Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 111
________________ धूयते धूनुते धातु,गए।, 56, | વર્તમાનકાળ | Uસ્તન ભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ. मर्थ કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ કર્તરિ | કર્મણિ धु-५,8. धूप धुनोति, धूयते अधुनोत्, अधूयत धुनोतु, धूयताम् धुनुयात्, धूयेत धुनुते अधुनुत धुनुताम् धुन्वीत धू-५,6.5rg धूनोति, | अधूनोत्, अधूयत धुनोतु, धूयताम् | धूनुयात्, धूयेत अधूनुत धूनुताम् धून्वीत धू-८,. धूप | धुनाति, धूयते अधुनात्, अधूयत धुनातु, धूयताम् धुनीयात् (धूयेत अधुनीत धुनीताम् धृष्-५,५२.४ाम लीsवी | धृष्णोति धृष्यते अधृष्णोत् अधृष्यत | धृष्णोतु धृष्यताम् धृष्णुयात् | धृष्येत निज-3,6.स्व२७ 52 नेनेक्ति, निज्यते अनेनेक्-ग्, अनिज्यत नेनेक्तु, निज्यताम् | नेनिज्यात्, निज्येत नेनिक्ते अनेनिक्त नेनिजीत प्र+निङ्ग्-२,मा.uोj प्रणितते | प्रणिज्यते प्राणिक्त प्राणिज्यत प्रणिताम प्रणिज्य- प्रणिजीत प्रणिज्येत धुनीते धुनीत नेनिक्ताम् ताम् नु-२,५२. वजा पा-२,५२.२क्षए। रघु | पाति पिष्-9,५२. Enj पिनष्टि पुष्-८,५२.पोपए। 52j| पुष्णाति नूयते पायते पिष्यते पुष्यते |अनौत् अनूयत अपात् अपायत अपिनट्-ड् अपिष्यत अपुष्णात् अपुष्यत नौतु |पातु |पिनष्टु पुष्णातु नूयताम् | नुयात् | नूयेत पायताम् पायात् पायेत पिष्यताम् पिंष्यात् | पिष्येत पुष्यताम् | पुष्णीयात् | पुष्येत 4100 a ga aur उपापली alex

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130