Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ तरवार्थाः परिशिष्टम्. धिगम स्वरूपतः केवलशानेन विषयीकियाते त एषाऽवगाहनातः केवलदर्शनेन विलोक्यन्ते / स्परूपविषय हिज्ञानम् / अषगाहनाविषयं च दशनम् / एतावता मानतः सर्वेपामध्यवगाहना नहि निर्धाय ते, दर्शनतम स्वरूपमिति अत एवं तयोः साकारनिराकारताकममोक्तिः। "सहमहः स्मा"-अनाधनम्ता जीवावयति / ततः सहमहाभासो व्यचिन्त. यत्-पर्याया दह खलु ये क्षणक्षयिणस्तेषामभाष पर निश्चीयते. द्रव्यत्वस्यैष कृतार्थत्यादिति असावपि न सत्कार्यः। कथमन्यथा कालत्रयकल्पना समुचितेति / " व्यवहारेण भणितं ".-यत्र यत्र नयनेन्द्रियस्य गोचर त्वं स स लोक ति, ततस्तदाभासोऽधीत् "पतावानेष लोकोऽयं, यायानिद्रियगोचर" इति / अयमपि महामूदः, यत पतावानिति पदभषणावहयो विचारे पतन्ति भरक्षेत्रमेवेदं लोको नाम्य इति / तदा च देवनारकादीनामसंभवश्वेष्टते, स च प्रत्यक्षदुष्टः, अतो लोकस्य रम्जुचतुर्दशकप्रमाणता झेया // ऋजुसूत्रो जगाद "-वर्तनाभिमता विश्व पदार्था इति / तत ऋजसत्राभासो विममश-वर्तमानसमयविषयमेव सत्यम्, इतरत्पुनरिन्द्रजालमिति / एषोऽपि पापीयान, क्थमन्यथा ज्ञानदर्शनाभ्यामतीतानागतवार्ता यथाषदुपलभ्यत इति,। अतीतानागतयोर्यस्मात् कथञ्चिन्नाशानुत्पादौ स्तः, असषमस्तीत्यर्थः / कविरच तवंपरीत्यं सयमध्यस्तीति स्याद्वादात् / " साम्प्रतशब्दः प्राह ''- अर्हन् खलु य स तीर्थकरादिपर्यायवानपीति / ततस्तदाभासोऽस्मार्षीत् / अईहादपर्याय एष तीर्थकरशब्दपर्याय इति / असावपि यालिशत्वं पठति यतः, कथमन्यथा 'अहं पूजायामिति धातुप्रयोगाद्विश्वत्रितयविनिर्मित पूजामईतीत्यर्हन, तीर्थ चतुधिसई करोति निष्पादयतीति तीर्थकर इति पृथक् पृथक् प्रयुज्यते, पूजाग्रहणप्रवचनसम्पादनपर्यायाणां कथञ्चिद्भिन्न त्वात् / न खलु परमपूज्यताज्ञापनेन तीर्थस्य कर्तृत्वज्ञापनमेकाम्तशो लभ्यत इति / "समभिरुढो ग्रते स्म"- अई. तीर्थकरशब्दो भिन्नावेष, भिन्नार्थत्वादिति, ततः समभिरूढाभासश्चिन्तयतिस्म-यः कश्चिदईन् सोऽन्य पब, यश्चापि कश्चित्तीर्थकरः सोऽप्यन्य पवेति / असौ जास्मशेखरोऽपि परिहरणीयः / पर्यायाणां मिथो भेदेऽपि द्रव्यतस्तेषा. मेकत्वात् / "पवंभूतोऽथ व्याचप्टे"- भईणामधिगच्छन्नेवाह नित्युच्यते / तदा तदाभासेन विचारितं यः श्वो मा सSSSHASASSSSSSSSAINMENT पूजाप्रकर्ष प्राप्तः प्राप्स्यति वा नासावईन, अईतीति वर्तमान क्रियाशून्यत्वात् तदिति / असावपि महता हस. नीयः, कूपमण्डक इथ तस्वानभिज्ञः / न हि खलु जलाहरणकियाविरहितोऽपि कदाचिघट इत्यनुच्यमानो घटो लोकोपचाराय जायत इति / इद्द नैगमावलम्बिनो नैयायिका वैशेषिकाच / समकालम्बिनोऽतवादाः, साङ्ख्यदर्शन च / व्यवहारैकानुपातिनश्चार्याकाः / ऋजुसूत्रैकनिविश्मतयो बौद्धाः / शब्दनयभेवावलम्बिनो वैयाकरणाः / सर्वेऽप्यमी पाखण्डवृत्ताः संसारभारवाहा इति / यौदाश्च नैयायिकशेषकापिला-चाकवैयाकरणाश्च बौटिकाः / ये निद्वयाः सांशयिका विमेधसः, सर्वऽपि ते संतमसस्वरूपिणः // 1 // " तत्र बौद्धाः सौगताः शाक्याः शाक्यवंश्याः शून्यवादिनः क्षणक्षयिण इत्यनर्यान्तरम / नैयायिका आक्षपावा अक्षपदवश्या इत्यनान्तरम् / वैशेषिकाः शेवाः औलूक्या उलूकवंश्या इत्यनर्थान्तरम् / कापिलाः कपिलबंश्या योगाः साख्याः , घेदान्तिनोऽद्वैतवादिन इत्यनर्थान्तरम्, चार्षाका आत्मचर्वका आत्मवादका आत्मनिषेधका नास्तिका लोकायतिका बार्हस्पत्या वृहस्पतिश्या भूतबादिन अक्रियावादिन * पृष्टमानिन इत्यनन्तरम् / घेयाकरणाः शाब्दिका व्याकरणाधीतिनः शब्दविद इत्यनान्तरम् / बौटिका दिगम्बरा जैनाभासाः शिषमूतिघश्या नग्ना आजीविका इत्यनानन्तरम् / निद्या निधका व्यलिहिन गुमदम्भाः पण्डितमानिनः पामरा इत्यनर्थानन्तरम् / सांशयिकाः ससंशया बादरवुद्धयः श्लथमतयः साधारणश्या पातूलवशा अत्यनर्थान्तरम् / विमेधसो बाला जडा मन्दा मूर्खा समगोगषया बालिशा मूढा यथाजाता मातृमुखा षिषर्णा अशा वैधेया देवानांप्रिया जाल्मा अक्षानिकाः शिशव भ्यनन्तरम् / समासतस्तु मे कृत्स्ना अपि यथा मिथ्यात्विनः मिथ्यामतयः कुषादिनः दुर्यादिनः पाखण्डिनो विवृशो हतवशो निलोचनाः अपारमार्थिकाः तामसाः तिमिरासिन: मिथ्यावश: मिथ्यावर्शनाः बहुलसंसाराः स्वतोषिराधकाः पशवः अनन्तानुबन्धिनः शानिनः Scanned with CamSca

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40