Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________ तत्वार्था धिगम // 18 // मनु साक्षावयाहो त्रुटितस युगी मनुजा विधादिषशतस्तत्रैष बसन्त यथा मरणाभाषतस्तेषां शास्वतचिरजोषित्वं स्पाविति / नेवम् / जगषाभाष्यात्सहरणकारिणी चापि कावित्रतमेष वृद्धिसम्पचते यया कृत्या परिशिष्टम्. मनुष्ये सूक्षेत्रातर्षिनिक्षिपेत् स्व शक्त्या या समागच्छेदिति किचायत / सहरणसमर्थ पथ मरणावस्थातीवनि-। कटस्य परस्प न भवति देवेन्द्रोऽपि साधवीपनयतः परतः स्थाने / भपिच जहाचारिणो विधाचारिणयापि 12I मनुष्यवर्षमागत्येव कथंचिनियन्ते नान्यथा // ( अ० 38013 // (जनपदाना )- "का 1 सुकच्छो 2 य महाकच्छो 3 कच्छाषांतहा / . . L! मापत्तो मंगलाषत्तो 3 पुक्ख को 7 पुषख रहावई 8 // 1 // पछ 1 सुषच्छो 2 य महाषच्छी 3 पच्छा थिय / 1. रम्मो 5 प रम्मओ 6 चेष रमणिनो 7 मंगलाषी 8 // 2 // 11 . पम्म 1 सुपम्मी २.य महापम्मी 3 पम्मा तदा / (1 6 ) संखो नलिणी 6 मामो य कुम्मओ 7 नलिणाघ 8 // 3 // पर 11 : पप्प 1 सुषप्पो 2 य महावप्पो 3 पप्पाई 4 थिय / पग 5 तहा सुषग्गू६ य गधिली 7 गंधिलाई 8 // 7 पतानि बिजयनामानि | सर्वेऽपि विजया 32 द्वात्रिंशन्जम्बूद्वीपे. / निगुणा इति चतुःषर्धाितकीखण्डे पुष्कराधे च / ततः 160 भवन्ति भरतरापतापेक्षया आर्यजनपदा विशतं पंचाशच भवन्ति 256 / तत्र ताषदेकत्रापि भरतवर्षे अधेपइविंशा देशा आर्यसशास्ते चेमे / यतः-" मगधी 1 ऽग 2 वा 3 कोशल 4. कलिकाशी 6 कुशात 7 पञ्चालाः 8 जाल माल 10 सुराष्ट्रा११वर्त 12 विदेहा १३च्छ 15 कुरु 15 वत्साः 16 // था ( 1150) लाट 17 दशार्ण 18. कुणाला 19 भनि 20 पुनर्वेदि 21 सिंधु 22 सौषीरम् / TRE शाण्डिल्य 23 सौरसेन 24 चैराटा: 25 कैकेयामिति ॥इति निजहितयतनायाम् // ततः पञ्चभिर्भरतैररावतैश्च गुणिता जायन्ते 255 / विजयेष्यप्यार्यदेशा एषमेव स्युः। तेषां मेलात्तु चत्वारि सहनाणि त्रीणि शतानि पञ्चविंशच भवन्ति 4335 / परं विदेहविजयानामार्यमण्डलायतिप्रसिद्धानि सर्वदापि तत्रार्योत्तमधर्मस्य प्राप्यमाणत्वात् भरतैरायतेष्यप्यार्थजनपदा अवस्थिततया सन्तीति तानेवाह ( अ०३ सू०१३) ( अर्धतृतीयेषु ) अधस्तृतीयो येषु तेऽर्धतृतीयास्तेषु // ( कुलकराः चकत्तिनो) कुलकराम भव्या एव भवन्तीत्यतः धयते "कुलगरपुरिसा भषिया, सिझं ति सया नियमेणं इति // इह सर्वोत्तम कुला अईन्तो भवन्ति / तेषां पितरो मातरच निश्शेषप्रशस्यकुलषन्त इति ते स्व. . तिप्रसिद्धा अतश्चक्रवादीनामपि कुलीनत्वमेधास्ते इत्याह संशयापोहाय // ( अ० 3 सू० 14) / (तद्यथा ) ये विह भिल्ल पुलिन्दादयो मिलश इत्युच्यन्ते ते त्यतिप्रसिद्धा अतः षट्पञ्चाशदन्तरोदकमीप..जानामपि नृणां म्लेश्यमेयास्तीति तानेषाद / (अ०३ सू०१५) (परापरे ) परा च अपरा च परापरे उत्कृष्टा जघन्या चेति / / (सप्ताशे) जगरस्वाभाव्याग्मानुष्य सप्ताष्टकृत्व एष प्राप्यते / तत्र सप्तभधाः सङ्ख्येयवर्धादिजीचिप्ता अष्टमस्तु नियतं त्रिपल्यायुःस्थितिक इत्यतः सप्ताहतामोक्तिः / पर्व तिर्यपञ्चेन्द्रिया अपि भाव्याः / “सत्त भषा, पणिदि तिरि मणुआ"ति पचनात् / ततश्च देवगतिलाभेन कृत्वा मघमभयो नृत्ये न हि भवति / खलु युग्मिनो देयभवादन्यत्र गच्छन्ति 'सुमणसुरूवा सुरगइया' इति वचनात् / (भ० 3 0 17) (दशवर्षसहस्राणि) “सण्हा य सुद्ध बालुय, मणोरमा सक्करा य खरपुढषी। ताग यारस चउद सोल, अट्ठारस बावीस समसहस्सा // 1 // " इति समहिण्याम्। (अ०३०१८) Scanned with CamSca

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40