Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________ धरमर निविशेष सुवर्णरजसी इति / ( अ 2 सू.४२) (तास) फेन लक्षणेन त्या तेजस लश्यामिति / अत्रीपयते-आहारपपने हितेशसक्यवीपकार। / पानि जीवन तामौदारिकपिण्डे रुधिरमांसाचीनि बहितापिनपत यऽस्त्यानमानि मान्ति तरिकर तेजसस्य सामरंम् / ततभ जीवस्य तेजसकार्मणाभ्यां साकं भवान्तरे गतस्य पृष्टाऽविशेषितीदारिक मांसापेक्षया प्रायः स्यानीमन भवति कोकाम पाहपश्यो विमृश्य संशेरते अधिरमेव नुजीच इत्यादि (अ. 2044) (औदारिक)-अत पथ उदरापमौदारिकमिति लौकिक पवाऽर्थः / अन्यथा औदारिकस्य सम्मूगर्छन / स्यात, न च सन्मूठितमीषा उदराजायन्त इति वक्तुं शक्यमतः (अ० 2046) (आहारक चतुर्दशपूर्वधारिणः)-आहियते गृह्यते सूक्ष्मातिसमविचारप्रत्युत्तर परमेश्वरप्रदत्तमनेन शरीरेण कत्या पूषधरेरिति आहारकम् / तच्च शुक्मपाक्षिकभव्यानामेव भषति तेच्यपि चतुर्दशपूर्वधरेष तस्यापन शक्यते पत्तारिप बाराओ, पासपुष्पी करे आहारं / संसारमि पसंतो, पगमये दुन्नि पाराभी॥१॥ माप्तचतुर्चाहारकदेखा नियतं तद्पमुकिगामिन इत्यर्थः // (म्योपचित ) आहारकारीररुप तीर्थकरगणधरशरीरेभ्योऽनन्तगुणहीन पत्रमानुत्तरविमानवासिदेवाच्चानन्तगुणाधिकं भवत्यतः ( अ० 2 सु०४९ ) (औदारिकर्वकिय )-आगमे च "रालिय बैतषियं आवारग" त्यादि / तत्र चपरलं पिरल्टप्रदेश तह. चौरालिकमित्यप्यर्थः / चिकुष्प रति सिद्धान्तमसिद्धो धातुः। विकुषण स्तियं कृषिकमित्यप्यर्थः // (हेयं मे दाय) यपि नारकाः परमाधार्मिकै धन्ते भेषन्ते दाद्यन्ते च तथापि न हि तेषां तदेहं मुलत. मोत्ते भेतुं दग्धुं शक्यते फेनापि पारद व शीत्या शीस्वाऽपि ते नारका नातियेलाऽतिकमेण मिलान्येव ततः // (हार्य) हायमिति च पैकिय न स्यात् / कोऽर्थः, पैक्रियशरीरवान् माहि केनचित्म्यमान्द सुगस्य दुःयस्य षा CREENNARMANENENERA Scanned with CamSc समकामासासाराम T स्थाने पातयितुं शक्यते, किमुक्तं भवति / तुष्टैरपि प्राग्जम्मस्नेहादिना देखेंः तु नेर यिका यथा स्वर्गभूमौ नहि वास्या भवन्ति बलभद्रेणेष पञ्चमस्पर्गस्थितिमता रुष्णावयव / पर्व कौरपीग्नादिभिषा नरकभूमौ न च निवा. स्या जायते तेषां जन्मतोऽपीष्टफल देहत्वात्ततः // (भवति )-यपि यच्छया विनिर्मितबहुस्वरूपो वैकियशरीरी खण्डश ष जातो चिटोक्यते, तथापि तकली. वस्यैकत्वात् सण्डविचारोऽपाथ। किमुक्त भवति / मर्त्यलोकान्तभागषजन्मादिष स्वादिस्थानतोऽमरेनवादयः स्वभषधारणीय कार्य स्थात्ममदेशव्याप्तमेष तप विमुच्येह समागच्छन्ति / तदा भषधारणीयदेवस्थानादारभ्य सम. पसरणादिभूमिपर्यन्तं जीयप्रदेशव्याप्तिः स्यान्न च ते जीवप्रदेशानस्थगीचरा इति ततः // अन्यथा परमार्थादपि व्यत्वं पर्यायवदनित्यं घटेतेति / (विषय) विषयो बौदारिकस्य तिर्यविद्याधरानाभित्य नन्दीश्वरशीपपर्यन्तं, जपाचारणांस्तु प्रति रुचकगिरे। / चैकियस्याऽसंख्येया द्वीपसमुन्द्रा इत्यादि। (स्थामित्व)- स्वामित्वं त्वौदारिकस्य नृतियश्वेष क्रियस्य चत्तमप्यपि गति इत्यादि / (अवगाहना)अषगाहना औदारिकस्य सातिरेकयोजनसहन वै क्रियस्य तु साधिकलक्षयोजनानि स्थातुरकर्षतात्यादि (स्थितिः)- स्थितिः औदारिकस्य पल्यत्रयं चैफियस्य तु प्रयबिंशसागराणीत्यादि। (अपमहत्य) अल्पयत्वं तु यथा सर्वस्तोकमाहारकम्, ततो पैकियौदारिके कमशोऽसस्येये, ततस्तैजसकामेणे तुल्ये इति अनन्तगुणे (अ.२०५०) (औषपातिक)- उपपाते भया औपपातिका उपपातका त्यनान्तरम् / ते हि देषनारका पक्ष भवन्ति / उत्पत्तिसमयादन्तमुहर्तेणापि तारुण्यलाभात्तेषां जयग्यतो दशवर्षमासाग्यध्यायुःस्थितिममी लभन्ते ततोऽसंश्येवर्षायुभ्योऽतिरिच्यन्ते / ( अ० 2 1052) ION

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40