Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 68
________________ आप्- ५.मेव વર્તમાનકાળ હસ્તન ભૂતકાળ आप्नोमि आप्नुव: आप्नुमः आप्नवम् आप्नुव आप्तुम आप्नोषि आप्नुथ: आप्नुथ आप्नो: आप्नुतम् आप्नुत आप्नोति आप्नुतः आप्नुवन्ति आप्नोत् आप्नुताम् आप्नुवन् આજ્ઞાથી વિધ્યર્થ आप्नवानि आप्नवाव आप्नवाम आप्नुयाम् आप्नुयाव * आप्नुयाम आप्नुहि आप्नुतम् आप्नुत आप्नुया: आप्नुयातम् आप्नुयात आप्नोतु आप्नुताम् आप्नुवन्तु / आप्नुयात् आप्नुयाताम् आप्नुयुः चि - 8.jej પરઍપદ આત્માનપદ વર્તમાનકાળા चिनोमि चिनुवः, चिनुमः,। | चिन्ये चिनुवहे,। चिनुमहे, चिन्व: / चिन्म: / चिन्वहे / चिन्महे / चिनोषि .चिनुथः चिनुथ / चिनुषे चिन्वाथे चिनुध्ये चिनोति चिनुतः चिन्वन्ति / चिनुते चिन्वाते चिन्वते REATola fage Iतु उपापली (म07-२EXE EEEE K LY

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130