Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 125
________________ : અર્થ श्रूयते ધાતું,ગણ, પદ, | વર્તમાનકાળ | Uસ્તન ભૂતકાળ | આજ્ઞાર્થ | विध्यर्थ કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિકર્તરિ | કર્મણિ કિર્તરિ | કર્મણિ श्रु-५,पर. सामnj | शृणोति अशृणोत् | अश्रूयत श्रूयताम् शृणुयात् | श्रूयेत श्वस-२,५२. श्वासलेवो / श्वसिति श्वस्यते | अश्वसीत्, अश्वस्यत |श्वसितु श्वस्यताम् | श्वस्यात् |श्वस्येत अश्वसत् साध-५,५२. साधj सानोति | साध्यते असाध्नोत् | असाध्यत | साधनोतु साध्यताम् | साध्नुयात् | साध्येत सु-५,8. रस 5वो सुनोति, | सूयते सुनोति, / असुनोत, असूयत |सुनोतु, सूयताम् सुनुयात्, | सूयेत सुनुते असुनुत सुनुताम् सू-२,मा.सन्म मापवो सूते सूयते असूयत | सूताम् सूयताम् | सुवीत | सूयेत स्तम्भ-८,५२.थोमj स्तभ्नाति स्तभ्यते अस्तभ्नात अस्तभ्यत |स्तभ्नातु स्तभ्यताम् | स्तभ्नीयात् स्तभ्येत सुन्वीत स्तु-२,6. स्तुति रवी | स्तौति, | स्तूयते अस्तीत्, अस्तूयत | स्तौतु, | स्तूयताम् | स्तुयात्, स्तूयेत स्तवीति, अस्तवीत्, स्तवीतु, स्तुवीयात्, स्तुते, अस्तुत, स्तुताम्, स्तुवीत स्तुवीते अस्तुवीत | स्तुवीताम् स्तृ-५,8. disg स्तृणोति, | स्तर्यते / अस्तृणोत्, अस्तर्यत | स्तृणोतु, | स्तर्यताम् | स्तृणुयात्, स्तर्येत अस्तृणुत स्तृणुताम् .-...-....... PARRORARIAसुबोध संस्कृत धातु पापली नाग-२ स्तृणुते स्तृण्वीत AAR ARPAN

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130