Book Title: Tattvarthadhigam Parishishtam Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 8
________________ परिशिश्म. साचा SANENNNNNNNNN रिणमतीति / भूयतो चापि, पत: मिनिमश: पूर्व "रपिरामियो कस्मालोशकारपधीः कुमः / // कस्माजी पस्थ पाधा स्था-n विश्वषयेश्वर ||1| धनयोगात" ति भगवता प्रत्युत्तरितम / (अ. पू. 20) ... (भषोत्पति)-देषमारकाणां स्वभवधारणीयशरीराभेऽवश्यंभावी अवधिशानावरणकर्मणः पोपशमस्ततः शिष्योपचाराय' भवात्ययात्युच्यते परमार्थतस्तु सोऽपि क्षायोपशामिक पति ( अ० 1 0 21 ) (सर्थलोकात)- वित्तओ मोहिमाणी जहमे अगुलस्स असंखेशारभार्ग जाणा पासा / उपकारण अलोप लीयपमाणमिताt असं खिला वंडा जाणा पासा / इति गम्दीसिद्धान्तः / हायधिशानविषयोऽष्ठीकस्थापि लोकप्रमाणाऽसंस्थातखण्डानि याचगस्ततः कथमासर्वलोकाधमानकमित्युच्यते, नेव, सिद्धाने हि अवधः शक्तिविषयो निदिश्यते, कोऽर्थः / यदि कपिलव्याणि तावत्वण्डपर्यन्तमलोकेऽप्यभविष्यस्तदाऽवधिशानी तान्यप्यास्पदिति / (अ.१० 23) , (मनःपर्ययज्ञान )-मनःपर्यायशाने मनःपर्यायज्ञानं मनःपर्यज्ञानमित्यनान्तरम् / (प्रतिपतति)- अतः कारणादेव घूममभानरकाठिकलेन्द्रियेभ्यम विपु ठमतयो न समागमछरित पुनियोग्यत्वात् | न हि खलु विधिचतुरिति पयोनितः पञ्चमादिनरकावनितच निर्गता नराः सिद्धयन्ति / पशुपतयस्तु तेभ्यो उप्यागच्छन्ति, मुक्तिगमनविकलस्यात्तेषाम् / कोऽर्थः, ऋतुमतयोऽपाधपुद्गलपरावर्तसंसारिणोऽपि भवन्ति / विपुष्टा. स्तु चरमदेदा पयेति // सपुग्धी आहा-रगा यमणनाणी बोयरागा विन्ति पमायपरवसा, तयणन्तर मेष चउगाया // 1 // अत्र अजय पष मनःपर्यायिणा, उपशान्ता पष च वीतरांगा गृह्यन्ते, एकादशगुणस्थानपतिनामपि पीतरागत्यप्रतिपत्तेः // ( अ०१ सू. 25 // ) (विशुद्धतराणि)- विशुद्धिः सम्यक्त्वविनिर्मिता घेरितव्या / कोऽधः // अवधिमानमभयानामपि भवति, Scanned with CamSca // 7 // ENSHHHHHHHEENNERARIYA EN विभास्याप्यधिशब्दमतीतत्त्वान् / मनःपर्यायशानं तु नियमावि निर्मले, न खल्विदमयधिशानालयमध्यमपुरुषष स्पतिज्ञाशैथिल्य भजते / मध्यम पुरुषा हि स्वार्थपरवशा उत्तममप्युपासते नीचमप्युपासते | Rषमषधिरपि सम्पपावभाज पुमांसं परिचरति स पष पुमान् मिथ्यात्वं गतश्चेत्तदापि परिचरतीति / मनःपर्ययं तु सुषिशुखकुरली. नपुरुषवाभाचारस्वामिन मेवाराधयतीत्येतयोमहादातरम् / यथा हि केवलझानस्य कश्चिदाभासो नास्ति पषमे. तदपि निराभासम् // (अ०१ सू० 29) (पर्यायेण )-कोऽथे। / मतिमानादिभिर्षस्तुनो निर्धारणं न हि युगपरकर्तुं शक्यतेऽत: पर्यायेणेत्युकम / (अनुसमयमुपयोगः)-इह ये केचिदन्ति युगपदिति समकालमेकसमयेऽपि शानदर्शने भगवती भवतः | र स्तान्तम् / कयमिति दुपयते-ऽमी पयोमास्वातिनः पक्ष मेऽध्याये " योगोपयोगी जीवेषादिमन्तौ भवतः" इति पश्यन्ति / तथाविधजीवस्थाभाब्या, यस्मिन्समये ज्ञानोपयोगस्तस्मिन्दर्शनोपयोगो मास्ति / यस्मिथ दर्शनोपयागो न तस्मिन मानोपयोग इति / "जुगवं दो नारिय उपओगा" इति जिनागमसमुन्न / यो त फेवलानं साचनतं कर्थ मोच्यते, समयान्तरेणेष सादिसान्तत्व र्शनात् / मयं. लय पेक्षयाऽदः फेवलं साधना ततया भण्यते, न चोपयोगापेक्षया / लब्धिस्तु तस्य सततमध्यस्ति / यथा देषानो लक्ष्यपेक्ष पविज्ञानं जन्मपर्यन्तं भवति / उपयोगापेक्षे त्यांतर्मुर्तिकमिति / अतो शेयं वस्तु केवलमानेन युगपजानाति, पश्यं च केवळदशेनेन युगपश्पश्यति / न च ताभ्यां युगपदिति / / अ०१सू३१). (विपर्ययः )- यथा हि स्फटिकरानमूर्तिः स्वतो निर्मलापि पृप्तिस्थापित कृष्णपटीकान्तिप्रषिलासाकृष्णेष भवति, पर्व मिथ्यात्यसम्पर्कण ज्ञानमयज्ञानम् / पकवचनं तु मिथ्यात्यमोहस्योदयापेक्षम् / पकेनेष मिथ्यात्म तानि क्षयोपशमरूपाश्मकाभ्यप्यमानानि स्युः (अ०१०१२) (मत्यमान धुताशानं विभकमानं )-कोऽर्थः येन करया उपचारः परमार्थतच यथारूपो शायते तब कानम, I RMIRMERESTSEEEEEEEENNERPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40