Book Title: Tattvarthadhigam Parishishtam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ परिशियम, तत्वाचा धगम संशिताव्यवहार संभा त्रिधा हेतुपावोपदेशिकी दीर्घकालिकी पूष्टिपादोपदेशिकी पेति / अत्र तृतीया तु सम्यग्द शममतामेष संक्षिपये नितयाणां भवति, तरपेक्षया सर्ये मिथ्यारिवसंसारजीवा असंशिन इत्युच्यमानास्युः / VI पष पशमा"मेराया अविहा पत्ता / महा-सत्रिमया यअसत्रिभया यति" सिनारहिया चिरा सध्य" पि संहानामपेक्षया / षलिनः सिद्वानीसशिनी मोऽसशिन इति / यधपि केवलिनां प्रयोद शगुणस्थाने प्रयोऽपि योगा प्राप्यते तथापि मनोवर्गणापुनलमहणाधीन न हि तेषां चिन्तनं भवति / केपले ते दूरस्थानामवधिमतां मनापर्यायिणां वा कुतभित्पन्नसंशयापायहेतो। प्रत्युत्तरवार्ता अक्षररूपेण संकल्पयन्तीति / ततच प्रव्यमेन पर्व तत्कवयितुं पार्यतेन च भाषमनः / यथा हि-नाम कर्णेत्रियगृहीतुमुचिततक्यविनिगतषणेसम्वोडो प्रयभुततया भगवदपेक्षायां भण्यते तयेवम / ननु नाम तर्हि द्रव्यस्य पर्यायषियुततया प्रयत्षमण कुत्तस्तम स्यात् / मेषम् / श्रोतृषिशातलस्थपरुपान्तस्तस्य भावस्फटलाभात न च ते भाषा पकारतशी म्याडि सास्ततम्चाऽविरोधसिद्धिः / ( अ०२० 25) (विमहगति।)- यत्रालीकाकाशप्रदेशानां मार्गमध्ये प्राप्तिभवति तत्र ऋजुगतिव्याहत्यते / अलोकारतः खलु धर्माधर्मयोरवर्तमानत्याननीषाऽजीवानां गति: स्थितिश्च न भवितुं शक्नोस्यतो वक्रगतिव्यवहारः // (अ०२ सू०२६), (चतुभ्यः)- केचिदाचार्याः पञ्चसमयान्यावषको मन्यन्ते / यदाह संग्रहिण्यां श्रीचन्द्रः- " उगा गसमया पक्क चउपंचसमयंता" इति, तच मतान्तरम् / (अ०२ सू०२९) (अण्डजा)- अण्डजाः खलु गर्भमध्यशः समुत्पच योनिमार्गाद्विनिर्गता र गृधम्ते, न च संक्षिपञ्चे नित येभ्यो भिन्नजीवानां योनिभवति / योनिभगमयुतिधरानः बीचिदमित्यनर्थान्तरम् / ततश्च पूकामरकुणकीटिकादीमामण्डजत्वं न स्यात, ते हि जीया बहिःस्थितस्वेदपिण्डादौ सम्मूईन्ति विवृतयोनिस्यात् / समूगर्छनं स्वनेकविध रसस्पेदावेदादिप्रकारे / भूयते प्रसानामध्पष्ट विधयोनिकत्वम् / Scanned with CamSca " भण्डजाः पक्षिसांचा, पोतजाः कुञ्जरादयः / रसजा मथकीटापा, मृगवाया जरायुजाः // 5 // यूकाचा स्वेदजा मत्स्या दयः सम्मूठनोद्भवाः / खानास्तूद्भिदोऽथोप-पादुका देवनारकाः ||२असयोन यात्वी" रति दमकोषः / "अंडया पोयया जराउया रसया संसेइमा सम्मुछिमा उम्भिया उपधाइया"रत्यागमय / तथा"कुरण्टाचा अग्रवीजा, मूलजास्तूत्पलादयः / पर्वयोनय याचा, स्कन्धजाः सस्तकीमुखाः // 1 // शास्यादयो बीजरूहाः, संमूर्छजास्तृणादयः / स्युर्वनस्पतिकायस्य, पडेता मूलजातयः // २॥"ति हैमः। अग्गयीया मूलयीया पोरबीया बंधवीया बीयकहा, सम्मूच्छिमा" इत्यागमचापि // (अ.सु. 34) (सूक्ष्म )-सूक्ष्मतापरिणतं सूक्ष्ममित्यर्थः / “शब्दबन्धसौषम्यस्थौल्यभेदतमछायातपोधोतवन्त "ति अने पश्यति / कोऽर्थः, य एष परमाणषः स्कन्धतां प्राप्ताः स्थौल्यभाजो भवन्ति त पष च सौम्यभाजोऽपि भवितुं शक्नुवन्ति तथाविधच्छास्थजनागोधराऽनन्तानन्तशक्तिस्वात्तेषाम् / ततम विचारणीय याषन्तः पुमला एकमात्रपक्रियशरीरस्वापरिणता ये स्युस्तावन्तस्ते यदि औदारिकशरीरत्यपरिणामिनो जायन्ते तदा तीकियपरिमाणावगाहनयाऽसङ्ख्येयान्यौदारिकाणि जायन्त इति / मा च कश्चित्संशयाणये पततु,यतस्ते पुद्गलास्तुल्याकाशम. देशेष्यत्यर्थाऽत्य कथं मान्तीति / भूयतां भोः आकाशप्रदेशी हि परमाणुद्रण्याऽवगाहनापरिमाणी भण्यते तस्मिनिष पैकत्र नभःप्रदेशे स्वयंसिद्धतावत्प्रमाणाऽवगाहनाभाजोऽनन्तानन्ताः परमाणुपुद्रला मा तास्तिष्ठतीत्येषमाकाशवव्यस्य पृथक पृथकमतीताऽवगाहदानशक्त्यानम्त्य तथाविधता निगम्यम् // (अ. 2038) (अनन्तगुण) सूक्षमैकनिगोदजीयस्यापि तेजसं शरीरं यधौदारिकत्वपरिणतं स्यात्तदाऽसत्कल्पनयाऽनन्तबोजनव्याप्तं तदपुर्भपत्यतः // ( अ० 2040) (अनादि)न आदिर्यस्य सम्बन्धस्य सोऽनादिसम्बन्ध इति / किमुक्त भवति / न च कदाचिपिन्स्य तेजसकार्मणाभ्यां प्रथमायस्थी जीयो जीपाला प्रथमाऽपस्थे तेजसकामणे, किंतु अयमप्येतत्साहीस्थितं यथा नाम खा.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40