Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | Uસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ અર્થ કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિકર્તરિ | કર્મણિ કર્તરિ | કર્મણિ धूपाय्येत, धूप्येत दंश-१,पर.शमायो| दशति |दश्यते | अदशत् |अदश्यत |दशतु | दश्यताम् दशेत् दश्येत दंश्-१०,मा.श मापको दंशयते दंश्यते अदंशयत अदंश्यत दंशयताम् |दश्यताम् दंशयेत |दंश्येत धू-६,५२. धूry धुवति धूयते अधूयत धूयताम् धुवेत् धूयेत धूप-१,५२. तपाaj धूपायति धूपाय्यते, अधूपायत् अधूपाय्यत, धूपायतु धूपाय्यताम्, धूपायेत् धूप्यते अधूप्यत धूप्यताम् मा-१,५२.धम(sj) धमति ध्मायते / अधमत् अध्मायत | धमत् ध्मायताम् धमेत् ध्मायेत नद्-१,५२.मवार 5रपो नदति अनदत् अनद्यत |नदतु नद्यताम् नदेत् नयेत नू-६,५२.स्तुति रवीनुवति | नूयते नृयताम् नुवेत् नयेत पण-१,.गार रभवो पणायति, पणाय्यते अपणायत्, अपणाय्यत, पणायतु, पणाय्यताम्, पणायेत्, पणाय्येत, स्तुति रवी . पणते अपणत अपण्यत पणताम |पण्यताम् |पणेत पण्येत पिश्-६,6.पीसj पिंशति-ते | पिश्यते अपिंशत्-त अपिश्यत | पिंशतु-ताम् | पिश्यताम् |पिशेत्-त | पिश्येत प्रच-१,पर.संधो पर्चति | पृच्यते | अपर्चत् |अपृच्यत पर्चतु पुच्यताम् |पर्चेत् पृच्येत / प्रचं-१०,6.i वो पर्चयति-ते पर्च्यते |अपर्चयत्- अपर्च्यत पर्चयतु- पर्च्यताम् पर्चयेत्-त पर्येत पण्यते ... ... ति ताम. रोध संत धातु उपापली sani-SES

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130