________________ ताचा रिशिष्टा. धिगम 14 // (अपकसिगा)- रामकृष्णप्रतिकृष्णा अचकतिन इत्युच्यते / ( सोपकमा )- चरमदेवानी तीर्थकरपरमेश्वरजिताना सोपक्रमत्य शिष्योपचाराय शापितमस्ति / कोऽर्थःस्कन्दकाचार्यान्तेषासिनामिष यन्त्रपीलनाथुपसर्गप्राप्तिभवत्यपि तद्धमुक्तिगामिनाम् / मण्यते च गजमुकुमालमहर्षिः सोमिलबाह्मणविरचिताऽग्युपसर्गकष्टसहन निश्चलध्यानो मुक्तिमयापदिति / परमार्थतस्तु निरुपक्रमत्यमेवेह / यदाह-" उत्तम चरमसरीरा, सुरमेराया असंखगरतिरिया। हुति निरवक्कमाऊ, दुहावसेसा मुणेयव्या // 1 // " इति / अत्यन्तगाढाभिप्रायेण बलस्य कर्मणो निकाचितत्वं स्यान्निकाचितं चाऽवश्यक्रमयेषफलमिति / (अ० 2 सू०५३) (पप्रतिष्ठा ) तपथा- रत्नमभायां सधिस्तनयोजनसहन पङ्क इत्युच्यते / इत्येषमापध्याः / सप्तम्यां तु साधिपश्चाशत्सहनयोजनानि (अतिथलसंख्या) अत एव विज्ञायते ज्योतिष्कलोकवैमानिकलोकेषु नहि पृथिवीति यौक्तिकी संशा / पृथिघीकायत्वादपि असर्वतो विस्तृतप्वात्तेपाम् / कोऽर्थः, सर्वेषामप्यू_लोकविमानानां भिन्नशो भिन्नश एष ज्योतिष्कविमानानामिषाणभूमयो भवन्ति / न तु रत्नप्रभादिषदेकैवाहकमूमिः / औदारिकशरीरिणो मनुष्या विमानाद्विमानान्तरं न हि गन्तुमीशेरन् मध्यमार्गनिराणत्वात् / न खलु स्वभषदेवशक्त्या नृजातयः पथि निराणे चरणसाफल्य कुर्वन्ति ततः / . ... / (विशेषेण ) रत्नप्रभाधनोध्यधस्तनघनवाताच्छर्कराप्रभाघनोदध्यधो धनवातो विशेषाधिक त्यासप्तम्याः॥ (अ०.३ 10.1) RICE (पनबलयाः) तत्किञ्चिच्छखमेव नात्र भुवनत्रये वर्तते येन कथं चिदपि नरकनिवासमूमिः श्लक्ष्णभावं भजे. दिति यज्रवाहलयो येषां ते ( अ०३ सु०२)(1AILER // 12 ESHHHHHHHHHHHHELLELENANHMMHIRANATHUNARIYA - ( कापोता)- दहत नगरमेतान्मजातिविपाधा, कथमपि हत पुंसः सायुधा पव वध्या: / प्रहरत इह हन्मः शेपितः किं पराकः, द्रविणमभिलषामो दुर्विकल्पः किमर्थम् // 1 // " कधिचोरौरिकां कृत्वा ग्रामे प्रविष्टस्ततः पृष्ठसमागतैः षड्भिर्धनस्य स्यामिभिभिन्नशः संकल्पः प्ररूपितस्तथैव पणां लेश्यानामभिप्राय: / इह तु अशुभास्तिस्रो ग्राह्याः कृष्णा नीला कापोतेति // (अध्यवसाना) अध्यवसायोऽध्यवसानमित्यनर्थान्तरम् // (नित्योत्तमकेन ) पतच रहस्य- तत्र भवनानि रत्नप्रभायां याहल्यार्धमवगामाऽधो भवन्तीति वक्ष्यमाणवि. चारसाभिप्रायसाफल्यज्ञापकम् / यतः केचिजडा रत्नप्रभाषा यादल्यार्धमिति श्रवणाभ्रमशः पतन्ति, वदन्ति चैर्ष रत्नप्रभाया नयति योजनसहस्राण्यधो भवनपतयो भवन्ति, नवति चष नारका इति / तदयुतमेव / नो चेत्प्रथम. पृथिव्या उपरितन एव दलेऽधस्तन एव वा नारकाः प्राप्येरन् / प्रोक्तं तु सामान्यशो मध्ये भवन्तीत्येव ततः / यदागमः- ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेययसापूयरहिरमंसचिखललित्ताणुलेषणतला असूझ्या बीभत्सा " इत्यादि प्रज्ञापनोपा। केव: तोर्यकरपरमेश्वरस्य पञ्चकल्याणि केषु जायमानेषु नारकाणामुषोतसुखे भवति नान्यदा ततः // ( उष्णशीते शीतोष्णे) बहूनामुष्णास्तोकानां शीतेत्युष्णशीते / बहूनां शीता स्तोकानामुष्णेति शीतोष्णे // (प्रथमशरत्काले ) परतूनां द्विमासकत्वादूद्वाभ्यां मासाभ्यां क्रमशः प्रथमत्वचरमत्यव्यवहार इति / / (निसन्या ) अग्निसायजितस्य गृहावासर्जितस्य वर्जितस्येति // (कि) न हि खलु तथानिकस्तेनैव पीडां प्राप्नुयात् / श्रूयन्ते दृश्यन्ते च महाक्षारजललवणाणषषासिना मत्स्यानां लव गावांमसेव दि तोषरूपं सुखं तथैतेऽपि नारका भावनीया इति // (मिथ्यादर्शनयोगात् ) केपादिदेव च मम्यक्त्वदृष्टित्वादवधिज्ञानमपि / तग प्रायो व्यषहारे न व्याख्यातम् / Scanned with CamSca