EXI 'अशोकपूर्वया सबै प्यातपत्रत्रयांलया / प्रातिहाष्टितय्या ते, जाताः प्रमनसो जनाः ॥१॥"प्रथमे घोषणपोषकचनति प्रवादि / द्वितीये सुन्दरसूवाचा, तृतीये प्रभाविभापतिदीप्तयोङसंतविभुदिवाकर निशे / तुयें गमस्यभापी प्रयो - अ०अ०सू०२६ दिसू०२५ / 2 न०अ०सू.३७३८ दि०.१६ / 3 दिन्द अ०स०७ / / 36 // Scanned with CamSca रसम्सरहामपERENA SHस्प स्यश्च त्यादि बौटिकतिमिरोपलक्षणे / अत पदं भवति / मुनिशाखचीरा पीटिकास्तथा प्रति कुन्दकुम्वकर्तृ: 21 कतावादित्वाकुन्दकुन्दं प्रति मनव्याकर्तृसीमन्धरस्वामिकतावादिन्येन मुनियशश्चौरा ष, अर्वाचीनलिका यौटि- 1 काः प्रषचनवाद्यलिास्यास्प्रवचनवाद्यज्ञानत्वेनापर्षाचीनशाना ब, बोरिकशाखमफलमबीजकत्वाधिनतस्पतालोर बौटिकतिमिरोपलक्षणे / हतपरस्परा बौटिका प्रदिलत्वाच्छेधादियत् / तथा हि- पकषां खर्यगती वीराब्दोतो | विधमनृपोऽन्यपुसांगतः शकराजः / षिकमशकयोरन्तराब्दाः शराघोषाः 135 पकत्र धर्मान्तदिनानन्तरं पश. रकधूरग्यत्र दुषमाचरमोननषतिपक्षतोऽग्धिर्मान्तः / एकत्रादुषमान्तमृषिधर्मोन्यत्राणुमतातिरेष पचिदित्यादि। अमालोकितस्वरूपदा बौटिका अग्धत्वाचार्याकादिवत् / तथा हि-तेषां जम्यूमित पचममनुसरधिमान च प्रकर्षे पोपपतविरहकालः षण्मासाच करगणितापेक्षमिह भरततो हिमाद्रिय गुणोपरितनतारा विगुणाधेत्यादि उपकारिवापयेप्ययंती मन्दायन्ते पौटिका अनुपासितगुरुन्धावनेचरादिषत् / तथाहि- सम्यग्दर्शनशानधारित्राणि मोक्षमार्ग इति / कृतस्तरामिह चक्षुरादिदर्शनस्यापि प्राथम्याप्तिः / विशुद्धधप्रतिपाताभ्यां तविशेष पति / कुतोऽत्र ऋजुशब्दः क्षेत्रगामी इत्यादि / अनालाप्या चौटिका मुशलषाक्त्वात्पशाचफिषत् / तथा हि- तेषां फर्काका. दनि निषधशिखरोपयुदितषतोः सूर्याचन्द्रमसोर्षिमानध्वजस्तम्भगताहस्पतिमा अप्रत्यायोध्यापुरीस्थन किणा नेमा भ्यां वृष्टया सभाठोकाः प्रतियोधिताः / कषलाहारिगुदषद्त्तमादीनां नीहाराभाष इत्यादिशाबगुम्फ प्रति सप जीया पौटिका थापतानीतिकवाददृकुमारादिषत् / तथाहि-" अधियसहस्सं बारस, तिचउम्थक सहस्सय पउमे / मचे गोमी भमरे मी वरदहदेहो दु // 1 // " अस्थानपतितमेतत् / यीजनशदाण्याहारे श्रीग्नि याम्पति वियोजमाप्तेरापासात् / / १प्रापिपुलमती मनःपर्याया१४७४
Page #38
--------------------------------------------------------------------------
________________ BANANAGariLMMARY तरवार्थाधिगम 'तेरहकोडी से, पाषण्णा सासणे मुणे यथा / मिस्सम्मिय तणा, असंशया ससमयकोडी // 2 // .. अस्थामिकमेतदित्यादि / अपि च प्रसाचन्द्रोत्पलभाष्ये- अप्रमाण गोमरारियायः शौरसेनिकत्येन बधिरपि बहकायस्वाठोकभाषायत् ।.ग प्रवचनस्य बीजस्ये संस्कृतं भवति परमामारानीरवारमातकामारभारानईस्पेन घेवादीमा प्राकृतादीष / प्रवचनस्य वागर्धमागधी सर्वचाक्परिणामित्वात्सर्वमातृकाकोशश्येन दादीनां संस्कृतमिव अर्धमागधिक पसमय प्राकृतादिमयत्यादईदादिमयत्येनीकार / सिद्धमधमागध्याः पशसमयत्यपरचत्वारि परिशिष्टम् Scanned with CamSca // 37 (पटचत्वारिंशदिति) 1 प्राकृत निर्मनृशषक: पाः प्लुता यदि मागध्या दृश्यन्ते / कपाश्मपणे सत्य माधीलिपितुयुगपर्णा / ऋदपाः पतितां संस्कृतमहति कित्येतदगीणतया 1. देवाशागपरिणतं ब्रह्मचमणषिभिरनुपात्तमिति प्रसन्नचन्द्रोपलतः -2- फलवर्णकमाये ii. औ,ताहण्यशशिरस्यपी / "कण्ठ पौ प्लुतषिसगौं च, प्राकृते न चतुर्दश // 1 // अस्या डप्यनुस्वारो,व्यञ्जनं स्वादिमध्यगम / स्वस्थवर्गपरौ स्याता, हुमाये श्रीच कुत्रचित् // तथा- जिहचतालव्यशोर्भाषा-दभाषाजरदात्यसामा मागध्यामबशिष्यन्ते,पश्चापदशभिपिना // 1 // तथा- पैशाच्या दणहीनावात्, षोडशानामसश्चरः / तृतीयतुर्यानधास्युचुलापैशाचिके पुन।।२।। tomaha / परेषां प्रणिषिश्यन्ते,नदियुयोरमी अपि / तथा अपभ्रंशेग्मण्यासावादशोनितसंग्रहः॥३॥ इति मातृकाप्रकरणे -12- / 2 मग रायगिह पुर-लक्सा छापति गामसंखार्य / तथा, बारां सुरले गामा अडसद्विलक्सपणसहस्स AU7 // इति महारतः।-१ शवर्णत्वेन हाचत्वारिंशदादिषण प्राकृतादित उदग्मातृकत्वासापञ्चाशनानिषमसंस्कृततोऽांग्मातृकत्वेन सिद्ध तममिष अन्तर्मगधवनिकत्वं महत् मगधानामायदेशत्वान्मगधानां प्रथमार्यदेवत्वेन महत्तममिव / सिद्धं मगधानां प्रथमार्यदेशवं प्रथम दिश्यविपुलदेशत्वात् जिनमुक्तिबहुलदिश्यविपुलदेशत्वेन सिद्धतममिष सिद्ध मगधानां विपुलदेशत्वं पट्रपरिलक्षपामस्थात् साम्राष्टषष्टिलक्षप्रामत्वेन सुराष्ट्राणामिष / जिनमुक्तिबहुलदिश्या मगधाः सम्मे'तशिवरच्छायाचतित्वासाञ्जयछायापतित्येन साधुमुकिबहुलविश्या सुराष्ट्र वित्यादि / ननु " छत्तीसे परिस० सप, विषकमरायल्य मरणपत्तस्स || सीरने बलहीप, सेषडसध्यो समुप्पण्णी ॥१॥"इति चेत्,' बोटिका अनन्तानुगन्धिकषावित्यावार्यवपियवनादिषत् / यत्प्रवचनमावश्यफनियुक्ति:- "छल्पाससवार नबुत्तराई तड्या सिद्धिं गयस्स धीरस्स | तो वोडियाण दिनी रहषीरपुरे समुप्पण्णा // 1 // रहवीरपुरं नयरं, दीवगमुजाण अज्जकन्हे य / सिषभूहस्सुपहिम्मि य, पुचछा थेराण कहणा य // 2 // 1. ALऊहाप पास, बोदियसिषभाउत्तराहि म / मिक्छादसणमिणमो, रहवीरपुरे समुष्पर्ण // 3 // ति // " अत्र प्रसचन्नोत्पलभाष्यम,अतत्स्वामिकं प्रवचन कालानियालेदादिषदिति चेत्, परावृत्तिमा प्रषचन परिता. नुवादापेक्षणात्पर्ययापेक्षणेन द्रव्यभिष / तथाविधपरावृत्तिमत्प्रषचनं समुपजिस्सह प्रभृतीनां पदानां स्थाने समु. प्पण्णादीनां वशनादबहिस्सर भविस्सत्यादीनां स्थाने पट्टा होत्यादीनामिष / आपूर्वगतकाल तस्य परावृत्तिः पूर्वगतीनां प्रवचनस्वामितासिद्धेरहंदूगणधराणामिव / प्रबचनं सावयषमाचारादिमचाचरणादिमस्येन पुरुषाकार पप / परिवाद प्रशस्यते प्रवचनं प्रति प्रधानत्वात्पुरुषाकारं प्रति शिर इव / पूरियाद: प्रशस्यतेतमा अपचना JEC प्रति महानुभाषित्वात्सुवर्णपुरुष प्रति शिर एव / पूर्वगतम्युच्छेदस्तस्विशोच्यो ठोकाधिकारस्थाददृम्युकोष / न पूर्वगतल्युमोदे सर्वप्रषचनम्युच्छेदस्तधास्वाभाव्यान्जिनम्युचोदे सर्वमुनिभ्युच्छेद वित्यादि / अपि च प्रवचन MP चिरन्तनतामसापक विक्रमसहारकीय सिद्धसेनदिवाकरकृतिसम्मतिन्यायशास्त्रम- केई भणति 'जाया, आणा पपरपस
Page #39
--------------------------------------------------------------------------
________________ Scanned with CamSca धिगम साया न पासा जिणोत्ति। सुत्तमयलयमाणा, तित्थयरासायणा भीरू // 1 // सुतमि चेष साह, अपायसिय ति के.पार्ट 2) मि। सत्तामायणभीरहिं तंपिदव्यर्थ हो // 2 // " इति तस्यवाची युगपदुपयोगस्यमाननेनागृहकाया अपि IN मोपयोगवादिषचनिताप्रतिपादवित्र्यास्तीर्थपान्थेराराध्यमायत्वारकोठादिभक्षणेनाचारचरिताया अपि परकायाः परिशिश्म. कार्यसिविहेतुशकुनाया इव / विक्रमसमारकीयः सिद्धसेनो विकमप्रतियोधहेश्वर्हद गुणानुपाववानिशिकानां कतबासिहासनाधिशिकान्तर्गत विकमयशश्चतुःश्लोषया रव, पूथ्यः सिद्धसेन उपदेहिकोपयतमहानिशीथपस्तिकालिख 12 / 30 / / हरिभा प्रत्यनमस्तृत्वादयुद्धपाचादिषत् / यूथ्यः सिद्धसेनी "जगुप्साभयाज्ञाननिहाधिरत्य-गभूहास्योपमिथ्यापरागैः। यो रत्यरत्यरतरायः सिपेवे,स पकः परमात्मा गतिमें जिनेन्द्रः॥१॥ इति सदा योगवार्षिशिकापचती दोषाशवशकं प्रत्ययौरिकया वक्तृत्वात्, “अन्तराया दानलाभ-बोयभोगोपभोगगाः। हासो रत्परती भीति-जुगुप्सा शोक पप - च॥कामो मिथ्यात्वमझाम, नित्रा चाधिरतिस्तथा / रागो देषश्च नो दोषास्तेषामादशाप्य मी॥शाति प्रथमका. उपचतो हेमाचार्या इत्यादि / प्रषचनसमुप्पण्णावत् यौटिकसमुपपणो इति चेत्,न, देवसेनवर्तुपेनार्याधीनस्यात्। कथमन्यथा “सिरिदेषसेणमुणिणा,धाराप संबसंतेणं / रही सणसारो,हारों भव्याण णयसपणषप"९९० इत्युकिः॥ बौटिकाभिरतना भर्तृहरिभ्रातृशुभचन्द्रकृतेयोंटिकतापटहानुदिशबिमानं नषकपषत्वात्परासरसुतण्यासहते वैष्णवतापटहविष्णुपचादिपरत्वेन वैष्णषा इयेति चेत् / बारकचौरा बौटिकाः समन्तभद्रादिकवीन्द्रभास्यता 1. जयन्ति जिनसेनस्या 2 दिपयधानायकारकशुभचन्ने भर्तृहरिभातृतामानित्वात्"श्रीमद्विक्रमभूपतेर्सिकहतस्पशायसंख्ये शते. रम्येऽष्टाधिकवत्सरे सुखकरे भाडे द्वितीयातियों" / प्रभृतिपद्यावधिकपाण्टुपुराणकारकशुभचन्द्र इव | प्राषचनिकाः प्रमाण परसमयेऽपि तेषां प्रसिद्धेश्वबसूर्यादीनामिव / यस्मात् स्कन्दपुराणान्तर्गतनगरवर्णनोपपुराणे / इश्चरा-"शाला प्रामगृहं प्रोक्तं, नाला तु जिनमन्दिरम् / श्वेताम्बरोपदेशेन, श्रापस्तविधीयते // 1 // गौरी। कीवृशाश किमाचाराः, कर्म कुर्वन्ति कीदृशम् / अवतारः कथं तेषां महादेव निगयताम् // 2 // // 38 // चर: तपशोपितसजा, मलक्लिा कलेवराः / स्नाय्यस्थिधर्मषपुषो, निहतान्तरशत्रयः // 3 // तुम्बीफलकरा भिक्षा-भोजिनः सितवाससः | सकम्पला रोमयुक्ता, अजारीमप्रमार्जिनः // 4 // गृहणरित शुद्धमादार, शाखश्या चरन्ति ये / न कुर्वन्ति कदा कोप, दयां कुर्वन्ति सर्वदा // 5 // मुकिकारणधर्माय, पापनिष्कन्दनाय च / अवतारः कृतोऽमीपा, मया देषि युगे युगे // 6 // यदमीषा महर्षीणां, जलदानादपि मिये / सुकृतं प्राप्यते लोक-नं हि तयज्ञकोरिभिः ॥७॥रतिश अत इदं प्रसन्नचन्द्रोपले "जरहिरन्यैरपि येषवृत्तितो, यथामतीमे वयमेष बीक्षिताः / न पशिमः साहतिकविनिर्णयो, वृथा यथा जातगणा! कदामही / स्यादि // " सानेष प्रति चित्मीदि-रियं'ना पारमार्थिकी / येषां विहन्यते चेती, न कीया जीविकादिभिः॥१॥ - जयन्तु प्रवचनै कताना मुनयः / ॐ नमः पाश्चाय // COP* sgarfacarfar-*-faroopse x ce // इति श्रीतत्त्वार्थभाष्यटिप्पनकम //
Page #40
--------------------------------------------------------------------------
________________ Scaneu will CamSca तरवार्था परिशिष्टम्. NELiHitSEELI धिगम // 39 // P A // इति श्रीतत्त्वार्थभाष्यटिप्पनकम् ||