Book Title: Syadvad Manjari
Author(s): Sulochanashreeji
Publisher: Navrangpura Jain S M P Sangh
View full book text
________________
स्वाद्वादमंजरी
અને ત્યાર માદ श्वयत्यस्वचपतः श्वास्थवोचपप्तम्' मे सूत्रथी 'अस्थ' थथे। छे, मने 'स्वरादेस्तासु' से सूत्रथी 'अ' ना स्थानमा वृद्धि थवाथी 'आस्थः मन्या छे.
,
३०३
આદેશ
શબ્દ
( टीका ) - मुख्यवृत्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनानुयोगमहानगरस्य द्वाराणि उपक्रमः निक्षेपः अनुगमः नयचेति एतेषां च स्वरूपमावश्यकभाष्यादेर्निरूपणीयम् । इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिनशब्दः । अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति ॥
(अनुवाद )
વાસ્તવિક તા માત્ર પ્રમાણુ જ પ્રમાણરૂપ છે. પરંતુ ના અનુયાગરૂપ મહાનગરના દ્વારભૂત હાવાથી, પ્રજ્ઞાપનાના અંગભૂત નચેમાં પ્રમાણુની તુલ્યતા જણાવવા માટે નયેનુ નિવ`ચન કરવામાં આવે છે. અનુયાગરૂપ મહાનગરમાં પ્રવેશ કરવાના ઉપક્રમ, નિક્ષેપ અનુગમ અને નય, આ ચાર દરવાજા છે. તેનું વિશેષ સ્વરૂપ વિશેષાવશ્યક ભાષ્ય આદિ પ્રથામાં ખતાવવામાં આવ્યુ છે. અહી' ગ્રંથવિસ્તારના ભયથી તેનું નિરૂપણ કર્યુ નથી. લેકમાં એક જગ્યાએ ‘થિર્ શબ્દ સમાસાન્ત છે અને બીજી જગાએ અવ્યુત્પન્ન अठारान्त 'पथ' शब्द छे, तेथी पथ शब्दनो मे वमत प्रयोग दूषित नथी.
( टीका ) - अथ दुर्नयनयप्रमाणस्वरूपं किञ्चिन्निरूप्यते । तत्रापि प्रथमं नयस्वरूपम् । तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिदेशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः । तत्र प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारो हयति इति नयः । प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । नयाश्चानन्ताः । अनन्तधर्मत्वात् वस्तुनः तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् तथा च वृद्धा: - " जावइआ वयणपहा तावइआ चेव हुंति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नया: प्रतिपादिता: । तद्यथा । नैगमसंग्रह व्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत् । उच्यते । अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्राभिप्रायास्ते सर्वे Sपि आद्ये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति ॥
(अनुवाद)
હવે દુય અને પ્રમાણુના સ્વરૂપનું ક"ઇક નિરૂપણ કરવામાં આવે છે. તેમાં પણ પ્રથમ નયના સ્વરૂપનું પ્રતિપાદન કરવામાં આવે છે. કેમકે નયના જ્ઞાન વિના દુનયનું

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356