Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________ 56 तावार्था परिशिरम. धिगम पवरित 1 महर्षयः / यतोऽनन्तानुबन्ध्यषयावेष नारकत्वमाप्तिरिति अनातानुबन्धिनमा कपाया अत्यन्तात्यः स्तरोत्रविकारास्ततः। ननु तहि क्षपितसप्तप्रकृतीनां क्षायिकाख्यसम्पतयतामगि श्रेणिकादीनां केपाविद्दुत. संभवस्तभूमिनिवास रति न याच्यम् / शेषकायेव्यपि प्रतिभागतोऽनन्तानयग्धिस्वभषणात संभवात कषायानां प्रतिभागाचतुःषष्टिरिति / (कोध) अपि च / “नारकेषाधिकः क्रोधो, मनुष्याणामहं कृतिः। . तिरधामधिका माया, लोभी देयेषु चिन्त्यत ॥१॥"ति। ( 0 3 सू०३) (पृथिवीपरिणामक्षेत्रानुभाष ) आपञ्चम्याः स्वयं परिणतानि शस्त्राणीत्यर्थः / अत एव पष्टधा सतम्या च शस्त्रोत्पन्नषेदना न भवन्ति नारकाणामिति / किं चान्यद आपञ्चम्या विकृर्वितान्यपि प्रहरणानि जगत्स्वाभाध्यादेष समाधेयानि | कोऽर्थः तथाषिधाऽचिन्त्य जगत्स्याभाव्यमेव पञ्चमी भुवं यायनारकाणामायुधषिकुषणशक्तिसाफल्यजनकं वर्तते / अतोऽपि च षष्ठीसप्तम्योस्तदभावः / / (शूनायातन ) शूना जन्तुबधस्थानम् / ( अ० 3 सू०४) (प्राक् चतुः )- " सत्तसु खित्तजवेयण अग्नुन्नकया वि पहरणेहिं विणा / / पहरणकया वि पंचसु, तिसु परमाहम्मियकया पि // 1 // " ति / (परमाधार्मिका) परमाच ते 'अधार्मिकाः पापाश्च परमाधार्मिकाः / नतेभ्यः परतराः केऽप्यधार्मिका इति / Kores8666166 पपहिं कारणेहिं, आसुरियं भाषणं कुणा // 1 // " इत्युत्तराध्ययने (अ० 3 05) (ताच्छील्यात् ) तदेव दुःखदानाख्य शीलमा वारो येषां तच्छी लास्तद्भाषात् // ( अम्बरीषभर्जनयं) अम्बरीषो प्राष्टूस्तत्र भर्जनम् / SHLESHHHHHHHHHHHHHHHHHHHHHHHHHEERIEEEET (शाइय लापकर्षणः वैतरण्यघतारण )-- “हण हिंदह भिदद ण, दादं सद्दे सुणती परधम्मियाण / ते गारगा भयभिण्णसण्णा, कंपति के नाम दिसं षयामी // 1 // " इति प्रवचनमहाराजः / अहह नारकान् परमाधार्मिकास्तप्तलोहरसं पाययं ति / अत्यर्थतप्तलोहस्तम्भं चोलिजयन्ति / कूटशाल्मलीतरुसुतीक्ष्णाग्रभागशः समारोपयन्ति / लोहघनैरभिघातयन्ति / वासी शस्त्रविशेषः,क्षुरः चरमो षा, ततस्तैस्तष्णुवन्ति / क्षारस्तप्ततलेरभिषेचयन्ति / लोहकुम्भे पाकमिष पाचयन्ति / यन्त्रे पीलयन्ति / अयःशुलै दयन्ति / ककचः पाटयन्ति / अझारैर्दहन्ति / शूचीशायलरपकर्षयन्ति / सिंहादिमहाघोरस्थापदरूपैः खादन्ति / तप्तबालुकासु अवतारयन्ति / असिपत्रवनमध्यशः प्रवेशयन्ति / वैतरणीनदीमवतारयन्ति / परस्परैर्योधयन्तीति यहष पवेत्यादयस्तेषां पापकर्मविनोदा न च व्यासतस्ते मनोयाग्भ्यां चिन्तयितुं कथयितुं च शक्यरत इति // ( अ०३सू०५) ( असंझिनः प्रथमायां इत्यादि ) यतः प्रोक्तं-"असन्नि सरीसवपक्खि, सीह उरगत्थी जंति जा छट्ठीं। / कमसो उक्कोसेण, .सत्तमिपुदीं मणुयमच्छा // 1 // याला दाढी पखी, जलयर नरयागयाओ अइकुरा / जंति पुणो नरपसु बाहुल्लेणं न उण नियमो // 2 // " अहह भेतव्यं संसारात् / (लोकः ) चतुर्दशरज्जुममाणाधगाहो लोको भवति / इह रज्जुविधा- औपचारिकः पारमाथिकच / तत्र लोकानां बुद्धिस्थर्याय वृष्टान्तप्रायः प्रथमः | स च यथा "जोयणलक्खपमाण, निमेसमित्तेण जाइ जो देवो / ता छम्मासे गमणं पयं रग्गुं, जिणा दिति // १॥"इति / द्वितीयस्तु सर्वाऽसंख्यातवीपसमुद्रयोजनप्रमाणः / ( गोकन्धरार्धाति ) गवां कन्धराध मूलत उपरिशादिति यावत्मकुचित भवति, अधोमूलतस्तु विस्तृतं स्या Scanned with CamSca

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40