Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ धातु,rel, 56, વર્તમાનકાળ | હસ્તન ભૂતકાળ] આજ્ઞાર્થ વિધ્યર્થ અર્થ કિર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ કર્તરિ | કર્મણિ मन्थ्-८,५२. वलोaj मनाति मथ्यते अमक्षात् | मथ्नातु | मथ्यताम् मनीयात् | मथ्येत मा-3,मा. भापj मिमीते मीयते अमिमीत | अमीयत मिमीताम् | मीयताम् मिमीत मीयेत मी-6,6. नाशरवो मीनाति, मीयते अमीनात्, अमीयत मीनातु, मीयताम् मीनीयात्, मीयेत मीनीते अमीनीत मीनीताम् मीनीत मुष्-८,५२. योर | मुष्णाति | मुष्यते अमुष्णात् अमुष्यत मुष्णातु | मुष्यताम् मुष्णीयात् मुष्येत मृज्-२,५२. साई रघु माष्टि मृज्यते | अमार्ट-ई | अमृज्यत माष्ट्र मृज्यताम् | मृज्यात् | मज्येत मृनाति | मृद्यते यायते मृद्-८,५२. Misj या-२,५२.१j यु-२,५२.sg यु-6,8. जांधj याति यौति युनाति, मृद्यताम् यायताम यूयताम् यूयताम् यूयते अमृद्नात् | अमृद्यत | मृद्नातु अयात् अयायत | यातु अयौत् अयूयत यौतु अयुनात्, अयूयत युनातु, अयुनीत युनीताम् अयुनक्-ग, अयुज्यत | युनक्तु, अयुक्त युङ्क्ताम् यूयते मृदुनीयात् मृद्येत यायात् |यायेत युयात् / यूयेत युनीयात्, यूयेत युनीत | युज्यात्, | युज्येत युञ्जीत युज-9,6. asj युनीते युनक्ति युङ्क्ते | युज्यते | युज्यताम् सुनी त धातु उपापली मार

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130