Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 119
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ ' અર્થ ||કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિકર્તરિ | કર્મણિ - रायताम् |रायात् रायेत रिच्यताम् | रिञ्च्यात, रिच्येत रिञ्चीत ख्यताम् रुयात्, स्येत रुवीयात् | रौतु, रा-२,५२. माप राति रायते / अरात् अरायत रातु रिच-9,6.जाली5२j | रिणक्ति, | रिच्यते |अरिणक-ग, अरिच्यत | रिणक्तु, रिक्ते अरिक्त रिङ्क्ताम् रु-२,५२.मवार रौति, रूयते अरौत्, अरूयत કરવો. रवीति अरवीत् रवीतु रुद्-२,५२. सवाल रोदिति | रुद्यते |अरोदीत, | अरुद्यत रोदित કરવો रुध्-9,6. मटाव रुणद्धि, | रुध्यते अरुणत्-द अरुध्यत |रुणद्ध, अरुन्ध रुन्द्राम् ला-२,५२. आपg, ले लाति लायते अलात् अलायत लिह-२,. याटj | लिह्यते अलेट्-ड्, अलिह्यत |लेढु, लीढे अलीढ ली-6,पर.पीगj |लिनाति | लीयते |अलिनात् |अलीयत | लिनातु अरोदत् लातु रुध्यताम् | रुन्ध्यात्, रुध्येत रुन्धीत लायताम् लायात् लायेत लिह्यताम् | लिह्यात्, | लिह्येत लिहीत लीयताम् | लिनीयात् | लीयेत लेढि, 200XX X gou eiega wig ruch aura ***

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130