Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 120
________________ વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત કર્મણિ | હેત્વર્થ ભૂતકૃદંત | કૃદંતા સંબંધક ભૂતકૃદંત रात रातुम् रात् रिञ्चत्, रिञ्चान रायमाण रिच्यमान रातव्य,राणीय,रेय रक्तव्य,रेचनीय,रेच्य रात्वा रिक्त्वा,(अतिरिच्य) रक्तुम् रुवत् ज्यमाण | रवितव्य,रवणीय,रव्य,राव्य रुत रवितुम् रुत्वा,(विरुत्य) रुदत् रुद्यमान | रोदितव्य,रोदनीय,रोद्य रुदित रोदितुम् रुदित्वा,(विरुद्य) रुध्यमान | रोद्धव्य,रोधनीय,रोध्य रुद्ध रोद्धम् रुद्ध्या ,(संरुध्य) रुन्धत्, रुन्धान लायमान लात् लिहत्, लिहान लातव्य,लानीय,लेय लेढव्य,लेहनीय,लेह्य लात लीढ लातुम् लेढुम् लात्वा,(आलाय) लीढ्वा,(आलिह्य) लिह्यमान लिनत् लीयमान लेतव्य,लातव्य,लयनीय,लेय लीन लेतुम्,लातुम् लीत्वा, (विलीय, विलाय) Kala संत धातु पावली on-REEEEEEEEEK

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130