Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 121
________________ लुनीते उश्यते वातु ધાતુ,ગણ, પદ, | વર્તમાનકાળ | Uસ્તન ભૂતકાળ આજ્ઞાર્થી | विध्यर्थ અર્થ કિર્તરિ | કર્મણિ, કર્તરિકર્મણિ | કર્તરિ | કર્મણિ |કર્તરિ | કર્મણિ लू-6,6.5/4Q | लुनाति, | लूयते अलुनात्, अलूयत | लुनीयात्, | लूयेत अलुनीत | लुनीताम् लुनीत वन्-८,मा. मांग वनुते वन्यते अवनुत अवन्यत | वनुताम् वन्यताम् वन्वीत | वन्येत वश्-२,५२. 7j वष्टि अवट-ड् औश्यत |वष्टु उश्यताम् उश्यात् | उश्येत वस्-२,मा. पहेर वस्ते वस्यते अवस्त अवस्यत वस्ताम् वस्यताम् | वसीत वस्येत वा-२,५२. वाj वाति वायते अवात् अवायत वायताम् | वायात् वायेत विज्-3,8. पूर वेवेक्ति, | विज्यते |अवेवेक-ग, अविज्यत | वेवेक्तु, |विज्यताम् | वेविज्यात, विज्येत वेविक्ते अवविक्त वेविक्ताम् वेविजीत | विद्-२,५२. meij वेत्ति,वेद | विद्यते |अवेत्-द |अविद्यत | वेत्तु, विद्यताम् विद्यात् |विद्येत विदांकरोतु विन्ते विद्यते |अविन्त अविद्यत | विन्ताम् | विद्यताम् |विन्दीत विद्येत विष्-3,8. घेरी वेवेष्टि, | विष्यते अवेवेट्-डु, अविष्यत | वेवेष्टु, / |विष्यताम् वेविष्यात्, विष्येत वेविष्टे अवेविष्ट वेविष्टाम् वेविषीत वृ-५,8. disj वृणोति, ब्रियते अवृणोत, अवियत | वृणोतु, | वियताम् | वृणुयात्, ब्रियेत अवृणुत वृणुताम विद् वृणुते वृण्वीत

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130