Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ હેત્વર્થ વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત मनत् मिमान मीनत् मथ्यमान मीयमान मीयमान मन्थितव्य,मन्थनीय,मन्थ्य मातव्य,मानीय,मेय मातव्य,मानीय,मेय કર્મણિ ભૂતકૃદંત मन्थित मित मीत કૃદંત मन्थितुम मातुम् मातुम् સંબંધક ભૂતકૃદંત, मन्थित्वा मित्वा,(उन्माय) मीत्वा,(प्रमाय) मुषित मुष्यमाण मृज्यमान मोषितुम् मार्जितुम्, मृष्ट माष्टुम् मर्दितुम् मृद्यमान यायमान मोषितव्य,मोषणीय,मोष्य मार्जितव्य,माटव्य,मार्जनीय, मृज्य,मार्ग्य मर्दितव्य,मर्दनीय,मृद्य यातव्य,यानीय,येय यवितव्य,यवनीय,यव्य,याव्य योतव्य,यवनीय,यव्य,याव्य मुष्णत् मृजत्, मार्जत मृद्नत् यात् युवत् युनत्, युनान युञ्जत्, युञ्जान मृदित यात मुषित्वा, (संमुष्य) मार्जित्वा, मृष्ट्वा मृदित्वा,(संमृद्य) यात्वा, (प्रयाय) | युत्वा, (संयुत्य) युत्वा, (संयुत्य) यातुम् यवितुम् यूयमान यूयमान योतुम् युज्यमान योक्तुम् | युक्त्वा , (प्रयुज्य) योक्तव्य,योजनीय,योग्य (नियोज्य) RAKotu संस्कृत धातु इपापली ला- P R OKES

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130