Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 126
________________ વર્તમાન કૃદંત કર્તરિ भए। વિધ્યર્થ કૃદંત शृण्वत् श्रुत श्रोतुम् श्रूयमाण श्वस्यमान श्रोतव्य,श्रवणीय,श्रव्य,श्राव्य श्वसितव्य,श्वसनीय,श्वास्य श्वसत् કર્મણિ हेत्यर्थ / સંબંધક ભૂતકૃદંત કૃદંત ભૂતકૃદંત श्रुत्वा,(प्रतिश्रुत्य) श्वसित(आश्वस्त, श्वसितुम् श्वसित्वा,(आश्वस्य, विश्वस्त) विश्वस्य) साद्ध सार्धम् साध्या,(प्रसाध्य) | सोतुम् सुत्वा,(प्रसुत्य) साध्यमान सानुवत् सुन्वत्, सुन्वान सादव्य,साधनीय,साध्य सोतव्य,सवनीय,सव्य,साव्य सूयमान सुत सुवान / सूयमान स्तभ्यमान सोतव्य,सवितव्य,सवनीय,सव्य,साव्य स्तम्भितव्य,स्तम्भनीय,स्तम्भ्य स्तभ्नत् स्तब्ध सोतुम्,सवितुम् | सूत्वा,(प्रसूय) स्तम्भितुम् स्तम्भित्वा,स्तब्ध्वा, (विष्टभ्य) स्तुत्वा,(अभिष्टुत्य) | स्तूयमान | स्तोतव्य,स्तवनीय,स्तुत्य स्तुत स्तोतुम् स्तुवत्, स्तुवान स्तृत | स्तर्तुम् स्तृत्वा,(विस्तृत्य) स्तृण्वत्, स्तर्यमाण | स्तर्तव्य,स्तरणीय,स्तार्य स्तृण्यान cli संस्कृत धातु उपापली MIDI- R 15K

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130