Book Title: Syadvad Manjari
Author(s): Sulochanashreeji
Publisher: Navrangpura Jain S M P Sangh
View full book text
________________
टीकाकारस्य प्रशस्तिः ।
येषामुज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां -माचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसम्भवभयास्पृष्टात्मनां सम्भवन्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ॥१॥ चतुर्विद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयादराग्रहपराभूतप्रभूतावमं
तन्नूनं गुरुपादरेणुकणिकासिद्धाञ्जनस्योर्जितम् ||२|| अन्यान्यशास्त्रतरुसंगतचित्तहारिपुष्पोपमेय कतिचिनिचितप्रमेयैः । धां मयान्तिमजिनस्तुतिवृत्तिमेनां मालामिवामलहृदो हृदये वहन्तु ||६|| प्रमाणसिद्धान्तविरुद्धमत्र यत्किंचिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ||४||
उमेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणो यत्रेयं प्रतिभाभरादनुमितिर्निर्दम्भमुज्जृम्भते ।
किं चामी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदस्विनीम् ||५|| नागेन्द्रगच्छ गोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्धासुरुदयप्रभसूरयः || ६ || युग्मम् || श्री मल्लिषेणसूरिभिरकारि तत्पदगगन दिनमणिभिः । वृत्तिरियं मनुरविमितशाकान्दे दीपमहसि शनौ || ७ | श्री जिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ||८|| बिभ्राणे कलिनिर्जयाज्जिनतुलां श्री हेमचन्द्रप्रभौ तद्दधस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया विस्तृता । -निर्णेतुं गुणदूषणे निजगिरां तन्नार्थये सज्जनान् तस्यास्तव कृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः ॥९॥ इति टीकाकारस्य प्रशस्तिः समाप्ता ॥
समाप्तम्

Page Navigation
1 ... 350 351 352 353 354 355 356