Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 21
________________ तरषार्था धिगम परिशिष्टम्. // 20 // भवतीति / कथमन्यथा खलु देवेन्द्रस्तवाव्योत्कालिकसत्रे पक्षमा स्थाचता नयमो अ आणईयो, दसमो पुण पाणओस्थि देधिग्दो | आरण विकारसमो, बारसमो अच्चु इन्दो ॥२॥इति भमापोहोपचारोयम् / यथा समचायाले “विकतीसं सिद्धगुणा प०,तजहा-खीणमानाणावरणे, खीणसुयनाणावरणे” इत्यादि कर्मक्षयवर्शनायवेकत्रिंशद्गुणा अभ्यर्थिताः,कथमन्यथा एकमेष शान दर्शन च तेषजयत इति / (अ०४०६) (ब्रह्मलोकः ) लौकान्तिकनामसिद्धयर्थं प्रमाभिधस्थों ब्रह्मलोक इति / अत एव समयायाले भण्यते"बंभलीप कप्पे देषाण जहन्नणं सत्तसाहिया सागरोषमा" इति / / (महाशकः ) तथा षीरो महावीरः, विदेदा महाधिदेहाः इत्यादिवत् शुको महाशक पनान्तरम् / अत एव समषायामाख्यप्रषचनराजे भणित- “महासुक्के कप्पे देषाण उक्कोसेणं सत्तरससागरोषमा "ति / (प्रषीचारा) यदाह- "दोकप्प कायसेषी, दो दो दो फरसरूषसहेहिं / चउरो मणेसु(णु)परिमा, अप्पषियारा अणतसुहा // 1 // " इति / नम्वत्र तु प्रयोयोरिति भणित्या स्वर्गद्वयमवशिष्यते / नैवं चतुर्णा दीग्द्रत्वाश्चत्वारोऽपि द्वाविष भवन्त्यधिकारैकत्वं धानतप्राणतयोस्तथारणाच्युतयोः / अत एव एकविभक्तिवचनाभ्यो वक्ष्यति / आरणाच्युताय मे कैकेनेति / यथा स्थानाश ति विहा उत्तमपुरिसा पन्नता / तंजहा-अरहंता चक्कवट्टी बलदेववासुदेवा" इति, प्रश्रव्याकरणातेEXISपि च 'हलमुसलचक्कपाणी' इति / हलमुशले बलदेवस्य भवतः, चकं च षासुदेषस्य, तथाप्यत्रैक्यमिवाऽनयो| रुक निकामस्नेहत्यादिति / (अ०४ सू०९) (देषी:)हच देवीनामयं विचारः / यदाह.."अपरिग्गहदेवीणं, विमाणलक्खा छ हुति सोहम्मे / पलियाई समयाहिया, ठिा आसिं जाव दसपलिया // 1 // साताओ सणकुमारा, णे व तपलियदसगेहिं / जा भसुक्क आणय, आरणवाण पन्नासा // 2 // // 20 // ईसाणे चउलक्खा, साहियपलियाई समयअहियठिई / जापन्नरपलिय जाति, ताओ माहिन्ददेवाणं // 3 // पपण कमेण भवे, समयाहिय पलियदसगवुडीप / लंतसहसारपाणय-आरणदेषाण पणपन्ना // 4 // " इति / / जगत्स्वाभाव्यात्कायप्रबोचारं विनापि दूरस्थानामपि देषानानां तथाषिधशकपदलसंचारो भगान्तर्जायते / ततश्च तास्तृप्तिमासाच प्रमुदिता भवन्तीति / यथा खलूत्पन्नायामाहारवाञ्छायामाहारपुद्गला एवम् / (आनतप्राणत ) इहोपरितनकल्पचतुष्कामराणां मनसेष धीचारः प्रथेदितः, अत पष सिद्ध यतो अष्टमकल्पादृषं न गमागमौ देवाशनानाम् / यदाह" उषवाओ देवीणं, कप्पदुगं जा पुरो सहस्सारो / गमणागमण नस्थि अच्चुयपरओ सुराणपि // 1 // " इति / सर्वमेतत्कल्पवासिदेवानां सामान्यशो धीचारधर्मत्वं प्ररूपितमस्ति / भ्रष्टवुद्धयस्तु सन्तः कदाचिदेते मानुषीणामप्युपभोक्तारः कायतोऽपि भवन्ति / कथमन्यथा प्रज्ञापनोपातेऽच्युतकल्पसुराणां जघन्यतो मरणसमुद्रात. प्रमाणमझगुलासंख्येयभागमात्र प्ररूपितं प्रत्यक्षमेष / गतिधागतिश्च मानुष्यमेवैकमष्टमकल्पात्परत इति श्रवणसिद्धेः / (भवनपति) इह खलु भवनपतीनां कमनिर्देशो विचित्रः / प्रश्रव्याकरणे तावत्, असुर 1 भुयग 2 गरुल 3 विज जलण ५दीप 6 उदहि 7 दिसि 8 पक्षण 9 थणिय 10 इत्युक्तम् / जिनभद्रगजिक्षमाश्रमणास्तुसा... " असुरा 1 नागा 2 विजू 3 सुषक्षण्णग्गी 5 पाउ 6 थणिया 7 य / उदही ८दीव 9 दिसा 10 वि य दसभेया भषणषासीणं ॥१॥"इत्याह / देवेन्द्रस्तषाध्यसिद्धान्ते तु तदिन्द्रशक्ति निर्देशमधिकृत्य यतः"जाय य जंबूहीवो, जाव य चमरस्स चमरचंचाए / असुरेहिं असुरकन्नाहि, तस्स विसओ भरे जे // 1 // तंचेव समरेग, बलिस्स पारोअणस्स बोधव्वं / असुरेहि असुरकन्नाहिं तस्स विसओ भरेउं जे // 2 // धरणो विमागराया, जशीर्ष फडाह छाइजो। तं चेष समारेग, भूयाणंदे षि योधच // 3 // 52686सरकरारुरकरुरकरार Scanned with CamSca

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40